श्रीगौरन्गाष्टोत्तरशतनामावलिः

श्रीगौरन्गाष्टोत्तरशतनामावलिः

ॐ विश्वम्भराय नमः । ॐ जितक्रोधाय नमः । ॐ मायामनुषविग्रहाय नमः । ॐ अमायीने नमः । ॐ मायिनां श्रेष्ठाय नमः । ॐ वरदेशाय नमः । ॐ द्विजोत्तमाय नमः । ॐ जगन्नाथप्रियसुताय नमः । ॐ पितृभक्ताय नमः । ॐ महामनसे नमः । १० ॐ लक्ष्मीकान्ताय नमः । ॐ शचीपुत्राय नमः । ॐ प्रेमदाय नमः । ॐ भक्तवत्सलाय नमः । ॐ द्विजप्रियाय नमः । ॐ द्विजवराय नमः । ॐ वैष्णवप्राणनायकाय नमः । ॐ द्विजातिपूजकाय नमः । ॐ शान्ताय नमः । ॐ श्रीवासप्रियाय नमः । २० ॐ ईश्वराय नमः । ॐ तप्तकाञ्चनगौराङ्गाय नमः । ॐ सिंहग्रीवाय नमः । ॐ महाभुजाय नमः । ॐ पीतवाससे नमः । ॐ रक्तपट्टाय नमः । ॐ षड्भुजाय नमः । ॐ चतुर्भुजाय नमः । ॐ द्विभुजाय नमः । ॐ गदापाणये नमः । ३० ॐ चक्रिणे नमः । ॐ पद्मधराय नमः । ॐ अमलाय नमः । ॐ पाञ्चजन्यधराय नमः । ॐ शार्ङ्गिणे नमः । ॐ वेणुपाणये नमः । ॐ सुरोत्तमाय नमः । ॐ कमलाक्षेश्वराय नमः । ॐ प्रीताय नमः । ॐ गोपलीलाधराय नमः । ४० ॐ यूने नमः । ॐ नीलरत्नधराय नमः । ॐ रूप्यहारिणे नमः । ॐ कौस्तुभभूषणाय नमः । ॐ श्रीवत्सलाञ्छनाय नमः । ॐ भास्वन्मणिधृके नमः । ॐ कञ्जलोचनाय नमः । ॐ ताटङ्कनीलश्रीये नमः । ॐ रुद्रलीलाकारिणे नमः । ॐ गुरुप्रियाय नमः । ५० ॐ स्वनामगुणवक्त्रे नमः । ॐ नामोपदेशदायकाय नमः । ॐ आचण्डालप्रियाय नमः । ॐ शुद्धाय नमः । ॐ सर्वप्राणिहितेरताय नमः । ॐ विश्वरूपानुजाय नमः । ॐ सन्ध्यावताराय नमः । ॐ शीतलाशयाय नमः । ॐ निःसीमकरुणाय नमः । ॐ गुप्ताय नमः । ६० ॐ आत्मभक्तिप्रवर्तकाय नमः । ॐ महानन्दाय नमः । ॐ नटाय नमः । ॐ नृत्यगीतनामप्रियाय नमः । ॐ कवये नमः । ॐ आर्तिप्रियाय नमः । ॐ शुचये नमः । ॐ शुद्धाय नमः । ॐ भावदाय नमः । ॐ भागवतप्रियाय नमः । ७० ॐ इन्द्रादिसर्वलोकेशवन्दितश्रीपदाम्बुजाय नमः । ॐ न्यासिचूडामणये नमः । ॐ कृष्णाय नमः । ॐ संन्यासाश्रमपावनाय नमः । ॐ चैतन्याय नमः । ॐ कृष्णचैतन्याय नमः । ॐ दण्डधृगाय नमः । ॐ न्यस्तदण्डकाय नमः । ॐ अवधूतप्रियाय नमः । ॐ नित्यानन्दषड्भुजदर्शकाय नमः । ८० ॐ मुकुन्दसिद्धिदाय नमः । ॐ वासुदेवामृतप्रदाय नमः । ॐ गदाधरप्राणनाथाय नमः । ॐ आर्तिघ्ने नमः । ॐ शरणप्रदाय नमः । ॐ अकिञ्चनप्रियाय नमः । ॐ प्राणाय नमः । ॐ गुणग्राहिणे नमः । ॐ जितेन्द्रियाय नमः । ॐ अदोषदर्शिने नमः । ९० ॐ सुमुखाय नमः । ॐ मधुराय नमः । ॐ प्रियदर्शनाय नमः । ॐ प्रतापरुद्रसन्त्रात्रे नमः । ॐ रामानन्दप्रियाय नमः । ॐ गुरवे नमः । ॐ अनन्तगुणसम्पन्नाय नमः । ॐ सर्वतीर्थैकपावनाय नमः । ॐ वैकुण्ठनाथाय नमः । ॐ लोकेशाय नमः । १०० ॐ भक्ताभिमतरूपधृके नमः । ॐ नारायणाय नमः । ॐ महायोगिने नमः । ॐ ज्ञानभक्तिप्रदाय नमः । ॐ प्रभवे नमः । ॐ पीयूषवचनाय नमः । ॐ पृथ्वीपावनाय नमः । ॐ सत्यवाचे नमः । ॐ सहाय नमः । ॐ ओडदेशजनानन्दिने नमः । ॐ सन्दोहामृतरूपधृके नमः । १११ इति सार्वभौम भट्टाचार्यविरचिता श्रीगौरङ्गाष्टोत्तरशतनामावलिः समाप्ता ।
% Text title            : One Hundred and Eight Names of Lord ShrI Gauranga Caitanya Mahaprabhu
% File name             : gaurAngAShTottarashatanAmAvalI.itx
% itxtitle              : gaurANgAShTottarashatanAmAvaliH (sArvabhauma bhaTTAchAryavirachitA)
% engtitle              : gaurAngAShTottarashatanAmAvalI
% Category              : deities_misc, krishna, gurudev, aShTottarashatanAmAvalI, sArvabhaumabhaTTAchArya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Sarvabhauma Bhattacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Gauranga Chaitanya Mahaprabhu
% Indexextra            : (Meaning 1, 2)
% Latest update         : February 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org