गोपालगुरुगोस्वामीप्रभोराष्टकम्

गोपालगुरुगोस्वामीप्रभोराष्टकम्

श्रीमन्मुरारितनयं विनयादमन्दं वन्दे सदैव मकरध्वजपण्डिताख्यम् । श्रीगौरचन्द्रकृपयार्पितगौरवं श्री- गोपालपूर्वगुरुरित्यभिधां दधे यः ॥ १॥ वन्दे तमेव तिलकं किल कल्पयित्वा गौरप्रभुर्हरिपदाकृति यस्य भाले । स्वीयासने समुपवेश्य जगत्त्रयस्य विस्मापिकामपि विकाशयति स्म शक्तिम् ॥ २॥ शिक्षागुरुं स्वकृपया स शचीतनूजो यं कारणं किमपि वीक्ष्य चकार धीरम् । सिद्धाख्यायाप्यभिदधे स्वयमेव मञ्जु- मेधेति तं गुरुवरं शरणं भजामि ॥ ३॥ श्रीराधया व्रजविधोरपि यश्च तुङ्ग- विद्यानुगोऽप्यनुदिनं भजनेष्वनन्यः । नित्यं सखीगणयुतो रमते व्रजे श्री- गोपालमेव कलये शरणं गुरुं तम् ॥ ४॥ गोस्वामिनः षडुदिता अधिकाश्चतुर्भिः षष्ठिर्महान्त इह गौरहरेर्निदेशात् । गोपालका अतिशयात् किल यः शशंसुः निःशंशया गुरुतया तमहं प्रणौमि ॥ ५॥ यत्प्रेमधन्यहृदयः स दयासमुद्रः प्रोल्लास्य सान्द्रगुणतां प्रभुगौरचन्द्रः । जीवान् अतीवविनयेन समुद्दधार वन्दे गुरूत्तममहं तमिमं महान्तम् ॥ ६॥ यस्तादृशोऽपि भगवद्गुणकर्मनाम्नां सङ्कीर्तनश्रवणसंस्मरणादिभक्त्या । आपामरं जगदिदं स्वयमुद्दधार गोपालपूर्वगुरुमेतमहं नतोऽस्मि ॥ ७॥ चैतन्यचन्द्रकृपया चिरमेव राधा- कान्ताङ्घ्रिपद्मयुगयोः परिचर्ययोच्चैः । तद्भावभावितमतिर्न तनू बुबोध गोपालपूर्वगुरुमेनमहं नतोऽस्मि ॥ ८॥ इति श्रीदीनबन्धुदासविरचितं गोपालगुरुगोस्वामीप्रभोराष्टकं सम्पूर्णम् ।
% Text title            : Gopala Guru Gosvami Prabhorashtakam
% File name             : gopAlagurugosvAmIprabhorAShTakam.itx
% itxtitle              : gopAlagurugosvAmIprabhorAShTakam
% engtitle              : gopAlagurugosvAmIprabhorAShTakam
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Dina Bandhu Das
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (English)
% Latest update         : September 19, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org