श्रीगुरुगजाननाष्टकम्

श्रीगुरुगजाननाष्टकम्

ॐ श्री । श्रीशङ्कर । उद्धारणाय भवसागरतो नराणां श्रीरामदासगुरुरागतवान्पुनश्च । तं पादनम्रमनुजार्तिहरं प्रसन्नं श्रीमद्गजाननगुरुं शिरसा नमामि ॥ १॥ तीर्थेन यस्य पदयोर्भयदोषतापात् संरक्षितश्च मरणोन्मुखजानरावः । तं पापपर्वतपविं भवरोगवैद्यं श्रीमद्गजाननगुरुं शिरसा नमामि ॥ २॥ वापी जडान्तरनिभा मरुभूमिशुष्का पूर्णा जलेन मधुना खलु यत्प्रसादात् । तं स्नेहशून्यहृदये जनितेशभक्तिं श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ३॥ कृत्वा श्रुतेः पठनमागमशुद्धरीत्या येनाञ्जसा द्रविडविप्रमदो निरस्तः । तं वेदवर्णित परात्मपदे वसन्तं श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ४॥ मञ्चे ज्वलत्यपि निधाय निजासनं यः सिद्धं चकार भगवद्वचनं प्रमाणम् । तत्त्वावबोधबलनिर्जितपावकं तं श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ५॥ उच्छृङ्खलाश्वचरणेषु सुखं शयित्वा यो दुष्टभावदमनं कृतवांस्तदीयम् । भक्तस्य मत्तचलचित्तनियामकं तं श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ६॥ यस्याज्ञया विनतभक्तजनस्य भिन्नां पारम्निनाय तरणीं स्वयमेव रेवा । दासीकृतात्मबलसर्वचराचरं तं श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ७॥ विज्ञापनाऽस्ति मम ते पदयोर्दयालो पूजां च नैव भजनं स्तवनं न जाने । स्वीयेषु मां गणय पापमपाकुरुष्व नो याचतेऽन्यदधुना गणुदासदासः ॥ ८॥ इति स्वामी वरदानन्दभारतीविरचितं श्रीगुरुगजाननाष्टकं सम्पूर्णम् । भावार्चना (प्राचार्य अ. दा. आठवले) https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496 Encoded and proofread by Arun Parlikar
% Text title            : Guru Gajanana (Dasganu) Ashtakam
% File name             : gurugajAnanAShTakam.itx
% itxtitle              : gurugajAnanAShTakam (varadAnandabhAratIvirachitam)
% engtitle              : gurugajAnanAShTakam
% Category              : deities_misc, gurudev, varadAnanda, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Swami Varadananda Bharati (Pracharya A. D. AThavale)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arun Parlikar
% Proofread by          : Arun Parlikar
% Description/comments  : bhAvArchanA
% Indexextra            : (santkavidasganu.org, Varad-Vani Videos)
% Acknowledge-Permission: Shri Dasganu Maharaj Pratishthan, Gorte https://www.santkavidasganu.org 
% Latest update         : May 19, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org