श्रीगुरुगजाननाष्टकम्

श्रीगुरुगजाननाष्टकम्

(द्वितीयं ) ॐ श्री ॥ श्रीशङ्कर ॥ लोकान् भवोपहतसर्वविचारशक्तीन् अन्धाश्च मोहतमसा मरणाभिभूतान् । उद्धर्तुमेव धृतमानवविग्रहं तं श्रीमद्गजानन गुरुं शिरसा नमामि ॥ १॥ शास्त्रैरनाकलितमस्ति महो यदीयं सम्बोधितं श्रुतिभिराकलने च नेति । आविर्बभूव सगुणं त्विह तत् परं तं श्रीमद्गजाननगुरुं शिरसा नमामि ॥ २॥ यद्दर्शनाद्भवति फुल्लतरं हृदब्ज- मन्तर्दधात्युडुगणं मदमोहरूपम् । अज्ञानघोरतिमिरस्य दिवाकरं तं श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ३॥ कुण्ठं मनो भवति यद्विषये विचारे मूकायते च रसना स्तवने प्रवृत्ता । तं भक्तिगम्यममृतं त्रिगुणैरतीतं श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ४॥ सच्चित्सुखं परममङ्गलमात्मरूपं जाग्रत्सुषुप्तिरहितं सततं तुरीयम् । ध्यानस्थितं पदनतार्तिविनाशिनं तं श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ५॥ पादोदकेन खलु येन सुधामयेन श्रीजानरावमरणं कृपया निरस्तम् । मार्कण्डभक्तवरदं शिवरूपिणं तं श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ६॥ वापी जलेन रहिता च चकार पूर्णां यो वारिणा सुमधुरेण निजप्रभावात् । भक्त्याच शुष्कहृदयं सजलं करोति श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ७॥ भक्तिर्दृढास्तु हृदये सततं मदीये मा मे मनो भवतु मोहवशं कदापि । श्लोकैरतो वसुमितैर्गणुदासदासः श्रीमद्गजाननगुरुं सदयं स्तुनोति ॥ ८॥ इति स्वामी वरदानन्दभारतीविरचितं श्रीगुरुगजाननाष्टकं सम्पूर्णम् । भावार्चना (प्राचार्य अ. दा. आठवले) https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496 Encoded and proofread by Arun Parlikar
% Text title            : Guru Gajanana (Dasganu) Ashtakam 2
% File name             : gurugajAnanAShTakam2.itx
% itxtitle              : gurugajAnanAShTakam 2 (varadAnandabhAratIvirachitam lokAn bhavopahatasarvavichArashaktIn)
% engtitle              : gurugajAnanAShTakam 2
% Category              : deities_misc, gurudev, varadAnanda, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Swami Varadananda Bharati (Pracharya A. D. AThavale)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arun Parlikar
% Proofread by          : Arun Parlikar
% Description/comments  : bhAvArchanA
% Indexextra            : (santkavidasganu.org, Varad-Vani Videos)
% Acknowledge-Permission: Shri Dasganu Maharaj Pratishthan, Gorte https://www.santkavidasganu.org 
% Latest update         : June 3, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org