गुरुमहिमविंशतिः

गुरुमहिमविंशतिः

॥ श्री भगवन्निम्बार्काचार्याय नमः ॥ ॥ श्री राधासर्वेश्वरो विजयते ॥ आचार्यप्रवरं नित्यं दिव्यलक्षणभूषितम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १॥ वेदवेदान्ततत्त्वज्ञं श्रीवेदधर्मरक्षकम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ २॥ श्रीसद्गुरुकृपाधन्यं सर्वशास्त्रविशारदम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ३॥ आविर्भूतं महारम्ये राजस्थाने सुभारते । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ४॥ ज्योतिर्मयतनुं धीरं हृदन्धकारनाशनम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ५॥ स्मयमानाननं भव्यं पञ्चकेशसमन्वितम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ६॥ तीर्थाटनं कृतं येन लोककल्याणहेतवे । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ७॥ युगलसाधनासिद्धं श्रीधामतत्त्वकोविदम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ८॥ युगलकीर्त्तने लीनं लीलासङ्कीर्त्तनप्रियम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ९॥ कृपालुं च दयालुं तं ह्यार्तजनसमाश्रयम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १०॥ वेदान्ततत्त्ववक्तारं रचितानेकपुस्तकम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ ११॥ महाशयं महाभागं जनमनोमहोत्सवम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १२॥ भूषणं सम्प्रदायस्याचार्यपीठविराजितम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १३॥ निर्मापितसुगोशाला-चिकित्सालयमन्दिरम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १४॥ सम्मेलनेष्वनेकेषु ह्यध्यक्षपदशोभितम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १५॥ देशेषु च विदेशेषु सम्प्रदायप्रचारकम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १६॥ धर्माचार्यसमस्तैश्च पूजिताङ्घ्रिपदद्वयम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १७॥ श्रीमन्निम्बार्कसिद्धान्तसारज्ञं पुण्यदर्शनम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १८॥ श्रीनिम्बार्कस्वरूपं च ह्यादर्शाचार्यलक्षणम् । राधासर्वेश्वरं वन्दे शरणान्तं जगद्गुरुम् ॥ १९॥ अहो! आचार्यपादं तं भगवच्छक्तिधारकम् । देशिकमभिवन्देऽहं तद्दिव्यगुणविग्रहम् ॥ २०॥ स्मरणीया रसोदीप्तैर्महिमविंशतिः गुरोः । रासबिहारिदासेन रचिता तत्प्रसादतः ॥ २१॥ (ब्रजविदेही चतुःसम्प्रदाय श्रीमहन्त काठियाबाबा स्थान गुरुकुलमार्गः, श्रीधाम, वृन्दावनं (उत्तरप्रदेश) विविधविद्याविद्योतितहृदयानां परमविपश्चितां निखिलशास्त्रनिष्णातानामनन्तानन्तश्रीसमलङ्कृतानां वर्तमाननिम्बार्काचार्याणां जगद्गुरूणां श्रीराधासर्वेश्वरशरणदेवाचार्याणां ) इति स्वामी रासबिहारीदास जी ``काठियाबाबा'' विरचिता गुरुमहिमविंशतिः समाप्ता । Proofread by Mohan Chettoor
% Text title            : Gurumahimavimshatih
% File name             : gurumahimaviMshatiH.itx
% itxtitle              : gurumahimaviMshatiH (rAsabihArIdAsavirachitam)
% engtitle              : gurumahimaviMshatiH
% Category              : deities_misc, gurudev, nimbArkAchArya, viMshati
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : rAsabihArIdAsa kAThiyAbAbA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scan)
% Latest update         : January 28, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org