श्रीगुरुपरम्परा

श्रीगुरुपरम्परा

॥ श्रीः ॥ श्रीमते रामानुजाय नमः श्रीमते वेदान्तमहागुरवे नमः श्रीमते रामानुजाय नमः । श्रीलक्ष्मीनृसिंह परब्रह्मणे नमः । अस्मद्गुरुभ्यो नमः । अस्मत्परमगुरुभ्यो नमः । अस्मत्सर्वगुरुभ्यो नमः । श्रीमते वेदान्तगुरवे नमः । श्रीमते रामानुजाय नमः । श्रीपराङ्कुशदासाय नमः । श्रीमद्यामुनमुनये नमः । श्रीराममिश्राय नमः । श्रीपुण्डरीकाक्षाय नमः । श्रीमते नाथमुनये नमः । श्रीमते शठकोपाय नमः । श्रीविष्वक्सेनाय नमः । श्रीश्रियै नमः । श्रीधराय नमः ॥ ॐ अस्मद्देशिकमस्मदीयपरमाचार्यानशेषान् गुरून् । श्रीमल्लक्ष्मणयोगिपुङ्गवमहापूर्णं मुनीनां मुनिम् ॥ १॥ रामं पद्मविलोचनं मुनिवरं नाथं शठद्वेषिणम् । सेनेशं श्रियमिन्दिरासहचरं नारायणं संश्रये ॥ २॥ सर्वदेशदिशाकालेष्वव्याहतपराक्रमः । रामानुजार्यदिव्याज्ञा वर्धतामनुवर्धताम् ॥ ३॥ रामानुजार्यदिव्याज्ञा प्रतिवासरमुज्ज्वला । दिगन्तव्यापिनी भूयात्सा हि लोकहितैषिणी ॥ ४॥ श्रीमन् श्रीरङ्गश्रियमनुपद्रवामनुदिनं संवर्धय । नमो रामानुजार्याय वेदान्तार्थप्रदायिने ॥ ५॥ आत्रेयपद्मनाभार्यसुताय गुणशालिने । रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् ॥ श्रीमद्वेङ्कटनाथार्यं वन्दे वेदान्तदेशिकम् ॥ ६॥ लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ७॥ यो नित्यमच्युतपदाम्बुजयुग्मरुक्म- व्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतो सदयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ८॥ माता पिता युवतयस्तनया विभूतिः सर्वं यदेव नियमेन मदन्वयानाम् । आद्यस्य नः कुलपतेर्वकुलाभिरामं श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥ ९॥ भूतं सरश्च महदाह्वय भट्टनाथ श्रीभक्तिसारकुलशेखरयोगिवाहान् । भक्ताङ्घ्रिरेणुपरकालयतीन्द्रमिश्रान् श्रीमत्पराङ्कुशमुनिं प्रणतोऽस्मि नित्यम् ॥ १०॥ गुरुमुखमनधीत्य प्राह वेदानशेषान् नरपतिपरिक्लृप्तं शुल्कमादातुकामाः । श्वशुरममरवन्द्यं रङ्गनाथस्य साक्षात् द्विजकुलतिलकं तं विष्णुचित्तं नमामि ॥ ११॥ इति श्रीगुरुपरम्परा ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : guruparamparA
% File name             : guruparamparA.itx
% itxtitle              : guruparamparA
% engtitle              : guruparamparA
% Category              : deities_misc, gurudev, rAmAnujasampradAya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (stotramAlA)
% Acknowledge-Permission: Shri Tripursundari Ved Gurukulam, Sahibabad (Ghaziabad), UP
% Latest update         : March 24, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org