गुरुपरम्परा २

गुरुपरम्परा २

श्रीमते रामानुजाय नमः श्रीदक्षिण अहोविल आश्रम (पुरानीलङ्का) गुरुपरम्परा श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ १॥ वेदान्ताचार्यसिद्धान्तविख्यातविजयध्वजम् । कौशिकं श्रीनिवासार्यं विद्यानिधिमहं भजे ॥ २॥ श्रीरङ्गनाथयतिवर्यकृपाप्तबोधं श्रीवासुदेवशिखरार्यदयावलम्बम् । वैराग्यभक्तिमुखसद्गुणसागरं श्रीनारायणं श्रुतिशिरो गुरुमाश्रयामः ॥ ३॥ वेदान्तनारायणयतीन्द्रकृपावलम्बं श्रीचित्रकूटगिरिकाननयोगनिष्ठम् । शान्त्यादि बोधपरिपूर्णविशुद्धवृत्तं पुरुषोत्तमाख्यगुरुदेशिकमाश्रयामः ॥ ४॥ श्रीलक्ष्मीनृसिंहार्चनबद्धदीक्षं पुरुषोत्तमेन गुरुणा सुकटाक्षणीयम् । तत्त्वत्रयस्य परिशीलनमेकनिष्ठं श्रीवेदमूर्तिबलभद्रगुरुं भजामि ॥ ५॥ श्रीनारायणपादपद्मयुगलं ध्यात्वा स्वरूपङ्गतः, श्रीरङ्गेशसमर्चने प्रतिदिनं लग्नं मुनिं देशिकम् । पूर्वाचार्यपदे नियोज्य मनसं प्राप्तं रहस्यत्रयं शालिग्राममुनिं भजामि सततं श्रीचित्रकूटाश्रयम् ॥ ६॥ वेदान्तदेशिकपदे विनिषक्तचित्तं, अष्टाक्षरं सचरमं द्वयमाश्रयन्तम् । श्रीव्येङ्कटेश करुणापरिपूर्णबोधं, घनश्याम देशिकपदं सततं नमामि ॥ ७॥ श्रीराघवेन्द्रपदपङ्कजप्रीतिभाजं, श्रीवैष्णवादि जनसेवितपादपद्मम् । शान्त्यादि धैर्यशमयोगयुतं सुशीलं, वैराग्यमूर्तिपुरुषोत्तममाश्रयामि । वैराग्यज्ञानहरिप्रीतियुतं शरण्यं, रामप्रपन्नवरदेशिकमाश्रयामि ॥ ८॥ श्रीजानकीसाङ्घ्रिसरोजचित्त- मौदार्यशान्तिपरिपूर्णयुतप्रवीणम् । वन्येन जीवनकृतं तपसा ज्वलन्तं, श्रीरामदेशिकगुरुं शरणं प्रपद्ये ॥ ९॥ श्रीवैष्णवान्वयसुसेवनभक्तचित्तं श्रीरामदेशिककृपाप्तसमस्तबोधम् । श्री श्रीनिवासचरणाम्बुजचञ्चरीकं श्रीदेशिकार्यबलरामगुरुं भजामि ॥ १०॥ श्रीरामानुजदेशिकस्य रागनिष्ठ-रङ्गेश-योगीन्द्र यो प्राप्तज्ञान- विरागभक्तिमतुलं श्रीरामदेशिकगुरुं बलरामप्रपन्नदेशिकं देशिकदयाकैङ्कर्यसेवारतं श्रीजगन्नाथगुरुं प्रपन्नवरदं नित्यं भजेत्सादरम् ॥ ११॥ श्रीमदहोबिलनृसिंहपदाब्जभक्तं श्रीरामदेशिकद्व मन्त्ररत्नम् । श्रीदेशिकालबलरामपदे नियुक्तं श्रीमते जगन्नाथगुरुं भजामि ॥ १२॥ काश्यपगोत्रसमुद्भवे द्विजवरं वेदान्तसेवारतम् । स्वामिन् श्रीरामानुजरामदेशिकपदे कैङ्कर्यनिष्ठावृतम् ॥ १३॥ स्वामिन् श्रीजगन्नाथपादशशिने किरणै रसे वर्द्धितम् । स्वमिन् श्रीमज्जगद्गुरुं रोहिणीश्वरप्रपन्न- भक्तसुलभं नित्यं भजे सादरम् ॥ १४॥ इति गुरुपरम्परा २ समाप्ता ॥ Proofread by PSA Easwaran
% Text title            : guruparamparA 2
% File name             : guruparamparA2.itx
% itxtitle              : guruparamparA 2
% engtitle              : guruparamparA 2
% Category              : deities_misc, gurudev, rAmAnujasampradAya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Indexextra            : (stotramAlA)
% Acknowledge-Permission: Shri Tripursundari Ved Gurukulam, Sahibabad (Ghaziabad), UP
% Latest update         : March 24, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org