श्रीगुरुवर्गवन्दना

श्रीगुरुवर्गवन्दना

कावेरीतट-सञ्जातं कावेरीव सुनिर्मलम् । शङ्करज्येष्ठ-शिष्यं तं गुणज्येष्ठं नमाम्यहम् ॥ १॥ नृसिंहसाधकं वन्दे सनन्दनयतीश्वरम् । गुरुस्नेहाभिषिक्तो यः पद्मपादाभिधां गतः ॥ २॥ योगैश्वर्यवलाद् यो हि मृते वत्से प्रविश्य च । अजीवयन् मृतं बालं तस्मै नित्यं नमोनमः ॥ ३॥ हस्तामलकवद् यस्य ब्रह्मज्ञानमबाधितम् । तं हस्तामलकाचार्यं भूयो भूयो नतोऽस्म्यहम् ॥ ४॥ श्रीगुरोः सेवनेनैव दिव्यज्ञान-समन्वितः । ललिताक्षर-पद्येन गुरोः स्तोत्रमथाकरोत् ॥ ५॥ तोटकच्छन्दसा स्तोत्रं कृत्वा गुरुप्रसादकः । तोटकाख्यां गतो यो वै तस्मै नित्यं नमोनमः ॥ ६॥ वादयुद्धच्छलेनैव श्रीगुरोगौरवं व्यधात् । शास्त्रतत्त्वरहस्यज्ञं तं नमामि सुरेश्वरम् ॥ ७॥ भाष्य-वार्तिककारो यो वेद-वेदान्त-पारगः । तमहं सततं वन्दे सुरेश्वरयतीश्वरम् ॥ ८॥ शङ्कराचार्य्य-सच्छिष्याः पद्मपादादि-संज्ञकाः । प्रीयन्तां गुरवो नित्यं हृषीकेशाख्य-भिक्षुके ॥ ९॥ तेषां कृपाकणाभिक्षुः ज्ञानामृतबुभुक्षुकः । श्रीगुरून् सततं नौति हृषीकेशाख्यभिक्षुकः ॥ १०॥ इति श्रीजगन्नाथाश्रमपूज्यपादशिष्य-श्रीहृषीकेशाश्रमविरचिता श्रीगुरुवर्गवन्दना समाप्ता । Encoded and proofread by Rahul Gamara
% Text title            : Guruvarga VandanA
% File name             : guruvargavandanA.itx
% itxtitle              : guruvargavandanA
% engtitle              : guruvarga vandanA
% Category              : deities_misc, gurudev, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan)
% Latest update         : May 16, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org