हरिहरस्तुतिः

हरिहरस्तुतिः

हरिभक्ता हयवदनं हरभक्ताः प्रार्थयन्ति गजवदनम् । हरिहरभक्तास्तु वयं गुरुवदनं प्रार्थयामहे प्रथमम् ॥ १॥ कपिशरुचिजटामण्डितहिमकरकोटिस्फुरन्मणीमुकुटः । अविरलविभूतिसङ्गो बहुमायोमाधवः सुखं दिशतु ॥ २॥ यो ह्यङ्गुलीयकधरो यो हि कटकवांश्च यो हि कुण्डलवान् । यः श्यामलाधिकरुचिर्बहुमायोमाधवः सुखं दिशतु ॥ ३॥ निटिललसत्तिलकतया कनकप्रभमध्यनेत्रदेदीप्रः । मुग्धस्मरमदहन्ता बहुमायोमाधवः सुखं दिशतु ॥ ४॥ गणनायकतातोऽयं वेदस्तुत्यो न लोकवाग्विषयः । कालो वैकुण्ठपदो बहुमायोमाधवः सुखं दिशतु ॥ ५॥ वपुषि कलत्रं वहते सानुमतो यः सुतां न दीनस्य । वृषभारोहविलासी बहुमायोमाधवः सुखं दिशतु ॥ ६॥ यस्य सुतश्च स्कन्दः श्रीमान् ब्रह्माण्डमप्यसमबाणः । देवाग्रण्यो जितवान् बहुमायोमाधवः सुखं दिशतु ॥ ७॥ क्लृप्त्वा कामपि मायां सन्ध्याविर्भावसमयकौतुकवान् । यो बहुधा नटति नटो बहुमायोमाधवः सुखं दिशतु ॥ ८॥ यद्यप्यनन्तनामा शिवनामायं जनैः सदा जप्यः । ननु धीवरो ध्रुवोऽभूद् बहुमायोमाधवः सुखं दिशतु ॥ ९॥ वृषभचरो दिग्वसनो जितेन्द्रियो गाङ्गजलधरो धन्वी । लिङ्गाकृतिरनलाक्षो धरणिरथः शम्भुरस्ति गोविन्दः ॥ १०॥ चन्द्रान्वयमूर्धन्यो गोपालो गरुडविहरणश्वेति । हरिरस्ति विरूपाक्षः पशुपतिरपि चन्द्रशेखरो व्यक्तम् ॥ ११॥ लक्ष्मीवेङ्कटनाम्नोस्तनयः सन् श्रीनिवासाख्यः । विप्रो वाजसनेयी स्तुतिमेकोक्त्या चकार हरिहरयोः ॥ १२॥ इति श्रीनिवासविरचिता हरिहरस्तुतिः सम्पूर्णा । स्तोत्रसमुच्चयः २ (१००) Two stotra-s, namely Haristuti (78) and Hariharastuti (100) of Srinivasa, whose Harastuti was published in the first volume (pp. 291-2), are included herein. He was the son of Lakshmi and Venkata and belonged to the Vajasaneyishakha and Kaushikagotra. Apart from these stotra-s he is known to have written several other works. Proofread by Rajesh Thyagarajan
% Text title            : Harihara Stuti 3
% File name             : hariharastutiH3.itx
% itxtitle              : hariharastutiH 3 (shrInivAsavirachitA haribhaktA hayavadanaM)
% engtitle              : hariharastutiH 3
% Category              : deities_misc, stuti
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : shrInivAsa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org