जलन्धराष्टकम्

जलन्धराष्टकम्

श्रीमच्छङ्करपादमद्मयुगलं नत्वाऽऽत्मदीपं मुदा विद्याद्याखिलनाकपैरपि सदा सेव्यं मनोरञ्जनम् । यत्पाठश्रवणानुरक्तहृदयः सद्योऽमृतं याति वै तच्छ्रीनथजलन्धराष्टकमिदं वक्ष्ये सदा शम्प्रदम् ॥ १॥ श्री नाथाय नमः ॥ कटाक्षिपातेन भवन्तीमेऽस्य यच्छक्तितो वै स्थितिपालनाशाः । श्रीमानराज्ञार्चितपादपीठं वन्देऽन्वहस्तं ककरानतेन ॥ २॥ श्रीनाथ ॥ यस्यामलाजनसदःसु यशोविगीतिः यस्तां श‍ृणोति स जनः शिवमेति तूर्णम् । तेन प्रजार्तिहनृपेण विशुद्धधाम्ना ध्याता सदाकृतिरहं भवभीर्नतोऽस्मि ॥ ३॥ शिव शिव गायन्ति यं श्रुतिमुखाः परिहृत्य शेषं ध्यायन्ति योगिषु वराश्च निरूढमार्गाः । नासान्तदेशकृतदष्टय ऊद्विजन्तोऽ- न्योन्यप्रभाषणभयाद्भवभीर्नतोऽस्मि ॥ ४॥ त्वत्पादकल्पतरुमूलनिसेवकोऽहं तापत्रयेण पिहतः शरणागतोऽस्मि । कृत्यात्मनां च सुकृती नु कदा भवेयं श्रीनाथ पाहि भगवन् भवभीर्नतोऽस्मि ॥ ५॥ एनांसि सर्वाणि लयं प्रयान्ति यन्नामकीर्तेः पुरुषस्य नित्यम् । विद्योदये भ्रान्तिरिवारिषट्कं निवारयाहिं भवभीर्नतोऽस्मि ॥ ६॥ पुराऽस्य साक्षिन् बहवोऽपि योगिनो गत्ताः स्वरूपं त्वयि धारितासवः । भवप्रवाहे पतितं तथापि मां समुद्धर तं भवभीर्नतोऽस्म्यहम् ॥ ७॥ सर्वाधारमनारम्भं समं सर्वत्र वै स्थितम् । तं ध्यात्वा मुच्यते तूर्णं नान्यैः कृत्यैः कदाचन ॥ इति मनो निवेश्य त्वयि सिद्धिमाप्नुयामितीच्छितं पूरय मे किल प्रभो । यापङ्कजाङ्घ्रिं भजतां विवेकिनां कुतो न्वरिष्ठा भवभीर्नतोऽस्म्यहम् ॥ ८॥ यः श्रीनाथजलन्धराष्टकमिदं भक्त्या पठेदन्वहः सोऽरिष्टारिचमूपमूर्धनि पदं न्यस्याटतीवार्भकः । विद्वद्भिः परिसेवितं प्रतिदिनं संयोगमार्गेषुभिः तच्छ्रीमङ्गलमातनोत्वलमिति प्रान्तं गतं तत्सताम् ॥ ९॥ श्रीनाथाय नमः । शिवाय नमः ॥ प्रातरुत्थाय यो भक्त्या श्रीनाथाष्टकमुत्तमम् । पठेद्वा श‍ृणुयान्नित्यं स नरो मुक्तिभाग्भवेत् ॥ १०॥ इति श्रीजलन्धराष्टकं स्तोत्रं सम्पूर्णम् ॥ श्रीनाथाय नमः ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : jalandharAShTakam
% File name             : jalandharAShTakam.itx
% itxtitle              : jalandharAShTakam
% engtitle              : jalandharAShTakam
% Category              : bhajana, deities_misc, stotra, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Nathasampradaya.  In praise of Jalandharanatha. Article by S. Y. Wakankar
% Indexextra            : (Commentary)
% Latest update         : August 8, 2018, October 6, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org