कुबेराष्टोत्तरशतनामावलिः

कुबेराष्टोत्तरशतनामावलिः

ॐ श्रीं ॐ ह्रीं श्रीं ह्रीं क्लीं श्रीं क्लीं वित्तेश्वराय नमः । ॐ यक्षराजाय विद्महे अलकाधीशाय धीमहि । तन्नः कुबेरः प्रचोदयात् । ॐ यक्षाय कुबेराय वैश्रवणाय धनधान्याधिपतये धनधान्यादि समृद्धिं मे देहि दापय स्वाहा । श्रीसुवर्णवृष्टिं कुरु मे गृहे श्रीकुबेर । महालक्ष्मी हरिप्रिया पद्मायै नमः । राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे । समेकामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु । कुबेराज वैश्रवणाय महाराजाय नमः । ध्यानम् मनुजबाह्यविमानवरस्तुतं गरुडरत्ननिभं निधिनायकम् । शिवसखं मुकुटादिविभूषितं वररुचिं तमहमुपास्महे सदा ॥ अगस्त्य देवदेवेश मर्त्यलोकहितेच्छया । पूजयामि विधानेन प्रसन्नसुमुखो भव ॥ अथ कुबेराष्टोत्तरशतनामावलिः ॥ ॐ कुबेराय नमः । ॐ धनदाय नमः । ॐ श्रीमते नमः । ॐ यक्षेशाय नमः । ॐ गुह्यकेश्वराय नमः । ॐ निधीशाय नमः । ॐ शङ्करसखाय नमः । ॐ महालक्ष्मीनिवासभुवे नमः । ॐ महापद्मनिधीशाय नमः । ॐ पूर्णाय नमः । १० ॐ पद्मनिधीश्वराय नमः । ॐ शङ्खाख्यनिधिनाथाय नमः । ॐ मकराख्यनिधिप्रियाय नमः । ॐ सुकच्छपाख्यनिधीशाय नमः । ॐ मुकुन्दनिधिनायकाय नमः । ॐ कुन्दाख्यनिधिनाथाय नमः । ॐ नीलनित्याधिपाय नमः । ॐ महते नमः । ॐ वरनिधिदीपाय नमः । ॐ पूज्याय नमः । २० ॐ लक्ष्मीसाम्राज्यदायकाय नमः । ॐ इलपिलापत्याय नमः । ॐ कोशाधीशाय नमः । ॐ कुलोचिताय नमः । ॐ अश्वारूढाय नमः । ॐ विश्ववन्द्याय नमः । ॐ विशेषज्ञाय नमः । ॐ विशारदाय नमः । ॐ नलकूबरनाथाय नमः । ॐ मणिग्रीवपित्रे नमः । ३० ॐ गूढमन्त्राय नमः । ॐ वैश्रवणाय नमः । ॐ चित्रलेखामनःप्रियाय नमः । ॐ एकपिनाकाय नमः । ॐ अलकाधीशाय नमः । ॐ पौलस्त्याय नमः । ॐ नरवाहनाय नमः । ॐ कैलासशैलनिलयाय नमः । ॐ राज्यदाय नमः । ॐ रावणाग्रजाय नमः । ४० ॐ चित्रचैत्ररथाय नमः । ॐ उद्यानविहाराय नमः । ॐ विहारसुकुतूहलाय नमः । ॐ महोत्सहाय नमः । ॐ महाप्राज्ञाय नमः । ॐ सदापुष्पकवाहनाय नमः । ॐ सार्वभौमाय नमः । ॐ अङ्गनाथाय नमः । ॐ सोमाय नमः । ॐ सौम्यादिकेश्वराय नमः । ५० ॐ पुण्यात्मने नमः । ॐ पुरुहुतश्रियै नमः । ॐ सर्वपुण्यजनेश्वराय नमः । ॐ नित्यकीर्तये नमः । ॐ निधिवेत्रे नमः । ॐ लङ्काप्राक्तननायकाय नमः । ॐ यक्षिणीवृताय नमः । ॐ यक्षाय नमः । ॐ परमशान्तात्मने नमः । ॐ यक्षराजे नमः । ६० ॐ यक्षिणीहृदयाय नमः । ॐ किन्नरेश्वराय नमः । ॐ किम्पुरुषनाथाय नमः । ॐ खड्गायुधाय नमः । ॐ वशिने नमः । ॐ ईशानदक्षपार्श्वस्थाय नमः । ॐ वायुवामसमाश्रयाय नमः । ॐ धर्ममार्गनिरताय नमः । ॐ धर्मसम्मुखसंस्थिताय नमः । ॐ नित्येश्वराय नमः । ७० ॐ धनाध्यक्षाय नमः । ॐ अष्टलक्ष्म्याश्रितालयाय नमः । ॐ मनुष्यधर्मिणे नमः । ॐ सुकृतिने नमः । ॐ कोषलक्ष्मीसमाश्रिताय नमः । ॐ धनलक्ष्मीनित्यवासाय नमः । ॐ धान्यलक्ष्मीनिवासभुवे नमः । ॐ अष्टलक्ष्मीसदावासाय नमः । ॐ गजलक्ष्मीस्थिरालयाय नमः । ॐ राज्यलक्ष्मीजन्मगेहाय नमः । ८० ॐ धैर्यलक्ष्मीकृपाश्रयाय नमः । ॐ अखण्डैश्वर्यसंयुक्ताय नमः । ॐ नित्यानन्दाय नमः । ॐ सुखाश्रयाय नमः । ॐ नित्यतृप्ताय नमः । ॐ निराशाय नमः । ॐ निरुपद्रवाय नमः । ॐ नित्यकामाय नमः । ॐ निराकाङ्क्षाय नमः । ॐ निरूपाधिकवासभुवे नमः । ९० ॐ शान्ताय नमः । ॐ सर्वगुणोपेताय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वसम्मताय नमः । ॐ सर्वाणिकरुणापात्राय नमः । ॐ सदानन्दकृपालयाय नमः । ॐ गन्धर्वकुलसंसेव्याय नमः । ॐ सौगन्धिककुसुमप्रियाय नमः । ॐ स्वर्णनगरीवासाय नमः । ॐ निधिपीठसमाश्रयाय नमः । १०० ॐ महामेरूत्तरस्थाय नमः । ॐ महर्षिगणसंस्तुताय नमः । ॐ तुष्टाय नमः । ॐ शूर्पणखाज्येष्ठाय नमः । ॐ शिवपूजारताय नमः । ॐ अनघाय नमः । ॐ राजयोगसमायुक्ताय नमः । ॐ राजशेखरपूज्याय नमः । ॐ राजराजाय नमः । १०९ इति । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : kuberAShTottaranAmAvalI
% File name             : kuberAShTottaranAmAvalI.itx
% itxtitle              : kuberAShTottaranAmAvalI
% engtitle              : kuberAShTottaranAmAvalI
% Category              : aShTottarashatanAmAvalI, deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Latest update         : November 22, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org