श्रीलघुशान्तिस्तवः

श्रीलघुशान्तिस्तवः

श्रीमानदेवसूरिसृत्रितः शान्तिं शन्तिनिशान्तं शातनं शान्ताशीवं नमस्कृत्य । स्तोतः शान्तिनिमित्तं मन्त्रपदैः शान्तये स्तौमि ॥ १॥ ओमितिनिश्चितवचसे नमो नमो भगवतेऽर्हते पूजाम् । शान्तिजिनायजयवते यशस्विने स्वामिने दमिनाम् ॥ २॥ सकलातिशेषकमहा सम्पत्तिसमन्विताय शस्याय । त्रैलोक्यपूजिताय च नमो नमः शान्तिदेवाय ॥ ३॥ सर्वामरसुसमूहस्वामिकसम्पूजिताय न जिताय । भुवनजनपालनोद्यननमाय मननं नमम्नम्मै ॥ ४॥ सर्वदुरितौघनाशनकराय सर्वाशिवप्रशमनाय । दुष्टग्रहभूतपिशाचशाकिनीनां प्रमथनाय ॥ ५॥ युग्मम् ॥ यस्येतिनाममन्त्रप्रधानवाक्योपयोगकृततोषा । विजया कुरुते जनहिनमिति च नुता ! नमत तं शान्तिम् ॥ ६॥ भवतु नमस्ते भगवति ! विजये ! सुजये ! परापरैरजिते ! । अपराजिते ! जगत्यां जयतीति जयावहे ! भवति ! ॥ ७॥ सर्वस्यापि च सङ्घस्य भद्रकल्याणमङ्गलप्रददे ! । साधूनां च सदा शिवसुतुष्टिपुष्टिप्रदे ! जीयाः ॥ ८॥ भव्यानां कृतसिद्धे ! निर्वृतिनिर्वाणजननि ! सत्त्वानाम् । अभयपदाननिरते ! नमोऽस्तु स्वस्तिप्रदे ! तुभ्यम् ॥ ९॥ भक्तानां जन्तूनां शुभावहे ! नित्यमुद्यते ! देवि ! । सम्यग् दृष्टीनां धृतिरतिमतिबुद्धिप्रदानाय ॥ १०॥ जिनशासननिरतानां शान्तिनतानां च जगति जनतानाम् । श्रीसम्पत्कीर्तियशो वर्धनि ! जयदेवि ! विजयस्व ॥ ११॥ युग्मम् । सलिलानलविषविषयधरदुष्टग्रहराजरोगरणभयतः । राक्षसरिपुगणमारीचौरेतिश्वापदादिभ्यः ॥ १२॥ अथ रक्ष रक्ष सुशिवं कुरु कुरु शान्तिं च कुरु कुरु सदेति । तुष्टिं कुरु कुरु पुष्टिं कुरु कुरु स्वस्तिं च कुरु कुरु त्वम् ॥ १३॥ युग्मम् ॥ भगवति ! गुणवति ! शिवशान्तितुष्टिपुष्टिस्वस्तीह कुरु कुरु जनानाम् । ओमिति नमो नमो ह्राँ ह्रीं ह्रूँ यः क्षः ह्रीं फट् फट् स्वाहा ॥ १४॥ एवं यन्नामाक्षरपुरस्सरं संस्तुता जया देवी । कुरुते शान्तिं नमतां नमो नमः शान्तये तस्मै ॥ १५॥ इति पूर्वसूरिदर्शितमन्त्रपदविदर्भितः स्तवः शान्तेः । सलिलादिभयविनाशी शान्त्यादिकरश्च भक्तिमताम् ॥ १६॥ यश्चैनं पठति सदा श‍ृणोति भावयति वा यथायोगम् । स हि शान्तिपदं यायात्सूरिः श्रीमानदेवश्च ॥ १७॥ युग्मम् ॥ इति श्रीमानदेवसूरिसृत्रितः श्रीलघुशान्तिस्तवः समाप्तः । Proofread by DPD
% Text title            : laghushAntistavaH
% File name             : laghushAntistavaH.itx
% itxtitle              : laghushAntistavaH (shrImAnadevasUrivirachitaH)
% engtitle              : laghushAntistavaH
% Category              : deities_misc, jaina
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Shriman Devasuri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Indexextra            : (Scans 1, 2)
% Latest update         : March 31, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org