मध्वमुनिप्रतापाष्टकम्

मध्वमुनिप्रतापाष्टकम्

क्वचित्सुरान्शास्ति सुराङ्गनाः क्वचित् क्वचिच्च गन्धर्वपतीनृषीन् क्वचित् । क्वचित्पितॄन् क्वापि नृपान्नरान्क्वचि- च्छुभानयं मध्वमुनिः प्रतापवान् ॥ १॥ क्वचित्प्रभुं स्तौति समीक्षते क्वचित् क्वचित्स्मरन्नृत्यति गायति क्वचित् । क्वचित्तमाराधयतीश्वरं क्वचि- न्नमत्ययं मध्वमुनिः प्रतापवान् ॥ २॥ क्वचिद्धरेर्जीवजडातिभिन्नतां क्वचित्प्रभोः सर्वगुणैश्च पूर्णताम् । क्वचिच्च तस्याखिलदोषशून्यतां वदत्ययं मध्वमुनिः प्रतापवान् ॥ ३॥ क्वचिच्च विष्णोरुरुचित्ररूपतां क्वचिच्च मुक्ताखिलजीवयन्तृताम् । क्वचिच्च तस्याव्ययचिन्मयाकृतिं व्यनक्त्ययं मध्वमुनिः प्रतापवान् ॥ ४॥ क्वचित्स्मृतीः क्वापि पुराणसंहिताः प्रवक्ति सूत्रं क्वचिदागमोक्तिभिः । क्वचिच्च धर्मं चरति क्वचिच्च तं ब्रवीत्ययं मध्वमुनिः प्रतापवान् ॥ ५॥ क्वचिच्च चार्वाककणादगौतम- प्रभाकराद्वैतितथागतादिकैः । कृतं मतं युक्तिशतैर्विखण्डयन् विभात्ययं मध्वमुनिः प्रतापवान् ॥ ६॥ परान्पराभावयति क्वचित्क्वचि- न्निजान्कथायां कुशलीकरोत्ययम् । क्वचिद्बुधान्वैष्णवमार्गमागतान् पुनात्ययं मध्वमुनिः प्रतापवान् ॥ ७॥ क्वचित्समस्तागमनिर्णयोदिताः कृतीः कृता व्याकुरुते सभान्तरे । प्रहृष्टरोमा नृहरौ क्वचिन्मनो युनक्त्ययं मध्वमुनिः प्रतापवान् ॥ ८॥ इदं प्रतापाष्टकमच्युतप्रिय- श्रुतिप्रतीतामलमध्वयोगिनः । यतिस्तदीयोऽकृत वादिराज उदारधीस्तस्य कृपाफलाप्तये ॥ ९॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं मध्वमुनिप्रतापाष्टकं सम्पूर्णम् । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proofread by Meenakshi Premanand
% Text title            : Madhvamunipratapa Ashtakam
% File name             : madhvamunipratApAShTakam.itx
% itxtitle              : madhvamunipratApAShTakam (vAdirAjavirachitam)
% engtitle              : madhvamunipratApAShTakam
% Category              : deities_misc, gurudev, vAdirAja, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Meenakshi Premanand, Revathy R.
% Indexextra            : (Scan)
% Latest update         : May 26, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org