महाशास्त्रनुग्रहकवचम्

महाशास्त्रनुग्रहकवचम्

श्रीगणेशाय नमः । अथ महाशास्त्रनुग्रहकवचं प्रारभ्यते ॥ श्रीदेव्युवाच भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक । प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ १॥ महाव्याधिमहाव्याळघोरराजैः समावृते । दुःस्वप्नघोरसन्तापैः दुर्विनीतैः समावृते ॥ २॥ स्वधर्मविरते मार्गे प्रवृत्ते हृदि सर्वदा । तेषां सिद्धिं च मुक्तिं च त्वं मे ब्रूहि वृषध्वज ॥ ३॥ ईश्वर इवाच श‍ृणु देवि महाभागे सर्वकल्याणकारणे । महाशास्तुश्च देवेशि कवचं पुण्यवर्धनम् ॥ ४॥ अग्निस्तम्भजलस्तम्भसेनास्तम्भविधायकम् । महाभूतप्रशमनं महाव्याधिनिवारणम् ॥ ५॥ महाज्ञानप्रदं पुण्यं विशेषात्कलितापहम् । सर्वरक्षाकरं दिव्यमायुरारोग्यवर्धनम् ॥ ६॥ किमतो बहुनोक्तेन यं यं कामयते द्विजः । तं तमाप्नोत्यसन्देहो महाशास्तुः प्रसादतः ॥ ७॥ कवचस्य ऋषिर्ब्रह्मा गायत्रीश्छन्द उच्यते । देवता श्रीमहाशास्ता देवो हरिहरात्मजः ॥ ८॥ षडङ्गमाचरेद्भक्त्या मात्रया जातियुक्तया । ध्यानमस्य प्रवक्ष्यामि श‍ृणुष्वावहिता प्रिये ॥ ९॥ अस्य श्रीमहाशास्तुः कवचस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः । गायत्रीः छन्दः । महाशास्ता देवता । (ह्रां)प्रां बीजम् । (ह्रीं)प्रीं शक्तिः । (ह्रूं)प्रूं कीलकं श्रीमहाशास्तुः प्रसादसिद्धर्थे जपे विनियोगः । (ह्रां)प्रां इत्यादि षडङ्गन्यासः ॥ अथ ध्यानम् । तेजोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं देवं पुष्पशरेक्षुकार्मुकलसन्माणिक्यपात्राभयम् । बिभ्राणं करपङ्कजे मदगजस्कन्धाधिरूढं विभुं शास्तारं शरणं व्रजामि सततं त्रैलोक्यसम्मोहनम् ॥ (लमित्यादि पञ्चोपचारपूजा ।) महाशास्ता शिरः पातु भालं हरिहरात्मजः । कामरूपी दृशौ पातु सर्वज्ञो मे श्रुती सदा ॥ १॥ घ्राणं पातु कृपाध्यक्षो मुखं गौरीप्रियः सदा । वेदाध्यायी च मे जिह्वां पातु मे चिबुकं गुरुः ॥ २॥ कण्ठं पातु विशुद्धात्मा स्कन्धौ पातु सुरार्चितः । बाहू पातु विरूपाक्षः करौ तु कमलाप्रियः ॥ ३॥ भूताधिपो मे हृदयं मध्यं पातु महाबलः । नाभिं पातु महावीरः कमलाक्षोऽवतात्कटिम् ॥ ४॥ अपानं पातु विश्वात्मा गुह्यं गुह्यार्थवित्तमः । (समीपं पातु विश्वेशो गुह्यं गुह्यार्थवित्सदा) ऊरू पातु गजारूढो वज्रधारी च जानुनी ॥ ५॥ जङ्घे पाशाङ्कुशधरः पादौ पातु महामतिः । सर्वाङ्गं पातु मे नित्यं महामायाविशारदः ॥ ६॥ इतीदं कवचं पुण्यं सर्वाघौघनिकृन्तनम् । महाव्याधिप्रशमनं महापातकनाशनम् ॥ ७॥ ज्ञानवैराग्यदं दिव्यमणिमादिविभूषितम् । आयुरारोग्यजननं महावश्यकरं परम् ॥ ८॥ यं यं कामयते कामं तं तं प्राप्नोत्यसंशयः । त्रिसन्ध्यं यः पठेद्विद्वान् स याति परमां गतिम् ॥ ९॥ इति श्रीगुह्यरत्नचिन्तामणौ श्रीमहाशास्त्रनुग्रहकवचं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : mahAshAstranugrahakavacham
% File name             : mahAshAstranugrahakavacham.itx
% itxtitle              : mahAshAstranugrahakavacham
% engtitle              : mahAshAstranugrahakavacham
% Category              : deities_misc, ayyappa, kavacha
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ayyappa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : From Shastrarchana, Kannada publication
% Latest update         : July 10, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org