मलयालभाषया कृता अध्यात्मरामायाणाधिष्ठिता नामावलिः

मलयालभाषया कृता अध्यात्मरामायाणाधिष्ठिता नामावलिः

(अवलम्बः - तुञ्चत् रामानुज एळुत्तच्च महाशयेन कृतम् अध्यात्मरामायणम्) ॐ हरिः श्री गणपतये नमः अविघ्नमस्तु । नमः शिवायै च नमः शिवाय । ॐ नमो नारायणाय । ॐ सरस्वत्यै नमः । ॐ श्री गुरुभ्यो नमः । ॐ नमो भगवते श्रीरामचन्द्राय । ॐ सीतायाः पतये नमः । सीताभरतलक्ष्मणशत्रुघ्नहनुमत् समेतश्रीरामचन्द्राय नमः । अप्रमेयत्रयातीताय निर्मलज्ञानमूर्तये । मनोगिरां विदूराय दक्षिणामूर्तये नमः ॥ पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता । अद्ध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम् ॥ Serial No. Sanskrit Name (kANDaH Line No.) क्रमसङ्ख्या नाम (काण्डः पादसङ्ख्या)

ब्रह्मदेवनामानि

१. ॐ वारिजोद्भवाय नमः । (बाल ४१) २. ॐ विरिञ्चाय नमः । (बाल ७५) ३. ॐ धात्रे नमः । (बाल ७८) ४. ॐ ब्रह्मदेवाय नमः । (बाल ९५) ५. ॐ वेधसे नमः । (बाल ३६६) ६. ॐ चतुर्मुखाय नमः । (बाल ३६८) ७. ॐ सारसासनाय नमः । (बाल ३८०) ८. ॐ विधात्रे नमः । (बाल ३८१) ९. ॐ सारसोद्भवाय नमः । (बाल ३८५) १०. ॐ सरसीरुहभवाय नमः । (बाल ४०८) ११. ॐ चतुराननाय नमः । (बाल ४४१) १२. ॐ पद्मसम्भवाय नमः । (बाल ४६९) १३. ॐ लोकेशाय नमः । (बाल ९९३) १४. ॐ भारतीरमणाय नमः । (बाल ११३०) १५. ॐ उत्पलोद्भवाय नमः । (बाल १४३२) १६. ॐ सारससम्भवाय नमः । (अयोध्या १४९) १७. ॐ उत्पलसम्भवाय नमः । (अयोध्या २२२) १८. ॐ सृष्टिकर्त्रे नमः । (अयोध्या १२१५) १९. ॐ पद्मासनाय नमः । (अयोध्या १२१५) २०. ॐ राजीवसम्भवाय नमः । (अयोध्या १४४२) २१. ॐ तामरसोद्भवाय नमः । (अयोध्या ३०५८) २२. ॐ कमलासनाय नमः । (आरण्य ४२८) २३. ॐ ब्रह्मणे नमः । (आरण्य ४७०) २४. ॐ अरविन्दोद्भवाय नमः । (आरण्य १२२८) २५. ॐ पुष्करोद्भवाय नमः । (आरण्य १५१७) २६. ॐ अब्जसम्भवाय नमः । (आरण्य १७८६) २७. ॐ पङ्कजयोनये नमः । (आरण्य १८४६) २८. ॐ पद्मजाय नमः । (किष्किन्धा ६७८) २९. ॐ पङ्कजसम्भवाय नमः । (किष्किन्धा ११५६) ३०. ॐ पुष्करसम्भवाय नमः । (किष्किन्धा १३८३) ३१. ॐ स्रष्ट्रे नमः । (किष्किन्धा १६५८) ३२. ॐ विधये नमः । (किष्किन्धा २२५४) ३३. ॐ कमलजाय नमः । (सुन्दर २९३) ३४. ॐ अम्भोजसम्भवाय नमः । (सुन्दर ९०८) ३५. ॐ कमलभवाय नमः । (सुन्दर १००५) ३६. ॐ पाथोजसम्भवाय नमः । (युद्ध २५४९) ३७. ॐ पितामहाय नमः । (युद्ध ४००७) ३८. ॐ अम्भोजोद्भवाय नमः । (उत्तर १/१२९) ३९. ॐ अर्णोजासनाय नमः । (उत्तर १/१३८) ४०. ॐ देवदेवेशाय नमः । (उत्तर २/२४८) ४१. ॐ पद्मोद्भवाय नमः । (उत्तर २/६४८) ४२. ॐ अब्जोद्भवाय नमः । (उत्तर २/८४८) ४३. ॐ पुण्डरीकोद्भवाय नमः । (उत्तर २/१३५३) ४४. ॐ कारुण्यवारान्निधये नमः । (उत्तर ३/१०३२) ४५. ॐ अम्बुजासनाय नमः । (उत्तर ३/१७३५)

शैवनामानि

१. ॐ गणनायकाय नमः । (बाल १५) २. ॐ कारुण्यमूर्तये नमः । (बाल १६) ३. ॐ शिवशक्तिसम्भवाय नमः । (बाल १६) ४. ॐ वारणमुखाय नमः । (बाल १७) ५. ॐ सदारामनामजापकाय नमः । (बाल ३७) ६. ॐ कामनाशकाय नमः । (बाल ३८) ७. ॐ उमावल्लभाय नमः । (बाल ३८) ८. ॐ महेश्वराय नमः । (बाल ३८) ९. ॐ महादेवाय नमः । (बाल ३९) १०. ॐ परमेश्वराय नमः । (बाल ३९) ११. ॐ सर्वेश्वराय नमः । (बाल ३९) १२. ॐ सुरवाहिनीपतितनयाय गणपतये नमः । (बाल ६५) १३. ॐ सुरवाहिनीपतये नमः । (बाल ६६) १४. ॐ प्रमथभूतपतये नमः । (बाल ६६) १५. ॐ श्रुतिवाक्यात्मने नमः । (बाल ६७) १६. ॐ कैलासाचले सूर्यकोटिशोभिते विमलालये रत्नपीठे सम्विष्टाय ध्याननिष्ठाय नमः । (बाल १०५) १७. ॐ फाललोचनाय नमः । (बाल १०७) १८. ॐ मुनिसिद्धदेवादिसेव्याय नमः । (बाल १०७) १९. ॐ नीललोहिताय नमः । (बाल १०८) २०. ॐ उमाभर्त्रे नमः । (बाल १०८) २१. ॐ विश्वेश्वराय नमः । (बाल १०८) २२. ॐ सर्वात्मने नाथाय नमः । (बाल १११) २३. ॐ सर्वलोकावासाय नमः । (बाल ११२) २४. ॐ शर्वाय नमः । (बाल ११३) २५. ॐ शङ्कराय नमः । (बाल ११३) २६. ॐ शरणागतजनप्रियाय नमः । (बाल ११३) २७. ॐ सर्वदेवेशाय नमः । (बाल ११४) २८. ॐ जगन्नायकाय नमः । (बाल ११४) २९. ॐ कारुण्याब्दये नमः । (बाल ११४) ३०. ॐ जगत्पतये नमः । (बाल १३२) ३१. ॐ कारुण्याम्बुधये नमः । (बाल १३५) ३२. ॐ जगदादये नमः । (बाल १३९) ३३. ॐ ईश्वराय नमः । (बाल १३९) ३४. ॐ मङ्गलात्मने नमः । (बाल ३४४) ३५. ॐ पार्वतीपतये नमः । (बाल ३४४) ३६. ॐ गङ्गाकामुकाय नमः । (बाल ३४५) ३७. ॐ दयानिधये नमः । (बाल ३४५) ३८. ॐ पन्नगभूषणाय नमः । (बाल ३४६) ३९. ॐ चन्द्रशेखराय नमः । (बाल ३६३) ४०. ॐ परस्मै नमः । (बाल ३६३) ४१. ॐ श्रीमहादेवाय नमः । (बाल ९७१) ४२. ॐ मृत्युशासनाय नमः । (बाल १२८८) ४३. ॐ पन्नगविभूषणाय नमः । (बाल १४०२) ४४. ॐ सर्पभूषणाय नमः । (बाल १४३४) ४५. ॐ रुद्राय नमः । (अयोध्या २१) ४६. ॐ जगदीश्वराय नमः । (अयोध्या २१) ४७. ॐ कद्रुसुतगणभूषणभूषिताय नमः । (अयोध्या २२) ४८. ॐ चिद्रूपाय नमः । (अयोध्या २३) ४९. ॐ अद्वयाय नमः । (अयोध्या २३) ५०. ॐ मृत्युञ्जयाय नमः । (अयोध्या २३) ५१. ॐ परस्मै नमः । (अयोध्या २३) ५२. ॐ भद्रप्रदाय नमः । (अयोध्या २४) ५३. ॐ भगवते नमः । (अयोध्या २४) ५४. ॐ भवभञ्जनाय नमः । (अयोध्या २४) ५५. ॐ मन्मथनाशनाय नमः । (अयोध्या ५३) ५६. ॐ मारारये नमः । (अयोध्या १४७) ५७. ॐ कालस्वरूपाय नमः । (अयोध्या २४४) ५८. ॐ दर्पकवैरये नमः । (अयोध्या ३५६) ५९. ॐ गौरीपतये नमः । (अयोध्या १२१७) ६०. ॐ अद्रिजावल्लभाय नमः । (अयोध्या १४५८) ६१. ॐ पशुपतये नमः । (आरण्य १३) ६२. ॐ बालशीतांशुमौलये नमः । (आरण्य १४) ६३. ॐ भगवते नमः । (आरण्य १४) ६४. ॐ परापराय नमः । (आरण्य १४) ६५. ॐ महेशाय नमः । (आरण्य १००३) ६६. ॐ संसारवृक्षमूलच्छेदनकुठाराय नमः । (आरण्य १००५) ६७. ॐ त्र्यक्षदेवाय नमः । (आरण्य १८६६) ६८. ॐ सर्वज्ञाय नमः । (आरण्य १८८१) ६९. ॐ अव्ययाय नमः । (आरण्य १८८२) ७०. ॐ सोमनाथाय नमः । (आरण्य १८८८) ७१. ॐ परमात्मने नमः । (आरण्य १८८९) ७२. ॐ परब्रह्मणे नमः । (आरण्य १८८९) ७३. ॐ एणाङ्कशेखराय नमः । (किष्किन्धा १४२३) ७४. ॐ मुग्द्धेन्दुशेखराय नमः । (किष्किन्धा १५५९) ७५. ॐ गङ्गाधराय नमः । (सुन्दर ९) ७६. ॐ शिवाय नमः । (सुन्दर ५३७) ७७. ॐ गिरिशाय नमः । (सुन्दर ६८५) ७८. ॐ भुजगकुलभूषणाय नमः । (सुन्दर १३४७) ७९. ॐ परमशिवाय नमः । (सुन्दर १४६९) ८०. ॐ चन्द्रचूडाय नमः । (युद्ध १५) ८१. ॐ कालारये नमः । (युद्ध ३२९) ८२. ॐ खण्डपरशवे नमः । (युद्ध ७१८) ८३. ॐ व्योमकेशाय नमः । (युद्ध १०७१) ८४. ॐ रामेश्वराय नमः । (युद्ध १०७८) ८५. ॐ सङ्ख्यावतां वराय कुमाराय नमः । (युद्ध ११८४) ८६. ॐ ज्ञानस्वरूपाय नमः । (युद्ध २१४७) ८७. ॐ सदाशिवाय नमः । (युद्ध २२८६) ८८. ॐ शम्भवे नमः । (युद्ध २४६२) ८९. ॐ देवदेवेश्वराय नमः । (युद्ध ३२९५) ९०. ॐ पुरवैरिणे नमः । (युद्ध ३२९५) ९१. ॐ वामदेवाय नमः । (युद्ध ३३००) ९२. ॐ परमेशाय नमः । (युद्ध ३५६१) ९३. ॐ उमावल्लभाय नमः । (युद्ध ४३००) ९४. ॐ भर्गाय नमः । (युद्ध ४८६८) ९५. ॐ अन्तकान्तकाय नमः । (उत्तर १/१७८) ९६. ॐ दक्षारये नमः । (उत्तर १/२३२) ९७. ॐ चण्डिकापतये नमः । (उत्तर १/२५०) ९८. ॐ मन्मथवैरिणे नमः । (उत्तर १/२९४) ९९. ॐ उमापतये नमः । (उत्तर २/६३३) १००. ॐ नीलकण्ठाय नमः । (उत्तर २/६३५) १०१. ॐ कारुण्यपूर्णचित्ताय नमः । (उत्तर २/६८२) १०२. ॐ नित्याय नमः । (उत्तर २/९१७) १०३. ॐ निर्मलानन्दाय नमः । (उत्तर २/९१७) १०४. ॐ भूतेशाय नमः । (उत्तर २/९१८) १०५. ॐ देवदेवेशाय नमः । (उत्तर ३/१४८) १०६. ॐ अम्बिकापतये नमः । (उत्तर ३/६६८) १०७. ॐ पुरान्तकाय नमः । (उत्तर ३/६८५) १०८. ॐ शितिकण्ठाय नमः । (उत्तर ३/११६४)

देवीनामानि

१. ॐ वाणिमात्रे नमः । (बाल २०) २. ॐ वर्णविग्रहायै नमः । (बाल २०) ३. ॐ वेदात्मिकायै नमः । (बाल २०) ४. ॐ वारिजोद्भवमुखवारिजावासायै नमः । (बाल २३) ५. ॐ बालायै नमः । (बाल २३) ६. ॐ भारत्यै नमः । (बाल २५) ७. ॐ मङ्गलशीलायै नमः । (बाल २६) ८. ॐ वारिजशरारातिप्राणनाथायै नमः । (बाल ४३) ९. ॐ वारिजसुतायै नमः । (बाल ४४) १०. ॐ देव्यै नमः । (बाल ४४) ११. ॐ शिववामोत्सङ्गे स्थितायै नमः । (बाल १०९) १२. ॐ भगवत्यै नमः । (बाल १०९) १३. ॐ सुन्दर्यै नमः । (बाल ११०) १४. ॐ हैमवत्यै नमः । (बाल ११०) १५. ॐ कार्त्यायन्यै नमः । (बाल १३७) १६. ॐ पार्वत्यै नमः । (बाल १३७) १७. ॐ भगवत्यै नमः । (बाल १३७) १८. ॐ धन्यायै नमः । (बाल १४१) १९. ॐ शिववल्लभायै नमः । (बाल १४१) २०. ॐ गिरिकन्यायै नमः । (बाल १४१) २१. ॐ भद्रायै नमः । (बाल १४१) २२. ॐ पार्वत्यै नमः । (बाल १४१) २३. ॐ शिवजीवनाथायै नमः । (बाल १४६) २४. ॐ सीतायै नमः । (बाल १६३) २५. ॐ जानक्यै नमः । (बाल १७८) २६. ॐ सुन्दररूपायै नमः । (बाल १८४) २७. ॐ चिन्मयायै नमः । (बाल १९४) २८. ॐ जगन्मयायै नमः । (बाल १९४) २९. ॐ सन्मयायै नमः । (बाल १९४) ३०. ॐ मायामयायै नमः । (बाल १९४) ३१. ॐ मूलप्रकृत्यै नमः । (बाल २१४) ३२. ॐ परमात्मनः पत्न्यै नमः । (बाल २१५) ३३. ॐ मायादेव्यै नमः । (बाल २९४) ३४. ॐ सीतादेव्यै नमः । (बाल २९७) ३५. ॐ तेजोरूपिण्यै नमः । (बाल ३०३) ३६. ॐ मायायै नमः । (बाल ३०३) ३७. ॐ महादेव्यै नमः । (बाल ३२१) ३८. ॐ ईश्वर्यै नमः । (बाल ३६२) ३९. ॐ सुन्दरगात्र्यै नमः । (बाल ३६४) ४०. ॐ गोरूपधारिण्यै नमः । (बाल ३७८) ४१. ॐ भूमीदेव्यै नमः । (बाल ३७८) ४२. ॐ चिद्स्वरूपिण्यै नमः । (बाल ४८०) ४३. ॐ भगवत्शक्त्यै नमः । (बाल ४८०) ४४. ॐ विश्वेश्वर्यै नमः । (बाल ४८०) ४५. ॐ योगमायादेव्यै नमः । (बाल ४८१) ४६. ॐ कीकसात्मजकुलनाशकारिण्यै नमः । (बाल ४८२) ४७. ॐ अयोनिजायै नमः । (बाल ४८२) ४८. ॐ मेदिनीदेव्यै नमः । (बाल ४८३) ४९. ॐ धरित्र्यै नमः । (बाल ५०७) ५०. ॐ विश्वमोहिन्यै नमः । (बाल ६४९) ५१. ॐ महामायायै नमः । (बाल ६४९) ५२. ॐ भारतीदेव्यै नमः । (बाल ११३०) ५३. ॐ मैथिल्यै नमः । (बाल १३१३) ५४. ॐ मनोहर्यै नमः । (बाल १३१७) ५५. ॐ भूमिनन्दनायै नमः । (बाल १३२५) ५६. ॐ वैदेह्यै नमः । (बाल १३७५) ५७. ॐ श्रीभगवत्यै नमः । (बाल १६७९) ५८. ॐ भार्गव्यै नमः । (अयोध्या ९) ५९. ॐ मेदिनीपुत्र्यै नमः । (अयोध्या १६) ६०. ॐ रुद्राण्यै नमः । (अयोध्या २५) ६१. ॐ विद्रुमतुल्याधर्यै नमः । (अयोध्या २७) ६२. ॐ गौर्यै नमः । (अयोध्या २७) ६३. ॐ अद्रिसुतायै नमः । (अयोध्या २८) ६४. ॐ महेश्वर्यै नमः । (अयोध्या ५१) ६५. ॐ मङ्गळगात्र्यै नमः । (अयोध्या ६०) ६६. ॐ प्रालेयभानुसमाननायै नमः । (अयोध्या ७२) ६७. ॐ सर्वजगतां कारणभूतायै नमः । (अयोध्या १२१) ६८. ॐ सर्वमात्रे नमः । (अयोध्या १२२) ६९. ॐ मायाभगवत्यै नमः । (अयोध्या १२२) ७०. ॐ सर्वजगत्पितुः दिव्यगृहिण्यै नमः । (अयोध्या १२३) ७१. ॐ शुक्लरक्तासितवर्णभेदस्वरूपायै नमः । (अयोध्या १३५) ७२. ॐ सत्वरजस्तमोनामगुणत्रययुक्तायै नमः । (अयोध्या १३६) ७३. ॐ विष्णुमहामायाशक्त्यै नमः । (अयोध्या १३७) ७४. ॐ रमादेव्यै जानक्यै नमः । (अयोध्या १४४) ७५. ॐ उमादेव्यै जानक्यै नमः । (अयोध्या १४५) ७६. ॐ भारतीदेव्यै जानक्यै नमः । (अयोध्या १४७) ७७. ॐ प्रभायै जानक्यै नमः । (अयोध्या १४८) ७८. ॐ रोहिण्यै जानक्यै नमः । (अयोध्या १५०) ७९. ॐ शच्यै जानक्यै नमः । (अयोध्या १५१) ८०. ॐ स्वाहायै महीसुतायै नमः । (अयोध्या १५२) ८१. ॐ दण्डनीत्यै जानक्यै नमः । (अयोध्या १५३) ८२. ॐ तामस्यै जानक्यै नमः । (अयोध्या १५४) ८३. ॐ भार्गव्यै जानक्यै नमः । (अयोध्या १५५) ८४. ॐ सदागत्यै जानक्यै नमः । (अयोध्या १५६) ८५. ॐ सम्पत्कर्यै जानक्यै नमः । (अयोध्या १५७) ८६. ॐ वसुन्धरायै जानक्यै नमः । (अयोध्या १५८) ८७. ॐ रुद्राण्यै जानक्यै नमः । (अयोध्या १६१) ८८. ॐ लतारूपिण्यै जानक्यै नमः । (अयोध्या १६२) ८९. ॐ सर्वस्त्रीलिङ्गवाचकायै जानकीदेव्यै नमः । (अयोध्या १६७) ९०. ॐ लक्ष्मीभगवत्यै नमः । (अयोध्या ३६५) ९१. ॐ महामायाभगवत्यै नमः । (अयोध्या ३९५) ९२. ॐ लोकैकमोहिन्यै नमः । (अयोध्या ३९६) ९३. ॐ लक्ष्म्यै नमः । (अयोध्या ४३४) ९४. ॐ नाथायै नमः । (अयोध्या ४३५) ९५. ॐ दुर्गायै नमः । (अयोध्या ४४१) ९६. ॐ दुर्गतिनाशिन्यै नमः । (अयोध्या ४४१) ९७. ॐ अम्बिकायै नमः । (अयोध्या ४४२) ९८. ॐ वाणीभगवत्यै नमः । (अयोध्या ४४८) ९९. ॐ लोकमात्रे नमः । (अयोध्या ४४८) १००. ॐ सरस्वत्यै नमः । (अयोध्या ४४८) १०१. ॐ वाण्यै नमः । (अयोध्या ४५९) १०२. ॐ दुःखविनाशिन्यै नमः । (अयोध्या १२१९) १०३. ॐ सर्गस्थितिलयकारिण्यै नमः । (अयोध्या १२२०) १०४. ॐ चण्डिकायै नमः । (अयोध्या १२२०) १०५. ॐ विदेहात्मजायै नमः । (अयोध्या १२५७) १०६. ॐ तन्वीकुलमौलिमालिकायै नमः । (अयोध्या १२७६) १०७. ॐ राकाशशिमुख्यै नमः । (अयोध्या १२९२) १०८. ॐ प्रियवादिन्यै नमः । (अयोध्या १२९७) १०९. ॐ नागेन्द्रगामिन्यै नमः । (अयोध्या १२९८) ११०. ॐ प्रकृत्यै नमः । (अयोध्या १३५१) १११. ॐ कोमळगात्र्यै नमः । (अयोध्या १४४२) ११२. ॐ जनकजायै नमः । (अयोध्या १४४७) ११३. ॐ लोकमायायै नमः । (अयोध्या १४४८) ११४. ॐ परायै नमः । (अयोध्या १४४८) ११५. ॐ विष्णुमहामायादेव्यै नमः । (अयोध्या १५०२) ११६. ॐ सृष्टिस्थितिकारिण्यै नमः । (अयोध्या १५०३) ११७. ॐ जनकात्मजायै नमः । (अयोध्या १५४९) ११८. ॐ सर्वाभरणविभूषितगात्र्यै नमः । (अयोध्या १५८५) ११९. ॐ दिव्याम्बरधरायै नमः । (अयोध्या १५८६) १२०. ॐ विदेहतनूजायै नमः । (अयोध्या १६७७) १२१. ॐ मङ्गळदेवतायै नमः । (अयोध्या १८०४) १२२. ॐ मङ्गळापाङ्ग्यै नमः । (अयोध्या १८११) १२३. ॐ गङ्गायै नमः । (अयोध्या १८१२) १२४. ॐ शम्भुमौलिवासिन्यै नमः । (अयोध्या १८१४) १२५. ॐ मन्दाकिन्यै नमः । (अयोध्या १८१५) १२६. ॐ दक्षारिवल्लभायै नमः । (अयोध्या १८२०) १२७. ॐ काम्याङ्ग्यै नमः । (अयोध्या २१२२) १२८. ॐ लक्ष्मीसमस्यै जानकीदेव्यै नमः । (अयोध्या २१४४) १२९. ॐ वारिजलोचनायै नमः । (अयोध्या २१४६) १३०. ॐ मिथिलाजायै नमः । (अयोध्या २१४६) १३१. ॐ जनकसुतायै नमः । (अयोध्या २३९७) १३२. ॐ सुकुमार्यै नमः । (अयोध्या २६९५) १३३. ॐ मनोहर्यै नमः । (अयोध्या २६९५) १३४. ॐ अमर्त्यतटिन्यै नमः । (अयोध्या २७२९) १३५. ॐ विबुधनद्यै नमः । (अयोध्या २७३२) १३६. ॐ उम्बर्तटिन्यै नमः । (अयोध्या २७४७) १३७. ॐ महीपुत्र्यै नमः । (अयोध्या २८४२) १३८. ॐ सुरसरिते नमः । (अयोध्या २८४५) १३९. ॐ विद्युत्समाङ्ग्यै नमः । (अयोध्या २८९४) १४०. ॐ धरित्रीसुतायै नमः । (अयोध्या ३१४३) १४१. ॐ जनकनृपात्मजायै नमः । (अयोध्या ३१६०) १४२. ॐ जगत्रयवासिनां सम्मोहकारिण्यै नमः । (अयोध्या ३१८४) १४३. ॐ विष्णुमायायै नमः । (अयोध्या ३१८४) १४४. ॐ उमादेव्यै नमः । (अयोध्या ३१८७) १४५. ॐ प्रालेयाचलसुतायै नमः । (आरण्य १५) १४६. ॐ भक्तप्रियायै नमः । (आरण्य १६) १४७. ॐ महामायाशक्त्यै नमः । (आरण्य ७०) १४८. ॐ पृथवीनन्दिन्यै नमः । (आरण्य २६०) १४९. ॐ संसृत्यै नमः । (आरण्य ४४६) १५०. ॐ शक्त्यै नमः । (आरण्य ४४७) १५१. ॐ विद्याविद्यास्वरूपिण्यै नमः । (आरण्य ४८३) १५२. ॐ ज्ञानरूपिण्यै नमः । (आरण्य ६२३) १५३. ॐ विद्यायै नमः । (आरण्य ६२३) १५४. ॐ आनन्दहेतुभूतायै नमः । (आरण्य ६२४) १५५. ॐ इन्दिरादेव्यै नमः । (आरण्य ११०१) १५६. ॐ पद्माक्ष्यै नमः । (आरण्य ११२१) १५७. ॐ मोहनगात्र्यै नमः । (आरण्य ११२६) १५८. ॐ कामिन्यै नमः । (आरण्य ११९०) १५९. ॐ वामगात्र्यै नमः । (आरण्य ११९२) १६०. ॐ राकेन्दुमुख्यै नमः । (आरण्य १२६२) १६१. ॐ जगदाश्रयभूतायै नमः । (आरण्य १२७२) १६२. ॐ महाविष्णुमायायै नमः । (आरण्य १२७६) १६३. ॐ मायासीतायै नमः । (आरण्य १२७८) १६४. ॐ आर्यायै नमः । (आरण्य १३१६) १६५. ॐ मनुवंशाधीश्वरपत्न्यै नमः । (आरण्य १३५४) १६६. ॐ मायासीतादेव्यै नमः । (आरण्य १३६९) १६७. ॐ कमलविलोचनायै नमः । (आरण्य १३७१) १६८. ॐ कमनीयाङ्ग्यै नमः । (आरण्य १३७१) १६९. ॐ अमलायै नमः । (आरण्य १३७२) १७०. ॐ मेदिनीसुतायै नमः । (आरण्य १३७९) १७१. ॐ पङ्कजविलोचनायै नमः । (आरण्य १३९२) १७२. ॐ निर्मलायै नमः । (आरण्य १३९५) १७३. ॐ लोकसुन्दर्यै नमः । (आरण्य १३९८) १७४. ॐ अरुणाधर्यै नमः । (आरण्य १४०३) १७५. ॐ राघवपत्न्यै नमः । (आरण्य १४१९) १७६. ॐ धात्रीपुत्र्यै नमः । (आरण्य १४४३) १७७. ॐ लक्ष्मीदेव्यै नमः । (आरण्य १४४७) १७८. ॐ जानकीदेव्यै नमः । (आरण्य १४५२) १७९. ॐ पृथवीपुत्र्यै नमः । (आरण्य १४५५) १८०. ॐ उत्तमोत्तमायै नमः । (आरण्य १४८५) १८१. ॐ मुग्द्धगात्र्यै नमः । (आरण्य १५३८) १८२. ॐ श्रीरामप्राणेश्वर्यै नमः । (आरण्य १५६२) १८३. ॐ वनजेक्षणायै नमः । (आरण्य १५६८) १८४. ॐ मृगलोचनायै नमः । (आरण्य १५७०) १८५. ॐ पक्ष्मळाक्ष्यै नमः । (आरण्य १५७२) १८६. ॐ पुष्कराक्ष्यै नमः । (आरण्य १५७४) १८७. ॐ परमेश्वर्यै नमः । (आरण्य १८८२) १८८. ॐ अवनीसुतायै नमः । (आरण्य १९१५) १८९. ॐ भामिन्यै नमः । (आरण्य २०३४) १९०. ॐ पद्मेक्षणायै नमः । (आरण्य २०३४) १९१. ॐ शङ्करवल्लभायै नमः । (किष्किन्धा ३) १९२. ॐ मानिन्यै नमः । (किष्किन्धा ८८) १९३. ॐ पुष्करनेत्रायै नमः । (किष्किन्धा १७१) १९४. ॐ नळिनदळायतलोचनायै नमः । (किष्किन्धा १९२) १९५. ॐ अम्बुजनेत्रायै नमः । (किष्किन्धा २०१) १९६. ॐ जगन्मोहिन्यै नमः । (किष्किन्धा १०२३) १९७. ॐ चन्द्राननायै नमः । (किष्किन्धा ११०४) १९८. ॐ चन्द्रगोत्रजायै नमः । (किष्किन्धा ११०९) १९९. ॐ अद्भुतगात्र्यै नमः । (किष्किन्धा १४१८) २००. ॐ उत्पलपत्राक्ष्यै नमः । (किष्किन्धा १४२०) २०१. ॐ धरापुत्र्यै नमः । (किष्किन्धा १७२२) २०२. ॐ भूसुतायै नमः । (किष्किन्धा १७२९) २०३. ॐ महाविष्णुजायायै नमः । (किष्किन्धा १७९८) २०४. ॐ सकलजगन्मोहकारिण्यै नमः । (किष्किन्धा १७९९) २०५. ॐ क्षोणिपुत्र्यै नमः । (किष्किन्धा १८९३) २०६. ॐ भूमितनुजायै नमः । (किष्किन्धा १९५१) २०७. ॐ पुण्डरिकोद्भूतायै नमः । (किष्किन्धा २१२५) २०८. ॐ पङ्कजलोचनायै नमः । (किष्किन्धा २१३१) २०९. ॐ तन्वङ्ग्यै नमः । (किष्किन्धा २१३७) २१०. ॐ कल्याणगात्र्यै नमः । (किष्किन्धा २१५१) २११. ॐ रामभार्यायै नमः । (किष्किन्धा २१५६) २१२. ॐ दाक्षायण्यै नमः । (किष्किन्धा २२२२) २१३. ॐ हिमशिखरिसुतायै नमः । (सुन्दर ९) २१४. ॐ जनकनृपदुहित्र्यै नमः । (सुन्दर ६१) २१५. ॐ निर्मलगात्र्यै नमः । (सुन्दर २१६) २१६. ॐ जनकनरपतिदुहित्र्यै नमः । (सुन्दर २२७) २१७. ॐ अखिलजगदीश्वर्यै नमः । (सुन्दर २५१) २१८. ॐ नित्यस्वरूपिण्यै नमः । (सुन्दर २६०) २१९. ॐ अम्भोजनेत्रायै नमः । (सुन्दर २८८) २२०. ॐ आनन्दरूपिण्यै नमः । (सुन्दर ३३२) २२१. ॐ शोभनशीलायै नमः । (सुन्दर ३३४) २२२. ॐ सुमुख्यै नमः । (सुन्दर ३४३) २२३. ॐ सुभ्रुवे नमः । (सुन्दर ३४८) २२४. ॐ सौजन्यसौभाग्यसारसर्वस्वायै नमः । (सुन्दर ३८०) २२५. ॐ सरसीरुहमुख्यै नमः । (सुन्दर ३८१) २२६. ॐ भूपुत्र्यै नमः । (सुन्दर ४१४) २२७. ॐ शीलवत्यै नमः । (सुन्दर ४४४) २२८. ॐ जनकनृपसुतायै नमः । (सुन्दर ४९१) २२९. ॐ मिथिलानृपपुत्र्यै नमः । (सुन्दर ५३७) २३०. ॐ अखिलनायिकायै नमः । (सुन्दर ५४१) २३१. ॐ पद्मालयादेव्यै नमः । (सुन्दर ५५०) २३२. ॐ मिथिलानृपसुतायै नमः । (सुन्दर ६०९) २३३. ॐ अखिलजनन्यै नमः । (सुन्दर ६२९) २३४. ॐ मिथिलानृपतिसुतायै नमः । (सुन्दर ७१५) २३५. ॐ पद्मपत्राक्ष्यै नमः । (सुन्दर ७२०) २३६. ॐ अखिलजनन्यै नमः । (सुन्दर ७४३) २३७. ॐ अवनितनयायै नमः । (सुन्दर ९८९) २३८. ॐ पुष्करपुत्र्यै नमः । (सुन्दर १३४६) २३९. ॐ भूमिजायै नमः । (सुन्दर १३५४) २४०. ॐ मुग्द्धाङ्ग्यै नमः । (सुन्दर १३७६) २४१. ॐ क्षितिदुहित्र्यै नमः । (सुन्दर १३८५) २४२. ॐ पद्मजायै नमः । (सुन्दर १३९४) २४३. ॐ पापविनाशिन्यै नमः । (सुन्दर १३९४) २४४. ॐ मिथिलातनयायै नमः । (सुन्दर १४०१) २४५. ॐ कञ्जदळाक्ष्यै नमः । (सुन्दर १४०८) २४६. ॐ कमलमुख्यै नमः । (सुन्दर १४३१) २४७. ॐ बिम्बाधर्यै नमः । (सुन्दर १४३८) २४८. ॐ भवान्यै नमः । (सुन्दर १४७१) २४९. ॐ पद्मजादेव्यै नमः । (युद्ध १०८) २५०. ॐ पङ्कजनेत्रायै नमः । (युद्ध १४७) २५१. ॐ चन्द्रमुख्यै नमः । (युद्ध २२५) २५२. ॐ मैथिलीदेव्यै नमः । (युद्ध ४६५) २५३. ॐ अर्णोजनेत्रायै नमः । (युद्ध ४८६) २५४. ॐ श्रीरामपत्न्यै नमः । (युद्ध १३७१) २५५. ॐ वामाक्ष्यै नमः । (युद्ध १५२८) २५६. ॐ कल्याणदेवतायै नमः । (युद्ध १५३९) २५७. ॐ शाम्भुप्रणयिन्यै नमः । (युद्ध १९७२) २५८. ॐ महाज्ञानमात्रे नमः । (युद्ध २१३८) २५९. ॐ भक्तिस्वरूपिण्यै नमः । (युद्ध २१३८) २६०. ॐ सतां मोक्षप्रदायिन्यै नमः । (युद्ध २१३९) २६१. ॐ सद्गुरुमायायै नमः । (युद्ध २६८५) २६२. ॐ लोकेश्वर्यै नमः । (युद्ध ३१०३) २६३. ॐ भूमिसुतायै नमः । (युद्ध ४१४२) २६४. ॐ मेदिनीनन्दिन्यै नमः । (युद्ध ४१८८) २६५. ॐ मायाजनकजारूपायै नमः । (युद्ध ४१९०) २६६. ॐ अग्निशुद्धायै नमः । (युद्ध ४२७३) २६७. ॐ आश्रितवत्सलायै नमः । (युद्ध ४२७४) २६८. ॐ कार्त्यायनीदेव्यै नमः । (युद्ध ४३३७) २६९. ॐ सत्सेवितायै नमः । (युद्ध ४४१९) २७०. ॐ सरसीरुहलोचनायै नमः । (युद्ध ४४१९) २७१. ॐ पृथवीसुतायै नमः । (युद्ध ४४४८) २७२. ॐ इन्दीवराक्ष्यै नमः । (युद्ध ४४८२) २७३. ॐ ईश्वरीदेव्यै नमः । (उत्तर १/१७२) २७४. ॐ पार्वतीदेव्यै नमः । (उत्तर २/६६२) २७५. ॐ महालक्ष्म्यै नमः । (उत्तर २/७१०) २७६. ॐ धात्र्यै नमः । (उत्तर २/१११६) २७७. ॐ जाह्नव्यै नमः । (उत्तर ३/१५७) २७८. ॐ धात्रीनन्दिन्यै नमः । (उत्तर ३/१६८) २७९. ॐ जनकराजात्मजायै नमः । (उत्तर ३/३९८) २८०. ॐ कुशलवमात्रे नमः । (उत्तर ३/१३२५) २८१. ॐ कुलनारीवरायै नमः । (उत्तर ३/१३४१) २८२. ॐ पृथवीनन्दनायै नमः । (उत्तर ३/१३४६) २८३. ॐ परमगुणवत्यै नमः । (उत्तर ३/१३६९) २८४. ॐ सत्यमात्रे नमः । (उत्तर ३/१३७८) २८५. ॐ सकलाधारभूतायै नमः । (उत्तर ३/१३८०) २८६. ॐ सीतामात्रे नमः । (उत्तर ३/१३८३) २८७. ॐ धरादेव्यै नमः । (उत्तर ३/१३८३) २८८. ॐ विश्वमात्रे नमः । (उत्तर ३/१३८३) २८९. ॐ वारिजाक्ष्यै नमः । (उत्तर ३/१८४६)

वैष्णवनामानि

१. ॐ श्रीरामाय नमः । (बाल १) २. ॐ रामाय नमः । (बाल १) ३. ॐ श्रीरामचन्द्राय नमः । (बाल १) ४. ॐ श्रीरामभद्राय नमः । (बाल २) ५. ॐ सीताभिरामाय नमः । (बाल ३) ६. ॐ लोकाभिरामाय नमः । (बाल ४) ७. ॐ रावणान्तकाय नमः । (बाल ५) ८. ॐ श्रीराघवाय नमः । (बाल ७) ९. ॐ आत्मारामाय नमः । (बाल ७) १०. ॐ रमापतये नमः । (बाल ७) ११. ॐ रमणीयविग्रहाय नमः । (बाल ८) १२. ॐ नारायणाय नमः । (बाल ९) १३. ॐ कृष्णाय नमः । (बाल २७) १४. ॐ विष्णवे नमः । (बाल ३०) १५. ॐ नानाजगन्मयाय नमः । (बाल ४९) १६. ॐ भगवते नमः । (बाल ४९) १७. ॐ वेदान्तवाक्यवेद्याय नमः । (बाल १०३) १८. ॐ सीतापतये नमः । (बाल १०४) १९. ॐ श्रीरामदेवाय नमः । (बाल १३३) २०. ॐ पुरुषोत्तमाय नमः । (बाल १४९) २१. ॐ श्रीरामपादाम्बुजाभ्यां नमः । (बाल १५१) २२. ॐ परमात्मने नमः । (बाल १५२) २३. ॐ परमानन्दमूर्तये नमः । (बाल १५२) २४. ॐ प्रकृत्याः कारणाय नमः । (बाल १५४) २५. ॐ एकस्मै नमः । (बाल १५४) २६. ॐ परस्मै पुरुषाय नमः । (बाल १५४) २७. ॐ अनन्ताय नमः । (बाल १५५) २८. ॐ अनादिनाथाय नमः । (बाल १५५) २९. ॐ देवाय नमः । (बाल १५५) ३०. ॐ गुरुकारुण्यमूर्तये नमः । (बाल १५६) ३१. ॐ परब्रह्मणे नमः । (बाल १५६) ३२. ॐ जगदुद्भवस्थितिप्रळयकर्त्रे नमः । (बाल १५७) ३३. ॐ विरिञ्चनारायणशिवात्मकाय नमः । (बाल १५८) ३४. ॐ अद्वयाय नमः । (बाल १५९) ३५. ॐ आद्याय नमः । (बाल १५९) ३६. ॐ अजाय नमः । (बाल १५९) ३७. ॐ अव्ययाय नमः । (बाल १५९) ३८. ॐ तत्त्वात्मने नमः । (बाल १६०) ३९. ॐ सच्चिन्मयाय नमः । (बाल १६०) ४०. ॐ सकळात्मकाय नमः । (बाल १६०) ४१. ॐ अनीश्वराय नमः । (बाल १६०) ४२. ॐ जगन्नायकाय नमः । (बाल १६५) ४३. ॐ रामदेवाय नमः । (बाल १६५) ४४. ॐ पङ्कजविलोचनाय नमः । (बाल १६६) ४५. ॐ सत्तामात्रात्मने नमः । (बाल १७०) ४६. ॐ सकलेशाय नमः । (बाल १७०) ४७. ॐ कारुण्यमूर्तये नमः । (बाल १८२) ४८. ॐ सच्चिदानन्दाय नमः । (बाल २०१) ४९. ॐ निश्चलाय नमः । (बाल २०२) ५०. ॐ सर्वोपाधिनिर्मुक्ताय नमः । (बाल २०२) ५१. ॐ सत्तामात्राय नमः । (बाल २०३) ५२. ॐ अनिर्वचनीयाय नमः । (बाल २०३) ५३. ॐ निर्मलाय नमः । (बाल २०५) ५४. ॐ निरञ्जनाय नमः । (बाल २०५) ५५. ॐ निर्गुणाय नमः । (बाल २०५) ५६. ॐ निर्विकाराय नमः । (बाल २०६) ५७. ॐ सन्मयाय नमः । (बाल २०६) ५८. ॐ शान्ताय नमः । (बाल २०६) ५९. ॐ सदानन्दाय नमः । (बाल २०६) ६०. ॐ जन्मनाशरहिताय नमः । (बाल २०७) ६१. ॐ सर्वकारणाय नमः । (बाल २०९) ६२. ॐ सर्वव्यापिने नमः । (बाल २०९) ६३. ॐ सर्वात्मने नमः । (बाल २०९) ६४. ॐ सर्वज्ञाय नमः । (बाल २१०) ६५. ॐ सर्वेश्वराय नमः । (बाल २१०) ६६. ॐ सर्वसाक्षिणे नमः । (बाल २१०) ६७. ॐ नित्याय नमः । (बाल २१०) ६८. ॐ सर्वाधाराय नमः । (बाल २११) ६९. ॐ सर्वदेवतामयाय नमः । (बाल २११) ७०. ॐ सर्वदाय नमः । (बाल २११) ७१. ॐ निर्विकारात्मने नमः । (बाल २१२) ७२. ॐ भूमौ अयोध्यायां दिनकरवंशे जाताय सर्वेश्वराय रामाय नमः । (बाल २२१) ७३. ॐ आमिषभोजिवधार्त्थं विश्वामित्रमहर्षिसहितं गतवते नमः । (बाल २२३) ७४. ॐ दुष्टां ताटकां हतवते नमः । (बाल २२५) ७५. ॐ कौशिकयागरक्षकाय नमः । (बाल २२७) ७६. ॐ अहल्यायाः शापमोक्षं दत्तवते नमः । (बाल २३०) ७७. ॐ शैवचापभञ्जकाय नमः । (बाल २३२) ७८. ॐ सीतापाणिग्राहकाय नमः । (बाल २३३) ७९. ॐ भार्गवदर्पशमकाय नमः । (बाल २३४) ८०. ॐ पितृसत्यपरिपालकाय नमः । (बाल २३८) ८१. ॐ सीतालक्ष्मणसमेतं वनं गतवते श्रीरामाय नमः । (बाल २३८) ८२. ॐ पितुःनिर्याणवार्त्तां श्रुत्वा सशोकं उदकक्रियादि कर्म्माणि कृतवते नमः । (बाल २४२) ८३. ॐ भक्तं भ्रातरं भरतं राज्यपरिपालनार्त्थं अयोध्यां प्रेशितवते नमः । (बाल २४४) ८४. ॐ विराधं हतवते नमः । (बाल २४५) ८५. ॐ अगस्त्यदर्शनानन्तरं मुनिवराणां शोकनिवारणार्त्थं रक्षोवंशनाशप्रतिज्ञां कृतवते नमः । (बाल २४६) ८६. ॐ शूर्पणखनासिकाच्छेदं लक्ष्मणेन कारितवते नमः । (बाल २५०) ८७. ॐ खरादि चतुर्दशसहस्रराक्षसानां हननं प्रहरार्द्धेन कृतवते नमः । (बाल २५३) ८८. ॐ मायाहरिणं मारीचं हत्वा तस्मै सद्गतिं दत्तवते नमः । (बाल २५७) ८९. ॐ जटायुषः मोक्षप्रदायकाय नमः । (बाल २६०) ९०. ॐ नक्तञ्चरं कबन्धं हतवते नमः । (बाल २६१) ९१. ॐ शबर्यायाः पूजां स्वीकृत्य तस्यै मोक्षदानं कृतवते नमः । (बाल २६२) ९२. ॐ पम्पातटे हनुमन्तं मिलित्वा तेन साकं बालीत्रासं सुग्रीवं प्राप्य अन्योन्यसहायसख्यं कृतवते नमः । (बाल २६५) ९३. ॐ वृत्रारिपुत्रं बालिनं सुग्रीवसहायार्त्थ हतवते नमः । (बाल २६) ९४. ॐ दक्षिणजलधौ सेतुबन्धनं कृतवते नमः । (बाल २६९) ९५. ॐ लङ्कां प्राप्य दशास्यं पुत्रमित्रामात्यभृत्यसहितं युद्धे हत्वा लोकत्रयं रक्षितवते नमः । (बाल २७२) ९६. ॐ भक्तं रावणभ्रातरं विभीषणं लङ्काराज्याधिपं कृतवते नमः । (बाल २७४) ९७. ॐ मायासीतां अग्नौ निवेश्य पावके न्यस्तं पावनां सीतां परिगृहीतवते नमः । (बाल २७५) ९८. ॐ देवानां आशिषः स्वीकृत्य पुष्पकविमानेन अयोद्ध्यां प्रत्यागतवते नमः । (बाल २७६) ९९. ॐ राज्याभिषेकानन्तरं अयोद्ध्यायाः सम्यक् परिपालनं कृतवते नमः । (बाल २७९) १००. ॐ पूज्याय नमः । (बाल २७९) १०१. ॐ जगन्नाथाय नमः । (बाल २७९) १०२. ॐ भक्तानां सायुज्यमोक्षप्रदाय नमः । (बाल २८१) १०३. ॐ जगद्गुरवे नमः । (बाल २८५) १०४. ॐ जगदभिरामाय नमः । (बाल २८५) १०५. ॐ आनन्दात्मकाय नमः । (बाल २८६) १०६. ॐ निष्कळाय नमः । (बाल २८७) १०७. ॐ विद्वद्भृङ्गारामाय नमः । (बाल २८७) १०८. ॐ तेजोमयाय नमः । (बाल २९१) १०९. ॐ निर्वृताय नमः । (बाल २९१) ११०. ॐ परिणामहीनाय नमः । (बाल २९३) १११. ॐ आनन्दमूर्तये नमः । (बाल २९३) ११२. ॐ चिन्मयाय नमः । (बाल २९४) ११३. ॐ मायामयाय नमः । (बाल २९४) ११४. ॐ कञ्जलोचनाय नमः । (बाल २९८) ११५. ॐ आचार्यकारुण्येन तत्त्वमस्यादिवाक्यार्त्थबोधेन ज्ञेयाय तत्त्वस्वरूपाय नमः । (बाल ३०९) ११६. ॐ श्रीनारायणाय नमः । (बाल ३५४) ११७. ॐ वेदनायकाय नमः । (बाल ३८३) ११८. ॐ नाथाय नमः । (बाल ३८३) ११९. ॐ सारसोद्भवेन क्षीरसागरतीरं प्राप्य सदेवमुनिभिः पुरुषसूक्तेन स्तुताय नमः । (बाल ३८५) १२०. ॐ अयुतादित्यसन्निभाय नमः । (बाल ३९१) १२१. ॐ पद्मलोचनाय नमः । (बाल ३९१) १२२. ॐ पद्मनाभाय नमः । (बाल ३९१) १२३. ॐ मुक्तानां सिद्धयोगिनामपि दुर्द्दर्शाय नमः । (बाल ३९५) १२४. ॐ मनोहरभगवद्रूपाय नमः । (बाल ३९५) १२५. ॐ चन्द्रिकामन्दस्मितसुन्दराननपूर्ण्णचन्द्रमण्डलाय नमः । (बाल ३९७) १२६. ॐ अरविन्दलोचनाय देवाय नमः । (बाल ३९८) १२७. ॐ इन्द्रनीलाभाय नमः । (बाल ३९९) १२८. ॐ इन्दिरामनोहरमन्दिरवक्षःस्थलाय नमः । (बाल ३९९) १२९. ॐ वन्द्याय नमः । (बाल ४००) १३०. ॐ आनन्दोदयाय नमः । (बाल ४००) १३१. ॐ वत्सलाञ्छनवत्साय नमः । (बाल ४००) १३२. ॐ पादपङ्कजभक्तवत्सलाय नमः । (बाल ४०१) १३३. ॐ समस्तलोकोत्सवाय नमः । (बाल ४०२) १३४. ॐ सत्सेविताय नमः । (बाल ४०२) १३५. ॐ मेरुसन्निभकिरीटोद्यत्कुण्डलमुक्ताहारकेयूराङ्गदकटककटिसूत्र- वलयाङ्गुलीयकाद्यखिलविभूषणकलितकळेबराय नमः । (बाल ४०३) १३६. ॐ कमलामनोहराय नमः । (बाल ४०६) १३७. ॐ करुणाकराय नमः । (बाल ४०६) १३८. ॐ सरसीरुहभवेन मधुरस्फुटाक्षरैः सरसपदैः स्तुताय नमः । (बाल ४०८) १३९. ॐ मोक्षकामिभिः सिद्धयोगीन्द्रैरपि दुर्द्दर्शपादाम्बुजाभ्यां नमः । (बाल ४११) १४०. ॐ सकलजगत्पतये नमः । (बाल ४१३) १४१. ॐ नित्यनिर्म्मलमूर्तये नमः । (बाल ४१३) १४२. ॐ सत्यज्ञानानन्तानन्दामृताय नमः । (बाल ४१५) १४३. ॐ करुणाजलनिधये नमः । (बाल ४१६) १४४. ॐ विश्वसृष्टिरक्षासंहारकारकाय नमः । (बाल ४१७) १४५. ॐ यस्य पादाम्बुजद्वन्द्वभक्तिः एका एव मुक्तिप्राप्तिमार्गो भवति तस्मै भगवते नमः । (बाल ४२१) १४६. ॐ भक्तवत्सलाय नमः । (बाल ४२८) १४७. ॐ यस्य भक्तिः संसारामयपरितप्तमानसानां भेषजं भवति तस्मै भगवते नमः । (बाल ४२९) १४८. ॐ करुणामृतनिधये नमः । (बाल ४३२) १४९. ॐ भगवत्तरुणारुणसमचरणासरसिजाभ्यां नमः । (बाल ४३३) १५०. ॐ रमारमणाय नमः । (बाल ४३५) १५१. ॐ धरापतये नमः । (बाल ४३५) १५२. ॐ परब्रह्माख्याय नमः । (बाल ४३८) १५३. ॐ परापराय नमः । (बाल ४३९) १५४. ॐ पद्माक्षाय नमः । (बाल ४३९) १५५. ॐ वरदाय नमः । (बाल ४४०) १५६. ॐ वैकुण्ठाय नमः । (बाल ४४०) १५७. ॐ रावणवधार्त्थं मर्त्यावतारधारकाय नमः । (बाल ४५२) १५८. ॐ मधुरिपवे नमः । (बाल ४६७) १५९. ॐ आदिनायकाय नमः । (बाल ४९०) १६०. ॐ करुणानिधये नमः । (बाल ४९५) १६१. ॐ लक्ष्मीपतये नमः । (बाल ४९५) १६२. ॐ वासुदेवाय नमः । (बाल ४९९) १६३. ॐ कौसल्यात्मजाय नमः । (बाल ५७८) १६४. ॐ जगन्नाथाय नमः । (बाल ५८५) १६५. ॐ मुकुन्दाय नमः । (बाल ५८९) १६६. ॐ जगदीश्वराय नमः । (बाल ५९०) १६७. ॐ जन्मरहिताय नमः । (बाल ५९०) १६८. ॐ पद्मेक्षणाय नमः । (बाल ५९०) १६९. ॐ भुवनेश्वराय नमः । (बाल ५९१) १७०. ॐ उद्यत्सहस्रायुतसहस्रकिरणसमप्रभाय नमः । (बाल ५९३) १७१. ॐ सहस्रपत्रोद्भवनारदसनकादिभिः सहस्रनेत्रमुखविबुधेन्द्रैश्च वन्दित निर्मलमकुटधारिणे नमः । (बाल ५९४) १७२. ॐ सुन्दरचिकुराय नमः । (बाल ५९८) १७३. ॐ सुषमाळकाय नमः । (बाल ५९८) १७४. ॐ कारुण्यामृतरससम्पूर्णनयनाय नमः । (बाल ५९९) १७५. ॐ आरुण्याम्बरपरिशोभितजघनाय नमः । (बाल ६००) १७६. ॐ शङ्खचक्राब्जगदाशोभितभुजाय नमः । (बाल ६०१) १७७. ॐ शङ्खसन्निभगळराजितकौस्तुभाय नमः । (बाल ६०२) १७८. ॐ पावनश्रीवत्सधारिणे नमः । (बाल ६०३) १७९. ॐ इन्दुमण्डलवदनाय नमः । (बाल ६०५) १८०. ॐ कुण्डलमुक्ताहारकाञ्चीनूपुराद्यैरलङ्कृताय नमः । (बाल ६०५) १८१. ॐ पुरा अखिललोकमापनाकृतवद्भ्यां पादाम्बुजाभ्यां नमः । (बाल ६०७) १८२. ॐ मोक्षदाय नमः । (बाल ६०९) १८३. ॐ जगत्साक्षिणे नमः । (बाल ६०९) १८४. ॐ देवदेवाय नमः । (बाल ६१३) १८५. ॐ शङ्खचक्राब्जधराय नमः । (बाल ६१३) १८६. ॐ मधुसूदनाय नमः । (बाल ६१३) १८७. ॐ हरये नमः । (बाल ६१३) १८८. ॐ नरकारये नमः । (बाल ६१५) १८९. ॐ समस्तेश्वराय नमः । (बाल ६१६) १९०. ॐ शौरये नमः । (बाल ६१६) १९१. ॐ जगत्पतये नमः । (बाल ६१६) १९२. ॐ परमाय नमः । (बाल ६२१) १९३. ॐ परिपूर्णाय नमः । (बाल ६२२) १९४. ॐ अच्युताय नमः । (बाल ६२३) १९५. ॐ निरुपमाय नमः । (बाल ६२४) १९६. ॐ निर्वाणप्रदाय नमः । (बाल ६२४) १९७. ॐ निरामयाय नमः । (बाल ६२५) १९८. ॐ निर्ममाय नमः । (बाल ६२६) १९९. ॐ निराकुलायनमः । (बाल ६२६) २००. ॐ निरहङ्कारमूर्तये नमः । (बाल ६२६) २०१. ॐ नीतिमतेनमः । (बाल ६२७) २०२. ॐ निष्कल्मषाय नमः । (बाल ६२७) २०३. ॐ निगमान्तवाक्यार्त्थवेद्याय नमः । (बाल ६२८) २०४. ॐ निष्क्रियाय नमः । (बाल ६२९) २०५. ॐ निराकाराय नमः । (बाल ६२९) २०६. ॐ निर्ज्जरनिषेविताय नमः । (बाल ६२९) २०७. ॐ निष्कामिने नमः । (बाल ६३०) २०८. ॐ नियमिनां हृदयनिलयनाय नमः । (बाल ६३०) २०९. ॐ अमृतानन्दाय नमः । (बाल ६३१) २१०. ॐ विद्वन्मानसपद्ममधुपाय नमः । (बाल ६३२) २११. ॐ मधुवैरिणे नमः । (बाल ६३२) २१२. ॐ सत्यज्ञानात्मने नमः । (बाल ६३३) २१३. ॐ सनातनाय नमः । (बाल ६३३) २१४. ॐ सत्वसञ्चयजीवाय नमः । (बाल ६३४) २१५. ॐ सनकादिभिस्सेव्याय नमः । (बाल ६३४) २१६. ॐ तत्त्वार्त्थबोधस्वरूपाय नमः । (बाल ६३५) २१७. ॐ सकलजगन्मयाय नमः । (बाल ६३५) २१८. ॐ सत्तामात्रकाय नमः । (बाल ६३६) २१९. ॐ अनन्तब्रह्माण्डानि जठरे धृताय नमः । (बाल ६३६) २२०. ॐ विश्वेशाय नमः । (बाल ६५०) २२१. ॐ देवेशाय नमः । (बाल ६५२) २२२. ॐ दुर्लभदर्शनरूपाय नमः । (बाल ६७१) २२३. ॐ मोक्षकारकाय नमः । (बाल ६७१) २२४. ॐ जन्मसंसारदुःखनाशकाय नमः । (बाल ६७१) २२५. ॐ सुन्दररूपाय नमः । (बाल ६८१) २२६. ॐ परमानन्दात्मने नमः । (बाल ६८१) २२७. ॐ चन्द्रचूडारविन्दमन्दिरवृन्दारकवृन्दवन्दिताय नमः । (बाल ६८३) २२८. ॐ आत्मनि समस्तलोकाः रमन्ते इति रामाभिज्ञाय नमः । (बाल ७०१) २२९. ॐ श्यामळवर्णाय नमः । (बाल ७०३) २३०. ॐ कोमळकुमाराय नमः । (बाल ७०३) २३१. ॐ कोमळरूपाय नमः । (बाल ८०२) २३२. ॐ परात्मने नमः । (बाल ८०२) २३३. ॐ सत्यज्ञानानन्तानन्दामृताय नमः । (बाल ८०३) २३४. ॐ राघवाय नमः । (बाल ९१३) २३५. ॐ पुण्डरीकेक्षणाय नमः । (बाल ९८२) २३६. ॐ पन्नगशायिने नमः । (बाल ९८८) २३७. ॐ सन्तोषसन्तानसन्तानाय नमः । (बाल १०६२) २३८. ॐ चिन्तामणये नमः । (बाल १०६२) २३९. ॐ श्रीपतये नमः । (बाल १०७४) २४०. ॐ रघुपतये नमः । (बाल १०७४) २४१. ॐ सत्पतये नमः । (बाल १०७४) २४२. ॐ शापनाशनकराय नमः । (बाल १०८१) २४३. ॐ चापबाणधराय नमः । (बाल १०८२) २४४. ॐ पीतवसनाय नमः । (बाल १०८२) २४५. ॐ श्रीवत्सवक्षसे नमः । (बाल १०८३) २४६. ॐ सुस्मितवक्त्राय नमः । (बाल १०८३) २४७. ॐ श्रीवासाम्बुजदळसन्निभनेत्राय नमः । (बाल १०८४) २४८. ॐ वासवनीलमणिसङ्काशगात्राय नमः । (बाल १०८५) २४९. ॐ वासवाद्यमरौघवन्दितपादाय नमः । (बाल १०८६) २५०. ॐ अर्णोजविलोचनाय नमः । (बाल १०९२) २५१. ॐ पद्मजामनोहराय नमः । (बाल १०९२) २५२. ॐ अनाद्यस्वरूपाय नमः । (बाल ११०१) २५३. ॐ पद्मजरुद्रादिभिरपेक्षितपांसुलेशसंलग्नपादपद्माय नमः । (बाल ११०५) २५४. ॐ आनन्दमयाय नमः । (बाल ११११) २५५. ॐ अतिमायिकाय नमः । (बाल ११११) २५६. ॐ पूर्णाय नमः । (बाल ११११) २५७. ॐ न्यूनातिरेकशून्याय नमः । (बाल १११२) २५८. ॐ अचलाय नमः । (बाल १११२) २५९. ॐ कुण्ठात्मनां दुर्लभमूर्तये नमः । (बाल १११८) २६०. ॐ चित्तमोहनाय नमः । (बाल ११२०) २६१. ॐ रमणीयदेहिने नमः । (बाल ११२०) २६२. ॐ शुद्धाय नमः । (बाल ११२१) २६३. ॐ अद्भुतवीर्याय नमः । (बाल ११२१) २६४. ॐ सुन्दराय नमः । (बाल ११२१) २६५. ॐ धनुर्द्धराय नमः । (बाल ११२१) २६६. ॐ अद्वयतत्त्वाय नमः । (बाल ११२२) २६७. ॐ सत्यसन्धाय नमः । (बाल ११२२) २६८. ॐ आद्यन्तहीनाय नमः । (बाल ११२२) २६९. ॐ अव्यक्ताय नमः । (बाल ११३५) २७०. ॐ अनाकुलाय नमः । (बाल ११३५) २७१. ॐ वेदान्तवेद्याय नमः । (बाल ११३६) २७२. ॐ पुरातनाय नमः । (बाल ११३९) २७३. ॐ केवलाय नमः । (बाल ११३९) २७४. ॐ स्वयञ्ज्योतिषे नमः । (बाल ११३९) २७५. ॐ सकलचराचरगुरवे नमः । (बाल ११४०) २७६. ॐ भुवनमनोहररूपाय नमः । (बाल ११४१) २७७. ॐ स्वतन्त्राय नमः । (बाल ११४४) २७८. ॐ आनन्दाय नमः । (बाल ११४४) २७९. ॐ अतन्द्राय नमः । (बाल ११४५) २८०. ॐ निजमायागुणबिम्बितजगदुद्भवस्थितिसंहारादिकारकाय नमः । (बाल ११४५) २८१. ॐ अखण्डाय नमः । (बाल ११४६) २८२. ॐ ब्रह्माविष्णुरुद्रनामभिः बेदरूपाय नमः । (बाल ११४७) २८३. ॐ निर्गुणमूर्तये नमः । (बाल ११४८) २८४. ॐ श्रीमयाय नमः । (बाल ११५२) २८५. ॐ श्रीदेवीपाणिद्वयपद्मार्चितपादाय नमः । (बाल ११५२) २८६. ॐ मानहीनदिव्यजनैरनुध्येयायपादाय नमः । (बाल ११५३) २८७. ॐ मानार्त्थं त्रिभिः क्रमैराक्रान्तजगत्रयपादाय नमः । (बाल ११५४) २८८. ॐ ब्रह्मदेवकराभ्यां क्षाळिताय पद्मोपमपादाय नमः । (बाल ११५५) २८९. ॐ शङ्कचक्रकुलिशमत्स्याङ्कितनिर्मलपादाय नमः । (बाल ११५६) २९०. ॐ अहल्यामनोनिकेतनाय नमः । (बाल ११५७) २९१. ॐ कल्मषविनाशनाय नमः । (बाल ११५७) २९२. ॐ निर्मलात्मनां परमास्पदपादाय नमः । (बाल ११५८) २९३. ॐ जगदाश्रयाय नमः । (बाल ११५९) २९४. ॐ जगदां आदिभूताय नमः । (बाल ११६०) २९५. ॐ सर्वभूतेश्वसक्ताय नमः । (बाल ११६१) २९६. ॐ साक्षिभूताय नमः । (बाल ११६२) २९७. ॐ अजिताय नमः । (बाल ११६३) २९८. ॐ वचसां विषयातीतानन्दाय नमः । (बाल ११६४) २९९. ॐ जगन्मयाय नमः । (बाल ११६५) ३००. ॐ समस्मै नमः । (बाल ११७६) ३०१. ॐ बुद्धाय नमः । (बाल ११७८) ३०२. ॐ असङ्गाय नमः । (बाल ११७८) ३०३. ॐ सत्वादिगुणत्रययुक्ताय नमः । (बाल ११७९) ३०४. ॐ शक्तियुक्ताय नमः । (बाल ११७९) ३०५. ॐ सत्वान्तर्वासाय जीवात्मने नमः । (बाल ११८०) ३०६. ॐ भक्तानां मुक्थिप्रदाय नमः । (बाल ११८१) ३०७. ॐ युक्तानां योगप्रदाय नमः । (बाल ११८१) ३०८. ॐ सक्तानां भुक्तिप्रदाय नमः । (बाल ११८२) ३०९. ॐ सिद्धानां सिद्धिप्रदाय नमः । (बाल ११८२) ३१०. ॐ तत्त्वाधारात्मने नमः । (बाल ११८३) ३११. ॐ सकलजगन्मयाय नमः । (बाल ११८३) ३१२. ॐ तत्त्वज्ञाय नमः । (बाल ११८४) ३१३. ॐ निश्चञ्चलाय नमः । (बाल ११८४) ३१४. ॐ निराधाराय नमः । (बाल ११८५) ३१५. ॐ निष्कारणाय नमः । (बाल ११८५) ३१६. ॐ निरहङ्काराय नमः । (बाल ११८६) ३१७. ॐ सत्यज्ञानानन्तानन्दामृतात्मकाय नमः । (बाल ११८७) ३१८. ॐ विभवे नमः । (बाल ११८८) ३१९. ॐ सच्चिद्ब्रह्मात्मने नमः । (बाल ११८९) ३२०. ॐ महेश्वराय नमः । (बाल ११८९) ३२१. ॐ पुरुषाद्ध्यक्षाय नमः । (बाल ११९९) ३२२. ॐ हृषीकेशाय नमः । (बाल १२०१) ३२३. ॐ जननमरणदुःखापहाय नमः । (बाल १२०५) ३२४. ॐ दिननायककोटिसदृशप्रभाय नमः । (बाल १२०६) ३२५. ॐ करसारसयुगसुधृतशरचापाय नमः । (बाल १२०७) ३२६. ॐ काळजलदाभासाय नमः । (बाल १२०८) ३२७. ॐ कनकरुचिरदिव्याम्बराय नमः । (बाल १२०९) ३२८. ॐ रमावराय नमः । (बाल १२०९) ३२९. ॐ कनकोज्ज्वलरत्नकुण्डलाञ्चितगण्डाय नमः । (बाल १२१०) ३३०. ॐ कमलदळलोलविमललोचनाय नमः । (बाल १२११) ३३१. ॐ कमलोद्भवनताय नमः । (बाल १२१२) ३३२. ॐ रघुनाथाय नमः । (बाल १२१३) ३३३. ॐ लोकेश्वराय नमः । (बाल १२१६) ३३४. ॐ विश्वनायकाय नमः । (बाल १२३६) ३३५. ॐ पादाम्बुजरजस्पृष्ट्या अहल्यापापनाशकाय नमः । (बाल १२६७) ३३६. ॐ रघुवराय नमः । (बाल १२७९) ३३७. ॐ राजीवविलोचनाय नमः । (बाल १२८०) ३३८. ॐ दाशरथये नमः । (बाल १२८०) ३३९. ॐ विश्वेश्वराय नमः । (बाल १३०७) ३४०. ॐ जगत्स्वामिने नमः । (बाल १३०९) ३४१. ॐ अर्णोजनेत्राय नमः । (बाल १३२०) ३४२. ॐ मैथिल्या नेत्रोत्पलमालया वृताय नमः । (बाल १३२१) ३४३. ॐ देव्याः पुनः वरणार्त्थमालया भूषिताय नमः । (बाल १३२२) ३४४. ॐ नीलोत्पलकान्तिशोभाय नमः । (बाल १३२३) ३४५. ॐ योगेशाय नमः । (बाल १४०३) ३४६. ॐ अद्भुतपुरुषाय नमः । (बाल १४१९) ३४७. ॐ उत्पलनेत्राय नमः । (बाल १४१९) ३४८. ॐ दर्पकसमाय नमः । (बाल १४२१) ३४९. ॐ चित्पुरुषाय नमः । (बाल १४२१) ३५०. ॐ खद्योतायुतसहस्रोद्योतरूपाय नमः । (बाल १४२४) ३५१. ॐ खद्योतान्वये जाताय रामाय नमः । (बाल १४२५) ३५२. ॐ विद्युत्संयुक्तजीमूतसदृशाभ्यां सीतारामाभ्यां नमः । (बाल १४२६) ३५३. ॐ शक्तिदेवीयुक्ताय नमः । (बाल १४२७) ३५४. ॐ शत्रुमित्रोदासीनभेदरहिताय नमः । (बाल १५४२) ३५५. ॐ सुकुमाराय नमः । (बाल १५४९) ३५६. ॐ इन्दिरापतये नमः । (बाल १५४९) ३५७. ॐ कन्दर्पकळेबराय नमः । (बाल १५५०) ३५८. ॐ चन्द्रचूडारविन्दमन्दिरमहेन्द्रादिवृन्दारकवृन्दवन्दिताय नमः । (बाल १५५१) ३५९. ॐ दशरथनन्दनाय नमः । (बाल १५५४) ३६०. ॐ महाबाहवे नमः । (बाल १५६५) ३६१. ॐ जानकीपतये नमः । (बाल १५६५) ३६२. ॐ श्रीरमणाय नमः । (बाल १५६६) ३६३. ॐ दयानिधये नमः । (बाल १५६९) ३६४. ॐ सृष्टिस्थितिप्रळयहेतुमूर्तये नमः । (बाल १५७०) ३६५. ॐ कारुण्यवारान्निधये नमः । (बाल १५७४) ३६६. ॐ चक्रपाणये नमः । (बाल १५७६) ३६७. ॐ कैवल्यमूर्तये नमः । (बाल १५७९) ३६८. ॐ जिष्णुसेविताय नमः । (बाल १५८०) ३६९. ॐ भजनीयाय नमः । (बाल १५८०) ३७०. ॐ माधवाय नमः । (बाल १५८१) ३७१. ॐ पङ्क्थिस्यन्दनसुताय नमः । (बाल १६०४) ३७२. ॐ सुज्ञानस्वरूपाय नमः । (बाल १६१८) ३७३. ॐ सतां पतये नमः । (बाल १६४२) ३७४. ॐ वेदपतये नमः । (बाल १६४३) ३७५. ॐ देवपतये नमः । (बाल १६४३) ३७६. ॐ मखपतये नमः । (बाल १६४४) ३७७. ॐ धर्मपतये नमः । (बाल १६४५) ३७८. ॐ कारुण्याब्धये नमः । (बाल १६४६) ३७९. ॐ चारुमूर्तये नमः । (बाल १६४६) ३८०. ॐ दशरथपुत्राय नमः । (बाल १६५८) ३८१. ॐ कारुण्याम्बुधये नमः । (बाल १६६२) ३८२. ॐ दामोदराय नमः । (अयोध्या ३) ३८३. ॐ पङ्कजनेत्राय नमः । (अयोध्या ८) ३८४. ॐ जानक्याः भाग्यजलनिधये नमः । (अयोध्या १०) ३८५. ॐ नळिनायतलोचनाय नमः । (अयोध्या ३१) ३८६. ॐ नारीजनमनोमोहनाय नमः । (अयोध्या ३२) ३८७. ॐ नारदसेव्याय नमः । (अयोध्या ३३) ३८८. ॐ नळिनासनप्रियाय नमः । (अयोध्या ३३) ३८९. ॐ नारकारातये नमः । (अयोध्या ३४) ३९०. ॐ नळिनशरगुरवे नमः । (अयोध्या ३४) ३९१. ॐ नरसख्ये नमः । (अयोध्या ३५) ३९२. ॐ नादविद्यात्मकाय नमः । (अयोध्या ३६) ३९३. ॐ नामसहस्रवते नमः । (अयोध्या ३६) ३९४. ॐ नाळीकरम्यवदनाय नमः । (अयोध्या ३७) ३९५. ॐ नाळीकबान्धववंशसमुद्भवाय नमः । (अयोध्या ३८) ३९६. ॐ कारुण्यवारिधये नमः । (अयोध्या ४०) ३९७. ॐ कामफलप्रदाय नमः । (अयोध्या ४०) ३९८. ॐ राक्षसवंशविनाशनकारणाय नमः । (अयोध्या ४१) ३९९. ॐ आनन्दप्रदाय नमः । (अयोध्या ४२) ४००. ॐ पुंसे नमः । (अयोध्या ४२) ४०१. ॐ भक्तजनोत्तमभुक्तिमुक्तिप्रदाय नमः । (अयोध्या ४३) ४०२. ॐ सक्तिविमुक्ताय नमः । (अयोध्या ४४) ४०३. ॐ विमुक्तहृदिस्थिताय नमः । (अयोध्या ४४) ४०४. ॐ व्यक्ताव्यक्ताय नमः । (अयोध्या ४५) ४०५. ॐ अनामयाय नमः । (अयोध्या ४५) ४०६. ॐ शरणागतवत्सलाय नमः । (अयोध्या ४६) ४०७. ॐ दशास्यमुक्तिप्रदाय नमः । (अयोध्या ४७) ४०८. ॐ पङ्कजलोचनाय नमः । (अयोध्या ५५) ४०९. ॐ भक्तपरायणाय नमः । (अयोध्या ५५) ४१०. ॐ मङ्गलदेवताकामुकाय नमः । (अयोध्या ५६) ४११. ॐ अङ्गजनाशनवन्दिताय नमः । (अयोध्या ५७) ४१२. ॐ केशवाय नमः । (अयोध्या ५७) ४१३. ॐ निलोत्पलदळश्यामळविग्रहाय नमः । (अयोध्या ६१) ४१४. ॐ नीलोत्पलदळलोलविलोचनाय नमः । (अयोध्या ६२) ४१५. ॐ निलोपलाभाय नमः । (अयोध्या ६३) ४१६. ॐ नीलगळप्रियाय नमः । (अयोध्या ६४) ४१७. ॐ रत्नाभरणविभूषितदेहाय नमः । (अयोध्या ६५) ४१८. ॐ बालार्कसन्निभकौस्तुभकन्धराय नमः । (अयोध्या ७१) ४१९. ॐ लोकेशाय नमः । (अयोध्या १२०) ४२०. ॐ सर्वजगत्पित्रे नमः । (अयोध्या १२२) ४२१. ॐ लोकजन्तूनां सर्वदा मुख्याय पित्रे नमः । (अयोध्या १३३) ४२२. ॐ लोकत्रयमहागेहस्य एकस्मै गृहस्थाय नमः । (अयोध्या १४३) ४२३. ॐ नारायणाय श्रीरामाय नमः । (अयोध्या १४५) ४२४. ॐ मारारये श्रीरामाय नमः । (अयोध्या १४६) ४२५. ॐ सारससम्भवाय श्रीरामाय नमः । (अयोध्या १४७) ४२६. ॐ आदित्याय श्रीरामाय नमः । (अयोध्या १४९) ४२७. ॐ शीतकिरणाय श्रीरामाय नमः । (अयोध्या १५०) ४२८. ॐ आदितेयाधिपाय श्रीरामाय नमः । (अयोध्या १५१) ४२९. ॐ जातवेदसे श्रीरामाय नमः । (अयोध्या १५२) ४३०. ॐ अर्कजाय श्रीरामाय नमः । (अयोध्या १५३) ४३१. ॐ रक्षोवराय श्रीरामाय नमः । (अयोध्या १५४) ४३२. ॐ पुष्कराक्षाय श्रीरामाय नमः । (अयोध्या १५५) ४३३. ॐ शक्रदूताय श्रीरामाय नमः । (अयोध्या १५६) ४३४. ॐ राजराजाय श्रीरामाय नमः । (अयोध्या १५७) ४३५. ॐ राजप्रवरकुमाराय राघवाय नमः । (अयोध्या १५९) ४३६. ॐ राजीवलोचनाय नमः । (अयोध्या १६०) ४३७. ॐ रुद्राय श्रीरामाय नमः । (अयोध्या १६१) ४३८. ॐ स्वर्द्रुमाय श्रीरामाय नमः । (अयोध्या १६२) ४३९. ॐ सर्वपुल्लिङ्गवाचकाय श्रीरामाय नमः । (अयोध्या १६५) ४४०. ॐ सर्वप्रपञ्चबिम्बभूताय नमः । (अयोध्या १८९) ४४१. ॐ सर्वोपरिस्थिताय नमः । (अयोध्या १९०) ४४२. ॐ सर्वसाक्षिणे नमः । (अयोध्या १९०) ४४३. ॐ नराधिपाय नमः । (अयोध्या १९८) ४४४. ॐ नाळीकलोचनाय नमः । (अयोध्या २५०) ४४५. ॐ रामकुमाराय नमः । (अयोध्या २७८) ४४६. ॐ नाळीकनेत्राय नमः । (अयोध्या ३०४) ४४७. ॐ रघूत्तमाय नमः । (अयोध्या ३४४) ४४८. ॐ रामचन्द्राय नमः । (अयोध्या ३५१) ४४९. ॐ अद्भुतविक्रमाय नमः । (अयोध्या ३६०) ४५०. ॐ श्रीनिधये नमः । (अयोध्या ३७४) ४५१. ॐ चराचराचार्याय नमः । (अयोध्या ३७७) ४५२. ॐ पितॄणां पितामहाय नमः । (अयोध्या ३७८) ४५३. ॐ सर्वेष्वगोचराय नमः । (अयोध्या ३७९) ४५४. ॐ अन्तर्यामिणे नमः । (अयोध्या ३७९) ४५५. ॐ सर्वजगद्यन्त्रवाहकाय नमः । (अयोध्या ३८०) ४५६. ॐ शुद्धतत्त्वात्मकविग्रहाय नमः । (अयोध्या ३८१) ४५७. ॐ निजाधीनसम्भवाय योगमायया जाताय नमः । (अयोध्या ३८२) ४५८. ॐ राजीवनेत्राय नमः । (अयोध्या ४०२) ४५९. ॐ सर्वजनप्रियाय नमः । (अयोध्या ४९९) ४६०. ॐ निर्वैरमानसाय नमः । (अयोध्या ५००) ४६१. ॐ दयापराय नमः । (अयोध्या ५००) ४६२. ॐ मङ्गळशीलाय नमः । (अयोध्या ६४२) ४६३. ॐ भूपतिवीराय नमः । (अयोध्या ६६५) ४६४. ॐ लक्ष्मीनिवासाय नमः । (अयोध्या ७८२) ४६५. ॐ गुणाम्बुधये नमः । (अयोध्या ९४४) ४६६. ॐ इन्दीवरदळश्यामकळेबराय नमः । (अयोध्या ९९२) ४६७. ॐ आर्यपुत्राय नमः । (अयोध्या १०४७) ४६८. ॐ इन्दिरामन्दिरवत्साय नमः । (अयोध्या १०५५) ४६९. ॐ आनन्दस्वरूपाय नमः । (अयोध्या १०५६) ४७०. ॐ इन्दिन्दिरविग्रहाय नमः । (अयोध्या १०५६) ४७१. ॐ इन्दीवराक्षाय नमः । (अयोध्या १०५७) ४७२. ॐ इन्द्रादिवृन्दारकवृन्दवन्द्याङ्घ्रियुग्मारविन्दाय नमः । (अयोध्या १०५७) ४७३. ॐ पूर्णचन्द्रबिम्बाननाय नमः । (अयोध्या १०५८) ४७४. ॐ इन्दुचूडप्रियाय नमः । (अयोध्या १०५९) ४७५. ॐ वन्दारुवृन्दमन्दारदारूपमाय नमः । (अयोध्या १०६०) ४७६. ॐ कालस्वरूपाय नमः । (अयोध्या ११११) ४७७. ॐ ईश्वराय नमः । (अयोध्या ११११) ४७८. ॐ शुद्धस्वयञ्ज्योतिषे नमः । (अयोध्या ११६६) ४७९. ॐ आनन्दपूर्णाय नमः । (अयोध्या ११६६) ४८०. ॐ निर्विकल्पाय नमः । (अयोध्या ११६७) ४८१. ॐ घनाय नमः । (अयोध्या ११६७) ४८२. ॐ सर्वैककारणाय नमः । (अयोध्या ११६८) ४८३. ॐ सर्वजगन्मयाय नमः । (अयोध्या ११६८) ४८४. ॐ सर्वैकसाक्षिणे नमः । (अयोध्या ११६९) ४८५. ॐ ज्ञानस्वरूपाय नमः । (अयोध्या ११८२) ४८६. ॐ पुष्टदयाब्धये नमः । (अयोध्या १२१६) ४८७. ॐ एणाङ्कतुल्यवदनाय नमः । (अयोध्या १२३८) ४८८. ॐ कृपानिधये नमः । (अयोध्या १२५०) ४८९. ॐ रामभद्राय नमः । (अयोध्या १२६५) ४९०. ॐ काकुत्स्थाय नमः । (अयोध्या १२९७) ४९१. ॐ पुष्पबाणोपमाय नमः । (अयोध्या १३३७) ४९२. ॐ पुरुषाय नमः । (अयोध्या १३५१) ४९३. ॐ मानवनायकाय नमः । (अयोध्या १३८०) ४९४. ॐ कोमळाय नमः । (अयोध्या १४०७) ४९५. ॐ कुमाराय नमः । (अयोध्या १४०७) ४९६. ॐ मनोहराय नमः । (अयोध्या १४०८) ४९७. ॐ श्यामळरम्यकळेबराय नमः । (अयोध्या १४०९) ४९८. ॐ कामदेवोपमाय नमः । (अयोध्या १४०९) ४९९. ॐ कामदाय नमः । (अयोध्या १४१०) ५००. ॐ नानाजगदभिरामाय नमः । (अयोध्या १४१०) ५०१. ॐ अम्बुजलोचनाय नमः । (अयोध्या १४११) ५०२. ॐ कामारिसेविताय नमः । (अयोध्या १४१२) ५०३. ॐ महाविष्णवे नमः । (अयोध्या १४४५) ५०४. ॐ तामरसाक्षाय नमः । (अयोध्या १४४६) ५०५. ॐ आदिनारायणाय नमः । (अयोध्या १४४६) ५०६. ॐ मकरावताराय नमः । (अयोध्या १४६०) ५०७. ॐ हयग्रीवहन्त्रे नमः । (अयोध्या १४६१) ५०८. ॐ कूर्माकृतिधारिणे नमः । (अयोध्या १४६५) ५०९. ॐ पृष्ठे गिरीन्द्रधृताय नमः । (अयोध्या १४६६) ५१०. ॐ हिरण्याक्षहन्त्रे नमः । (अयोध्या १४६७) ५११. ॐ घृष्टिरूपावताराय नमः । (अयोध्या १४६८) ५१२. ॐ कारणपूरुषाय नमः । (अयोध्या १४७०) ५१३. ॐ नरसिंहरूपाय नमः । (अयोध्या १४७१) ५१४. ॐ प्रह्ळादपालकाय नमः । (अयोध्या १४७२) ५१५. ॐ हिरण्यकशिपोः वक्षप्रपाटकाय नमः । (अयोध्या १४७४) ५१६. ॐ रक्षाचतुराय नमः । (अयोध्या १४७६) ५१७. ॐ लक्ष्मीवराय नमः । (अयोध्या १४७६) ५१८. ॐ इन्द्रानुजाय नमः । (अयोध्या १४८०) ५१९. ॐ भक्तप्रियाय नमः । (अयोध्या १४८५) ५२०. ॐ त्रिविक्रमाय नमः । (अयोध्या १४८५) ५२१. ॐ धात्रीपतिकुलनाशनाय नमः । (अयोध्या १४८६) ५२२. ॐ भार्गवरामाय नमः । (अयोध्या १४८७) ५२३. ॐ धात्रीसुतावराय नमः । (अयोध्या १४९०) ५२४. ॐ रात्रिञ्चरकुलनाशकाय नमः । (अयोध्या १४९१) ५२५. ॐ धर्मरक्षकाय नमः । (अयोध्या १४९२) ५२६. ॐ कारणमानुषाय नमः । (अयोध्या १४९६) ५२७. ॐ आत्मने नमः । (अयोध्या १५१८) ५२८. ॐ न्यूनातिरेकविहीनाय नमः । (अयोध्या १५१९) ५२९. ॐ पुष्करलोचनाय नमः । (अयोध्या १५५९) ५३०. ॐ मङ्गळदेवतावल्लभाय नमः । (अयोध्या १५६७) ५३१. ॐ इङ्गितज्ञाय नमः । (अयोध्या १५६८) ५३२. ॐ त्रिलोकाभिरामाङ्गाय नमः । (अयोध्या १५९४) ५३३. ॐ दशरथप्राणसमानाय नमः । (अयोध्या १५९५) ५३४. ॐ इन्दिरावल्लभाय नमः । (अयोध्या १६०५) ५३५. ॐ सीतासमेताय नमः । (अयोध्या १६६९) ५३६. ॐ गुहस्य इष्टवयस्याय स्वामिने नमः । (अयोध्या १६८०) ५३७. ॐ कञ्जविलोचनाय नमः । (अयोध्या १६९१) ५३८. ॐ राघवस्वामिने नमः । (अयोध्या १७२९) ५३९. ॐ पुष्करनेत्राय नमः । (अयोध्या १७३४) ५४०. ॐ मानववीराय नमः । (अयोध्या १८०२) ५४१. ॐ एणाङ्कबिम्बाननाय नमः । (अयोध्या १८२८) ५४२. ॐ जगतीपतये नमः । (अयोध्या १८२८) ५४३. ॐ पार्थिवाय नमः । (अयोध्या १८४६) ५४४. ॐ वेदात्मकाय नमः । (अयोध्या १८७२) ५४५. ॐ सत्यस्वरूपाय नमः । (अयोध्या १८७४) ५४६. ॐ सहानुजाय श्रीरामाय नमः । (अयोध्या १८७४) ५४७. ॐ कार्यमानुषाय नमः । (अयोध्या १८८१) ५४८. ॐ ब्रह्मणा सम्प्रार्थिताय नमः । (अयोध्या १८८३) ५४९. ॐ ज्ञानमूर्तये नमः । (अयोध्या १८८८) ५५०. ॐ वीराय नमः । (अयोध्या १९०९) ५५१. ॐ श्यामळाय नमः । (अयोध्या १९१०) ५५२. ॐ मोहनाय नमः । (अयोध्या १९१०) ५५३. ॐ कन्दर्पसुन्दराय नमः । (अयोध्या १९११) ५५४. ॐ इन्दीवरेक्षणाय नमः । (अयोध्या १९११) ५५५. ॐ इन्द्रादिवृन्दैरभिवन्दिताय नमः । (अयोध्या १९१२) ५५६. ॐ बाणतूणीरधनुर्द्धराय नमः । (अयोध्या १९१३) ५५७. ॐ विष्टपत्राणनिपुणाय नमः । (अयोध्या १९१३) ५५८. ॐ जटामकुटोज्ज्वलाय नमः । (अयोध्या १९१४) ५५९. ॐ जानकीलक्ष्मणोपेताय नमः । (अयोध्या १९१५) ५६०. ॐ मानवेन्द्राय नमः । (अयोध्या १९१६) ५६१. ॐ परमानन्दविग्रहाय नमः । (अयोध्या १९१९) ५६२. ॐ कारुण्यपीयूषसागराय नमः । (अयोध्या १९२०) ५६३. ॐ जगत्पूज्याय नमः । (अयोध्या १९२१) ५६४. ॐ राजेन्द्रशेखराय नमः । (अयोध्या १९२२) ५६५. ॐ मुक्तिप्रदाय नमः । (अयोध्या १९२३) ५६६. ॐ चिद्घनाय नमः । (अयोध्या १९२५) ५६७. ॐ वेदस्वरूपाय नमः । (अयोध्या १९७९) ५६८. ॐ सतां वेदान्तवेद्याय नमः । (अयोध्या १९८०) ५६९. ॐ जगत्कारणाय नमः । (अयोध्या १९८१) ५७०. ॐ नादान्तरूपाय नमः । (अयोध्या १९८२) ५७१. ॐ सर्वगुहाशयस्थाय नमः । (अयोध्या १९८३) ५७२. ॐ समस्ताधाराय नमः । (अयोध्या १९८३) ५७३. ॐ सर्वगताय नमः । (अयोध्या १९८४) ५७४. ॐ अलेपकाय नमः । (अयोध्या १९८४) ५७५. ॐ वरेण्याय नमः । (अयोध्या १९८५) ५७६. ॐ जगद्वासिनामात्मने नमः । (अयोध्या १९८५) ५७७. ॐ चिन्तितचिन्तामणये नमः । (अयोध्या १९९४) ५७८. ॐ सीतासुमित्रात्मजसमेताय रामाय नमः । (अयोध्या २१०१) ५७९. ॐ त्राणनिपुणाय नमः । (अयोध्या २१०८) ५८०. ॐ त्रिदशकुलपतये नमः । (अयोध्या २१०८) ५८१. ॐ मन्मथतुल्याय नमः । (अयोध्या २११८) ५८२. ॐ ब्रह्मात्मने नमः । (अयोध्या २१२०) ५८३. ॐ देवमुनिवरसेविताय नमः । (अयोध्या २१२५) ५८४. ॐ गुणवारिधये नमः । (अयोध्या २१४५) ५८५. ॐ रघुवंशनायकाय नमः । (अयोध्या २४५५) ५८६. ॐ जन्मनाशादिवर्जिताय नमः । (अयोध्या २४९७) ५८७. ॐ मृत्युजन्मादिहीनाय नमः । (अयोध्या २५००) ५८८. ॐ सत्यरूपाय नमः । (अयोध्या २५४६) ५८९. ॐ सकलेश्वराय नमः । (अयोध्या २५४६) ५९०. ॐ शाश्वताय नमः । (अयोध्या २५४६) ५९१. ॐ बुद्ध्यादिसाक्षिणे नमः । (अयोध्या २५४७) ५९२. ॐ शिवाय नमः । (अयोध्या २५४८) ५९३. ॐ जानकीलक्ष्मणसंयुक्ताय रामाय नमः । (अयोध्या २५७१) ५९४. ॐ लोकालम्बनभूताय नमः । (अयोध्या २६७३) ५९५. ॐ रघुनायकाय नमः । (अयोध्या २६८३) ५९६. ॐ कौसल्यातनयाय नमः । (अयोध्या २७१५) ५९७. ॐ उत्तमपूरुषाय नमः । (अयोध्या २८४७) ५९८. ॐ अङ्कुशाब्जद्ध्वजमत्स्याद्यङ्कितपादारविन्दाय नमः । (अयोध्या २८६९) ५९९. ॐ परमानन्दमन्दिराय नमः । (अयोध्या २८८५) ६००. ॐ इन्द्रादिवृन्दारकवृन्दवन्दिताय नमः । (अयोध्या २८८६) ६०१. ॐ इन्दिरामन्दिरोरस्थलाय नमः । (अयोध्या २८८७) ६०२. ॐ इन्द्रावरजाय नमः । (अयोध्या २८८८) ६०३. ॐ इन्दीवरलोचनाय नमः । (अयोध्या २८८८) ६०४. ॐ दूर्वादळनिभश्यामळाय नमः । (अयोध्या २८८९) ६०५. ॐ पूर्वजाय नमः । (अयोध्या २८९०) ६०६. ॐ नळिनदळेक्षणाय नमः । (अयोध्या २८९०) ६०७. ॐ जटामकुटाय नमः । (अयोध्या २८९१) ६०८. ॐ वल्कलाम्बराय नमः । (अयोध्या २८९१) ६०९. ॐ सोमबिम्बाभप्रसन्नवक्त्राम्बुजाय नमः । (अयोध्या २८९२) ६१०. ॐ उद्यत्तरुणारुणायुतशोभिताय नमः । (अयोध्या २८९३) ६११. ॐ विद्यासमेत विद्योतमानात्मने नमः । (अयोध्या २८९५) ६१२. ॐ अव्याकुलाय नमः । (अयोध्या २८९६) ६१३. ॐ वक्षसि श्रीवत्सलक्षणाय नमः । (अयोध्या २८९७) ६१४. ॐ लक्ष्मणसेवितपादपङ्केरुहाय नमः । (अयोध्या २८९९) ६१५. ॐ लक्षणालक्ष्यस्वरूपाय नमः । (अयोध्या २९००) ६१६. ॐ दक्षारिसेविताय नमः । (अयोध्या २९०१) ६१७. ॐ पक्षीन्द्रवाहनाय नमः । (अयोध्या २९०१) ६१८. ॐ रक्षोविनाशनाय नमः । (अयोध्या २९०२) ६१९. ॐ रक्षाविचक्षणाय नमः । (अयोध्या २९०२) ६२०. ॐ चक्षुःश्रवणप्रवरपर्यङ्कगाय नमः । (अयोध्या २९०३) ६२१. ॐ कुक्षिस्थितानेकपद्मजाण्डाय नमः । (अयोध्या २९०४) ६२२. ॐ कारुण्यपूर्णाय नमः । (अयोध्या २९०५) ६२३. ॐ आरण्यवासरसिकाय नमः । (अयोध्या २९०६) ६२४. ॐ धीमतां श्रेष्ठाय नमः । (अयोध्या २९४७) ६२५. ॐ महाभागाय नमः । (अयोध्या २९८५) ६२६. ॐ लोकपित्रे नमः । (अयोध्या ३०६५) ६२७. ॐ रामनरेन्द्राय नमः । (अयोध्या ३०९४) ६२८. ॐ नानामुनिजनसेविताय नमः । (अयोध्या ३१३३) ६२९. ॐ नीलनीरदनिभाय नमः । (आरण्य ३) ६३०. ॐ नीलनीरजदळलोचनाय नमः । (आरण्य ४) ६३१. ॐ नीललोहितसेव्याय नमः । (आरण्य ५) ६३२. ॐ कालदेशानुरूपाय नमः । (आरण्य ६) ६३३. ॐ कारुण्यनिलयनाय नमः । (आरण्य ६) ६३४. ॐ पालनपरायणाय नमः । (आरण्य ७) ६३५. ॐ अभिरामाय नमः । (आरण्य १८) ६३६. ॐ जगदनुकारिणे नमः । (आरण्य ३३) ६३७. ॐ इक्ष्वाकुकुलनाथाय नमः । (आरण्य ११४) ६३८. ॐ विराधहन्त्रे नमः । (आरण्य १४०) ६३९. ॐ प्रणतार्थिहारिणे नमः । (आरण्य १४९) ६४०. ॐ घृणाकराय नमः । (आरण्य १४९) ६४१. ॐ राकेन्दुमुखाय नमः । (आरण्य १५०) ६४२. ॐ भवभञ्जनाय नमः । (आरण्य १५०) ६४३. ॐ भयहराय नमः । (आरण्य १५०) ६४४. ॐ इन्दिरारमणाय नमः । (आरण्य १५१) ६४५. ॐ इन्दीवरदळश्यामाय नमः । (आरण्य १५१) ६४६. ॐ इन्द्रादिवृन्दारकवृन्दवन्दितपदाय नमः । (आरण्य १५२) ६४७. ॐ सुकृतिजनमनोमन्दिराय नमः । (आरण्य १५३) ६४८. ॐ जगतामभिरामाय नमः । (आरण्य १५४) ६४९. ॐ कमलापतये नमः । (आरण्य १५८) ६५०. ॐ देवदेवेशाय नमः । (आरण्य १७६) ६५१. ॐ अम्बुजविलोचनाय नमः । (आरण्य १७८) ६५२. ॐ साक्षात् ईश्वराय नमः । (आरण्य १८९) ६५३. ॐ दूर्वादळश्यामळाय नमः । (आरण्य २०७) ६५४. ॐ अम्भोजाक्षाय नमः । (आरण्य २०७) ६५५. ॐ चीरवाससे नमः । (आरण्य २०८) ६५६. ॐ सौमित्रिसेव्याय नमः । (आरण्य २०९) ६५७. ॐ जनकात्मजासमन्विताय नमः । (आरण्य २०९) ६५८. ॐ सौमुख्यमनोहराय नमः । (आरण्य २१०) ६५९. ॐ करुणारत्नाकराय नमः । (आरण्य २१०) ६६०. ॐ चण्डदीधितिकुलजाताय नमः । (आरण्य २२३) ६६१. ॐ पुण्डरीकाक्षाय नमः । (आरण्य २२४) ६६२. ॐ पन्नगोत्तमतल्पशायिने नमः । (आरण्य २३०) ६६३. ॐ सत्यविक्रमाय नमः । (आरण्य २५७) ६६४. ॐ वनवासिभिः नित्यसम्पूज्यमानाय नमः । (आरण्य २५८) ६६५. ॐ ब्रह्मशङ्करमुख्यवन्द्यपादाय नमः । (आरण्य २७९) ६६६. ॐ महामायार्णवतारकपोतपादाय नमः । (आरण्य २८०) ६६७. ॐ आद्यन्तरहिताय नमः । (आरण्य २८१) ६६८. ॐ आर्तिनाशनाय नमः । (आरण्य २९२) ६६९. ॐ सेवानुरूपफलदानतत्पराय नमः । (आरण्य २९९) ६७०. ॐ देवपादपसदृशाय नमः । (आरण्य ३००) ६७१. ॐ विश्वेशाय नमः । (आरण्य ३००) ६७२. ॐ रुद्रपङ्कजभवविष्णुरूपाय नमः । (आरण्य ३०३) ६७३. ॐ चिद्रूपाय नमः । (आरण्य ३०४) ६७४. ॐ परब्रह्मरूपिणे नमः । (आरण्य ३१३) ६७५. ॐ अरूपाय नमः । (आरण्य ३१३) ६७६. ॐ कर्मणामगोचररूपाय नमः । (आरण्य ३१४) ६७७. ॐ मन्मथकोटिकोटिसुभगाय नमः । (आरण्य ३१६) ६७८. ॐ कमनीयाय नमः । (आरण्य ३१६) ६७९. ॐ कारुण्यपूर्णनेत्राय नमः । (आरण्य ३१७) ६८०. ॐ कार्मुखबाणधराय नमः । (आरण्य ३१७) ६८१. ॐ स्मेरसुन्दरमुखाय नमः । (आरण्य ३१८) ६८२. ॐ अजिनाम्बरधराय नमः । (आरण्य ३१८) ६८३. ॐ सीतासम्युक्ताय नमः । (आरण्य ३१९) ६८४. ॐ सुमित्रात्मजनिषेवितपादपङ्कजाय नमः । (आरण्य ३१९) ६८५. ॐ नीलनीरदकळेबराय नमः । (आरण्य ३२०) ६८६. ॐ अतिशान्ताय नमः । (आरण्य ३२१) ६८७. ॐ अनन्तगुणाय नमः । (आरण्य ३२१) ६८८. ॐ आनन्दसम्पूर्णामृताय नमः । (आरण्य ३२२) ६८९. ॐ काळमेघश्यामळाय नमः । (आरण्य ४००) ६९०. ॐ नळिनाक्षाय नमः । (आरण्य ४००) ६९१. ॐ आश्रितजनप्रियाय नमः । (आरण्य ४२२) ६९२. ॐ सारसाननाय नमः । (आरण्य ४३२) ६९३. ॐ लोककारणाय नमः । (आरण्य ४३७) ६९४. ॐ विकल्पोपाधिविरहिताय नमः । (आरण्य ४३७) ६९५. ॐ दिव्याय नमः । (आरण्य ४४४) ६९६. ॐ अव्याकृताय नमः । (आरण्य ४४४) ६९७. ॐ विराट्पुरुषाय नमः । (आरण्य ४६४) ६९८. ॐ जाग्रत्स्वप्नसुषुप्तिसाक्षिणे नमः । (आरण्य ४७६) ६९९. ॐ निवृत्ताय नमः । (आरण्य ४७८) ७००. ॐ केवलज्ञानमूर्तये नमः । (आरण्य ५०१) ७०१. ॐ कारुण्यामृतसिन्धवे नमः । (आरण्य ५०२) ७०२. ॐ सीतावल्लभाय नमः । (आरण्य ५३२) ७०३. ॐ दयाम्बुधये नमः । (आरण्य ५३६) ७०४. ॐ तत्पदात्मने नमः । (आरण्य ६७८) ७०५. ॐ सर्वत्र परिपूर्णाय नमः । (आरण्य ६८३) ७०६. ॐ चिदानन्दाय नमः । (आरण्य ६८३) ७०७. ॐ सर्वसत्वान्तर्गताय नमः । (आरण्य ६८४) ७०८. ॐ अपरिच्छेद्याय नमः । (आरण्य ६८४) ७०९. ॐ अखिलाधाराय नमः । (आरण्य ६८५) ७१०. ॐ नित्यसत्यज्ञानादिलक्षणाय नमः । (आरण्य ६८६) ७११. ॐ ब्रह्मात्मकाय नमः । (आरण्य ६८६) ७१२. ॐ बुद्ध्युपाधिभ्यो भिन्नाय नमः । (आरण्य ६८८) ७१३. ॐ योगिनां एकात्मनां ज्ञानेनोपगम्याय नमः । (आरण्य ६८९) ७१४. ॐ कैवल्यस्वरूपिणे नमः । (आरण्य ६९६) ७१५. ॐ भानुमण्डलसहस्रोज्ज्वलाय नमः । (आरण्य ७४१) ७१६. ॐ रमानाथाय नमः । (आरण्य ७४१) ७१७. ॐ भानुगोत्रजाय नमः । (आरण्य ७४२) ७१८. ॐ भवभयनाशनाय नमः । (आरण्य ७४२) ७१९. ॐ मनोमोहनाय नमः । (आरण्य ७४३) ७२०. ॐ मानसभवसमाय नमः । (आरण्य ७४४) ७२१. ॐ मधुहराय नमः । (आरण्य ७४४) ७२२. ॐ इन्दिरावराय नमः । (आरण्य ७४८) ७२३. ॐ अयोध्याधिपतिनन्दनाय नमः । (आरण्य ७६१) ७२४. ॐ अखिलेश्वराय नमः । (आरण्य ७९१) ७२५. ॐ रघुकुलनायकाय नमः । (आरण्य ७९५) ७२६. ॐ मित्रगोत्रोद्भूताय नमः । (आरण्य ८६७) ७२७. ॐ उत्तमोत्तमाय नमः । (आरण्य ८६७) ७२८. ॐ खरदूषणत्रिशिरस्सादिदैत्यनाशकाय नमः । (आरण्य ९८७) ७२९. ॐ समस्तपापहराय नमः । (आरण्य ९९८) ७३०. ॐ सेवकाभीष्टप्रदाय नमः । (आरण्य ९९८) ७३१. ॐ मुनिजनानां उद्भवमरणदुःखनाशकाय नमः । (आरण्य १००२) ७३२. ॐ विग्रहेन्द्रियमनःप्राणाहङ्कारादीनां सर्वेषां साक्षिभूताय नमः । (आरण्य १०१९) ७३३. ॐ जाग्रत्स्वप्नाख्यावस्थाभेदोपरि साक्षिरूपेण वर्तते नमः । (आरण्य १०२१) ७३४. ॐ बाल्यकौमारादीनां आगमापायिनां काल्यादिभेदोपरि साक्षिरूपेण वर्तते नमः । (आरण्य १०२३) ७३५. ॐ पापनाशनाय नमः । (आरण्य १०४६) ७३६. ॐ जगदाश्रयभूताय नमः । (आरण्य १०९२) ७३७. ॐ मुक्तिदानैकमूर्तये नमः । (आरण्य ११३८) ७३८. ॐ मुक्तिप्रियाय नमः । (आरण्य ११३८) ७३९. ॐ कल्याणप्रदाय नमः । (आरण्य ११४५) ७४०. ॐ अखिलेशाय नमः । (आरण्य ११५२) ७४१. ॐ मायामानुषाय नमः । (आरण्य १२२२) ७४२. ॐ परमकारुणिकाय नमः । (आरण्य १२२३) ७४३. ॐ श्रीनारायणस्वामिने नमः । (आरण्य १२२७) ७४४. ॐ सत्यसङ्कल्पाय नमः । (आरण्य १२३०) ७४५. ॐ अद्भुतवीर्याय नमः । (आरण्य १३८२) ७४६. ॐ मेदिनीपतये नमः । (आरण्य १४०८) ७४७. ॐ सीताप्राणेश्वराय नमः । (आरण्य १४२२) ७४८. ॐ सत्वचेतसे नमः । (आरण्य १४६८) ७४९. ॐ महासत्ववारिधये नमः । (आरण्य १४६८) ७५०. ॐ आगमसाराय नमः । (आरण्य १४९८) ७५१. ॐ आत्मानन्दाय नमः । (आरण्य १५६०) ७५२. ॐ सर्वदृशे नमः । (आरण्य १५७७) ७५३. ॐ अखण्डानन्दात्मकाय नमः । (आरण्य १५८०) ७५४. ॐ पुण्यपुरुषाय नमः । (आरण्य १६२८) ७५५. ॐ श्रीमहाविष्णवे नमः । (आरण्य १६२९) ७५६. ॐ परानन्दात्मने नमः । (आरण्य १६२९) ७५७. ॐ मायामानुषरूपिणे नमः । (आरण्य १६३०) ७५८. ॐ घनश्यामळायाभिरामाय नमः । (आरण्य १६३२) ७५९. ॐ बन्धुवत्सलाय नमः । (आरण्य १६३७) ७६०. ॐ कमलेक्षणाय नमः । (आरण्य १६५७) ७६१. ॐ अगण्यगुणाय नमः । (आरण्य १६६७) ७६२. ॐ आद्याय नमः । (आरण्य १६६७) ७६३. ॐ अप्रमेयाय नमः । (आरण्य १६६७) ७६४. ॐ अखिलजगत्सृष्टिस्थितिसंहारमूलाय नमः । (आरण्य १६६८) ७६५. ॐ परापरमानन्दाय नमः । (आरण्य १६६९) ७६६. ॐ महितकटाक्षविक्षपितामरशुचाय नमः । (आरण्य १६७१) ७६७. ॐ महितावधिसुखाय नमः । (आरण्य १६७२) ७६८. ॐ इन्दिरामनोहराय नमः । (आरण्य १६७२) ७६९. ॐ चापशरकोमळकराम्बुजाय नमः । (आरण्य १६७३) ७७०. ॐ भुवनकमनीयरूपाय नमः । (आरण्य १६७५) ७७१. ॐ ईडिताय नमः । (आरण्य १६७५) ७७२. ॐ शतरविभासुराय नमः । (आरण्य १६७५) ७७३. ॐ अभीष्टप्रदाय नमः । (आरण्य १६७६) ७७४. ॐ शरणदाय नमः । (आरण्य १६७६) ७७५. ॐ सुरपादपमूलरचितनिलयनाय नमः । (आरण्य १६७७) ७७६. ॐ सुरसञ्चयसेव्याय नमः । (आरण्य १६७८) ७७७. ॐ भवकाननदवदहननामधेयाय नमः । (आरण्य १६७९) ७७८. ॐ भवपङ्कजभवमुखदैवताय नमः । (आरण्य १६८०) ७७९. ॐ दनुजपतिकोटिसहस्रविनाशनाय नमः । (आरण्य १६८१) ७८०. ॐ मनुजाकाराय हरये नमः । (आरण्य १६८२) ७८१. ॐ भवभावनाहराय नमः । (आरण्य १६८३) ७८२. ॐ भगवत्स्वरूपिणे नमः । (आरण्य १६८३) ७८३. ॐ भवभीविरहिताय नमः । (आरण्य १६८४) ७८४. ॐ मुनिसेविताय नमः । (आरण्य १६८४) ७८५. ॐ भवसागरतरणाङ्घ्रिपोतकाय नमः । (आरण्य १६८५) ७८६. ॐ भवनाशायानिशाय नमः । (आरण्य १६८६) ७८७. ॐ गिरिशगिरिसुताहृदयाम्बुजावासाय नमः । (आरण्य १६८७) ७८८. ॐ गिरिनायकधराय नमः । (आरण्य १६८८) ७८९. ॐ गिरिपक्षारिसेव्याय नमः । (आरण्य १६८८) ७९०. ॐ सुरपमणिनिभाय नमः । (आरण्य १६९०) ७९१. ॐ परदारार्थपरिवर्जितमनीषिणां सेव्याय नमः । (आरण्य १६९१) ७९२. ॐ परपूरुषगुणभूतिसन्तुष्टात्मनां सेव्याय नमः । (आरण्य १६९२) ७९३. ॐ परलोकैकहितनिरतात्मनां सेव्याय नमः । (आरण्य १६९३) ७९४. ॐ परमानन्दमयाय नमः । (आरण्य १६९४) ७९५. ॐ स्मितसुन्दरविकसितवक्त्राम्भोरुहाय नमः । (आरण्य १६९५) ७९६. ॐ स्मितगोचराय नमः । (आरण्य १६९६) ७९७. ॐ असिताम्बुदकळेबराय नमः । (आरण्य १६९६) ७९८. ॐ सितपङ्कजचारुनयनाय नमः । (आरण्य १६९७) ७९९. ॐ क्षितिनन्दिनीवराय नमः । (आरण्य १६९८) ८००. ॐ जलपात्रौघरविमण्डलवत् सर्वजन्तूनामन्तर्वासाय नमः । (आरण्य १६९९) ८०१. ॐ परिपूर्णात्मने नमः । (आरण्य १७०१) ८०२. ॐ विधिमाधवशम्भुरूपेण गुणत्रितयविराजिताय केवलं विराजते नमः । (आरण्य १७०३) ८०३. ॐ त्रिदशमुनिजनस्तुताय नमः । (आरण्य १७०५) ८०४. ॐ क्षितिजामनोहराय नमः । (आरण्य १७०६) ८०५. ॐ मन्मथशतकोटिसुन्दरकळेबराय नमः । (आरण्य १७०७) ८०६. ॐ जन्मनाशादिहीनाय नमः । (आरण्य १७०८) ८०७. ॐ धर्मकर्माधाराय नमः । (आरण्य १७०९) ८०८. ॐ अनाधाराय नमः । (आरण्य १७०९) ८०९. ॐ कबन्धहन्त्रे नमः । (आरण्य १८००) ८१०. ॐ अतिसूक्ष्मरूपाय नमः । (आरण्य १८१७) ८११. ॐ देहद्वयविलक्षणाय नमः । (आरण्य १८१८) ८१२. ॐ दृग्रूपाय नमः । (आरण्य १८१९) ८१३. ॐ दुर्ग्राह्यायनमः । (आरण्य १८२०) ८१४. ॐ अनात्मकाय नमः । (आरण्य १८२०) ८१५. ॐ मानसव्यतिरिक्ताय नमः । (आरण्य १८२१) ८१६. ॐ ब्रह्मानन्दाय नमः । (आरण्य १८२२) ८१७. ॐ बुद्ध्यादिसाक्षिभूताय नमः । (आरण्य १८२४) ८१८. ॐ ब्रह्मणे नमः । (आरण्य १८२४) ८१९. ॐ निर्विकारब्रह्मणे नमः । (आरण्य १८२५) ८२०. ॐ निखिलात्मने नमः । (आरण्य १८२५) ८२१. ॐ निर्विषयाख्याय नमः । (आरण्य १८२६) ८२२. ॐ योगीन्द्राणां भावनाविषयाय नमः । (आरण्य १८२९) ८२३. ॐ यस्याङ्गानि चतुर्दशलोकास्तस्मै विराट् पुरुषाय नमः । (आरण्य १८३५) ८२४. ॐ पाताळपादमूलाय नमः । (आरण्य १८३७) ८२५. ॐ महातलपार्ष्णिद्वयाय नमः । (आरण्य १८३७) ८२६. ॐ रसातलतलातलगुल्फद्वयाय नमः । (आरण्य १८३८) ८२७. ॐ सुतलचारुजानुभ्यां नमः । (आरण्य १८३८) ८२८. ॐ वितलातलोरुकाण्डाभ्यां नमः । (आरण्य १८४०) ८२९. ॐ महीतलजघनाय नमः । (आरण्य १८४१) ८३०. ॐ नभस्थलनाभये नमः । (आरण्य १८४१) ८३१. ॐ सुरलोकरघुनथोरस्थलाय नमः । (आरण्य १८४२) ८३२. ॐ महर्लोककण्ठदेशाय नमः । (आरण्य १८४३) ८३३. ॐ जनलोकतुण्डाय नमः । (आरण्य १८४४) ८३४. ॐ तपोलोकशङ्खदेशाय नमः । (आरण्य १८४५) ८३५. ॐ पङ्कजयोनिवाससत्यलोकोत्तमङ्गाय नमः । (आरण्य १८४६) ८३६. ॐ सत्तामात्रात्मकाय नमः । (आरण्य १८४८) ८३७. ॐ मेघजालकेशाय नमः । (आरण्य १८४८) ८३८. ॐ शक्रादिलोकपालभुजाय नमः । (आरण्य १८४९) ८३९. ॐ दिशःकर्णाय नमः । (आरण्य १८५०) ८४०. ॐ अश्विनीनासिकाय नमः' । (आरण्य १८५०) ८४१. ॐ वह्निवक्त्राय नमः । (आरण्य १८५१) ८४२. ॐ आदित्यनेत्राय नमः । (आरण्य १८५१) ८४३. ॐ चन्द्रमनसे नमः । (आरण्य १८५२) ८४४. ॐ कालोभ्रूभङ्गाय नमः । (आरण्य १८५३) ८४५. ॐ वाक्पतिबुद्धये नमः । (आरण्य १८५३) ८४६. ॐ रुद्रःकोपकारणाहङ्काराय नमः । (आरण्य १८५४) ८४७. ॐ छन्दोवाचे नमः । (आरण्य १८५५) ८४८. ॐ यमोदंष्ट्राय नमः । (आरण्य १८५५) ८४९. ॐ नक्ष्त्रपङ्क्तिद्विजपङ्क्तये नमः । (आरण्य १८५६) ८५०. ॐ मोहकारिणीमहामायाहासाय नमः । (आरण्य १८५७) ८५१. ॐ वासनासृष्ट्यपाङ्गमोक्षणाय नमः । (आरण्य १८५८) ८५२. ॐ यस्य पुरोभागो धर्मस्तस्मै नमः । (आरण्य १८५९) ८५३. ॐ यस्य पृष्ठभागोऽधर्मस्तस्मै नमः । (आरण्य १८५९) ८५४. ॐ दिनरात्र्युन्मेषनिमेषाय नमः । (आरण्य १८६०) ८५५. ॐ सप्तसागरकुक्षिदेशाय नमः । (आरण्य १८६१) ८५६. ॐ सप्तमारुतनिश्वासगणाय नमः । (आरण्य १८२) ८५७. ॐ नदीनाडिने नमः । (आरण्य १८६३) ८५८. ॐ यस्य अस्थयः पृथवीधरास्तस्मै नमः । (आरण्य १८६४) ८५९. ॐ वृक्षाद्यौषधरोमाय नमः । (आरण्य १८६५) ८६०. ॐ त्र्यक्षदेवहृदयाय नमः । (आरण्य १८६६) ८६१. ॐ वृष्टिरेतसे नमः । (आरण्य १८६७) ८६२. ॐ केवलज्ञानशक्तिपुष्टिमहिम्ने नमः । (आरण्य १८६८) ८६३. ॐ ध्येयाय स्थूलविराट् पुरुषरूपाय नमः । (आरण्य १८६९) ८६४. ॐ तापसवेषाय नमः । (आरण्य १८७५) ८६५. ॐ धरावल्लभाय नमः । (आरण्य १८७५) ८६६. ॐ शान्ताकाराय नमः । (आरण्य १८७५) ८६७. ॐ चापेषुकराय नमः । (आरण्य १८७६) ८६८. ॐ जटावल्कलभूषणाय नमः । (आरण्य १८७६) ८६९. ॐ सलक्ष्मणं कानने जानकीं विचिन्वते नमः । (आरण्य १८७७) ८७०. ॐ मानवश्रेष्ठाय नमः । (आरण्य १८७८) ८७१. ॐ मनोज्ञाय नमः । (आरण्य १८७८) ८७२. ॐ मनोभवसमाय नमः । (आरण्य १८७८) ८७३. ॐ भानुवंशोद्भूताय नमः । (आरण्य १८८०) ८७४. ॐ शबरिणा भक्त्या नमस्कृताय नमः । (आरण्य १९२१) ८७५. ॐ राक्षसवधार्थं अवतीर्णाय नमः । (आरण्य १९३८) ८७६. ॐ अवाङ्मनोविषयरूपाय नमः । (आरण्य १९५१) ८७७. ॐ क्षेत्रोपवासाद्यखिलकर्मैरप्राप्याय नमः । (आरण्य १९६१) ८७८. ॐ प्रेमलक्षणनवविधभक्त्यैव प्राप्याय नमः । (आरण्य १९८४) ८७९. ॐ कल्याणशीलाय नमः । (किष्किन्धा ५) ८८०. ॐ दशरथसूनवे नमः । (किष्किन्धा ५) ८८१. ॐ त्रैलोक्यकर्तृभूताय नमः । (किष्किन्धा ५९) ८८२. ॐ विश्वैकवीराय नमः । (किष्किन्धा ६१) ८८३. ॐ विश्वैककारणभूताय नमः । (किष्किन्धा ६३) ८८४. ॐ विश्वरूपाय नमः । (किष्किन्धा ६४) ८८५. ॐ पूर्णगुणवते नमः । (किष्किन्धा ७०) ८८६. ॐ जगत्स्थितिसंहारसर्गकर्त्रे नमः । (किष्किन्धा ७१) ८८७. ॐ नरनारायणाभ्यां नमः । (किष्किन्धा ७३) ८८८. ॐ दशरथभूपालेन्द्रतनयाय नमः । (किष्किन्धा ८४) ८८९. ॐ महामतये नमः । (किष्किन्धा ११०) ८९०. ॐ भास्करवंशसमुद्भवाय नमः । (किष्किन्धा १३०) ८९१. ॐ विश्वैकनायकाय नमः । (किष्किन्धा १३५) ८९२. ॐ मित्रगोत्रे जाताय नमः । (किष्किन्धा १३९) ८९३. ॐ योगेश्वराय नमः । (किष्किन्धा १४०) ८९४. ॐ विष्टपनाथाय नमः । (किष्किन्धा १४७) ८९५. ॐ लोकैकनाथाय नमः । (किष्किन्धा १९६) ८९६. ॐ प्रभवे नमः । (किष्किन्धा २०२) ८९७. ॐ धरित्रीपतये नमः । (किष्किन्धा २०५) ८९८. ॐ विश्वनाथाय नमः । (किष्किन्धा २५८) ८९९. ॐ सूर्यान्वयोद्भूताय नमः । (किष्किन्धा ३१४) ९००. ॐ महादेवाय नमः । (किष्किन्धा ३३३) ९०१. ॐ त्रिलोकीपतये नमः । (किष्किन्धा ३६०) ९०२. ॐ अर्ककुलोद्भवाय नमः । (किष्किन्धा ३९७) ९०३. ॐ मित्रान्वयोद्भूताय नमः । (किष्किन्धा ४२१) ९०४. ॐ भक्तिगम्याय नमः । (किष्किन्धा ५३५) ९०५. ॐ परमेश्वराय नमः । (किष्किन्धा ५३५) ९०६. ॐ राजकुलोद्भवाय नमः । (किष्किन्धा ६०५) ९०७. ॐ पङ्क्तिरथात्मजाय नमः । (किष्किन्धा ६७७) ९०८. ॐ पद्मविलोचनाय नमः । (किष्किन्धा ६७९) ९०९. ॐ बालिने सद्गतिं दत्तवते नमः । (किष्किन्धा ६९३) ९१०. ॐ आर्याय नमः । (किष्किन्धा ७२४) ९११. ॐ तत्त्वज्ञानोपदेशेन तारायाः भर्तृवियोगदुःखं हृतवते नमः । (किष्किन्धा ७३१) ९१२. ॐ स्त्रीपुरुषक्ळीबभेदविहीनाय नमः । (किष्किन्धा ७४४) ९१३. ॐ तापशीतादिहीनाय नमः । (किष्किन्धा ७४५) ९१४. ॐ सर्वगाय नमः । (किष्किन्धा ७४६) ९१५. ॐ आकाशतुल्याय नमः । (किष्किन्धा ७४७) ९१६. ॐ अलेपकाय नमः । (किष्किन्धा ७४७) ९१७. ॐ ज्ञानात्मकाय नमः । (किष्किन्धा ७४८) ९१८. ॐ सच्चिदात्मने नमः । (किष्किन्धा ७५३) ९१९. ॐ सत्याय नमः । (किष्किन्धा ८१०) ९२०. ॐ निर्मलब्रह्मणे नमः । (किष्किन्धा ८१९) ९२१. ॐ मोक्षप्रदाय नमः । (किष्किन्धा ८३४) ९२२. ॐ पक्षिध्वजाय नमः । (किष्किन्धा ९०१) ९२३. ॐ लक्षमणस्य क्रियामार्गोपदेशकाय नमः । (किष्किन्धा ९२१) ९२४. ॐ तप्तजाम्बूनदप्रख्याय दीप्ताभरणविभूषिताय नमः । (किष्किन्धा ९९२) ९२५. ॐ वह्निमध्यस्थिताय नमः । (किष्किन्धा ९९४) ९२६. ॐ सत्यव्रताय नमः । (किष्किन्धा १०३५) ९२७. ॐ उर्वीश्वराय नमः । (किष्किन्धा १०५१) ९२८. ॐ मायामनुष्याय नमः । (किष्किन्धा १०८५) ९२९. ॐ विज्ञानमूर्तये नमः । (किष्किन्धा ११५०) ९३०. ॐ आनन्दपूरुषाय नमः । (किष्किन्धा ११६९) ९३१. ॐ साक्षिणे नमः । (किष्किन्धा ११७६) ९३२. ॐ सुखात्मकाय नमः । (किष्किन्धा ११७६) ९३३. ॐ विज्ञानशक्तिमते नमः । (किष्किन्धा ११७७) ९३४. ॐ कामादिभिरविलिप्ताय नमः । (किष्किन्धा ११७८) ९३५. ॐ सर्वात्मकाय नमः । (किष्किन्धा ११८१) ९३६. ॐ मुनिवृन्दनिषेविताय नमः । (किष्किन्धा ११८५) ९३७. ॐ श्रीरामदेवपादाम्बुजाभ्यां नमः । (किष्किन्धा ११७८) ९३८. ॐ रघुसत्तमाय नमः । (किष्किन्धा ११८७) ९३९. ॐ सीताविरहेण विह्वलमानसाय नमः । (किष्किन्धा १३३५) ९४०. ॐ चीराजिनधराय नमः । (किष्किन्धा १३३५) ९४१. ॐ श्यामाय नमः । (किष्किन्धा ११३६) ९४२. ॐ विशालविलोललोचनाय नमः । (किष्किन्धा ११३७) ९४३. ॐ मृदुस्मितचारुमुखाम्बुजाय नमः । (किष्किन्धा ११३७) ९४४. ॐ कान्ताविरहसन्तप्ताय नमः । (किष्किन्धा ११३८) ९४५. ॐ कान्ताय नमः । (किष्किन्धा ११३९) ९४६. ॐ मृगपक्षिसञ्चयसेविताय नमः । (किष्किन्धा ११३९) ९४७. ॐ सुग्रीवेण नमस्कृतपादाय नमः । (किष्किन्धा १३४५) ९४८. ॐ उर्वीपतये नमः । (किष्किन्धा १३६१) ९४९. ॐ रघुकुलपुङ्गवाय नमः । (किष्किन्धा १३८१) ९५०. ॐ नारायणसमस्यै नमः । (किष्किन्धा १५१८) ९५१. ॐ नारायणस्वामिने नमः । (किष्किन्धा १५८२) ९५२. ॐ योगिगम्याय नमः । (किष्किन्धा १५८३) ९५३. ॐ लक्ष्मणसुग्रीवसेविताय नमः । (किष्किन्धा १५९४) ९५४. ॐ लक्ष्मीशाय नमः । (किष्किन्धा १५९५) ९५५. ॐ स्वयम्प्रभया स्तुताय नमः । (किष्किन्धा १५९७) ९५६. ॐ राजेन्द्राय नमः । (किष्किन्धा १५९८) ९५७. ॐ साम्यरहिताय नमः । (किष्किन्धा १६०१) ९५८. ॐ सर्वभूतेष्वन्तर्बहिःस्थितोऽप्यलक्ष्याय नमः । (किष्किन्धा १६०८) ९५९. ॐ मानुषविग्रहाय नमः । (किष्किन्धा १६११) ९६०. ॐ तापसान्तःस्थिताय नमः । (किष्किन्धा १६२१) ९६१. ॐ तापत्रयापहाय नमः । (किष्किन्धा १६२१) ९६२. ॐ मोक्षैकदर्शनाय नमः । (किष्किन्धा १६२३) ९६३. ॐ जन्ममरणभीतानामदृश्याय नमः । (किष्किन्धा १६२३) ९६४. ॐ सन्मार्गदर्शकाय नमः । (किष्किन्धा १६२४) ९६५. ॐ वेदान्तदर्शकाय नमः । (किष्किन्धा १६२४) ९६६. ॐ निवृत्तगुणत्रयमार्गाय नमः । (किष्किन्धा १६३०) ९६७. ॐ निष्किञ्चनार्थाय नमः । (किष्किन्धा १६३१) ९६८. ॐ स्वात्माभिरामाय नमः । (किष्किन्धा १६३२) ९६९. ॐ निर्गुणाय नमः । (किष्किन्धा १६३२) ९७०. ॐ त्रिगुणात्मने नमः । (किष्किन्धा १६३२) ९७१. ॐ कामरूपिणे नमः । (किष्किन्धा १६३४) ९७२. ॐ ईशानाय नमः । (किष्किन्धा १६३४) ९७३. ॐ आदिमध्यान्तविवर्जिताय नमः । (किष्किन्धा १६३५) ९७४. ॐ सर्वत्र समं चरते परस्मै पुरुषाय नमः । (किष्किन्धा १६३५) ९७५. ॐ निर्मलात्मने नमः । (किष्किन्धा १६४३) ९७६. ॐ कल्मषहीनाय नमः । (किष्किन्धा १६४७) ९७७. ॐ भूभारनाशनार्थं जाताय भूपालपुत्राय नमः । (किष्किन्धा १६६२) ९७८. ॐ अधर्मनाशकाय नमः । (किष्किन्धा १६६४) ९७९. ॐ देवशत्रुनिग्रहकाय नमः । (किष्किन्धा १४४६) ९८०. ॐ देवानां परिपालकाय नमः । (किष्किन्धा १४४७) ९८१. ॐ बाणधनुर्द्धराय नमः । (किष्किन्धा १६७८) ९८२. ॐ सहोदरसेविताय नमः । (किष्किन्धा १६७९) ९८३. ॐ सुग्रीवमुख्यकपिकुलसेविताय नमः । (किष्किन्धा १६८०) ९८४. ॐ सीतासुमित्रात्मजान्विताय राघवाय नमः । (किष्किन्धा १७००) ९८५. ॐ पीतवस्त्राय नमः । (किष्किन्धा १७०१) ९८६. ॐ बाणबाणासनधराय नमः । (किष्किन्धा १७०१) ९८७. ॐ चारुमकुटकटककटिसूत्रहारमणिमयकुण्डलनूपुर- हेमाङ्गदादिविभूषणशोभितरूपाय नमः । (किष्किन्धा १७०२) ९८८. ॐ जगत्स्वरूपाय नमः । (किष्किन्धा १८०२) ९८९. ॐ भुवि मानुषवेषाय नमः । (किष्किन्धा १८०२) ९९०. ॐ मार्त्ताण्डगोत्रेऽवतीर्णाय पार्थिवपुत्राय नमः । (किष्किन्धा १८०६) ९९१. ॐ आर्त्तपरायणाय नमः । (किष्किन्धा १८०७) ९९२. ॐ श्रीकण्ठसेव्याय नमः । (किष्किन्धा १८०८) ९९३. ॐ जनार्दनाय नमः । (किष्किन्धा १८०८) ९९४. ॐ वैकुण्ठवासिने नमः । (किष्किन्धा १८०९) ९९५. ॐ ईशाय नमः । (किष्किन्धा १८१४) ९९६. ॐ अम्भोजलोचनाय नमः । (किष्किन्धा १८८२) ९९७. ॐ मायाविनिर्मुक्ताय नमः । (किष्किन्धा २११५) ९९८. ॐ रघुकुलाधिपाय नमः । (सुन्दर ५) ९९९. ॐ कारुण्यमूर्तये नमः । (सुन्दर ८) १०००. ॐ मनुजपरिवृढचरणनळिनयुगळाभ्यां नमः । (सुन्दर १३) १००१. ॐ अखिलजगदधिपाय नमः । (सुन्दर २१) १००२. ॐ प्रणतजनबहुजननमरणहराय नमः । (सुन्दर २३) १००३. ॐ रघुकुलतिलकाय नमः । (सुन्दर १२३) १००४. ॐ रघुकुलजवराय नमः । (सुन्दर १७५) १००५. ॐ सकलजगदधिपतये नमः । (सुन्दर १८१) १००६. ॐ महाविष्णुमूर्तये नमः । (सुन्दर १८२) १००७. ॐ कमलदळनयनाय नमः । (सुन्दर १८३) १००८. ॐ दशरथनृपतितनयाय नमः । (सुन्दर १८५) १००९. ॐ सरसीरुहनयनाय नमः । (सुन्दर १८९) १०१०. ॐ दिवसकरकुलपतये नमः । (सुन्दर २६३) १०११. ॐ रघुजननतिलकाय नमः । (सुन्दर २९९) १०१२. ॐ दशरथतनुजाय नमः । (सुन्दर ३३९) १०१३. ॐ दशरथतनयाय नमः । (सुन्दर ३४३) १०१४. ॐ निष्किञ्चनप्रियाय नमः । (सुन्दर ३५८) १०१५. ॐ भेदहीनात्मकाय नमः । (सुन्दर ३५८) १०१६. ॐ सवितृकुलतिलकाय नमः । (सुन्दर ३८७) १०१७. ॐ दशरथजाय नमः । (सुन्दर ३९३) १०१८. ॐ अवननिपुणतराय नमः । (सुन्दर ४०३) १०१९. ॐ अवनिभरनाशनाय नमः । (सुन्दर ४०३) १०२०. ॐ अतिदयापराय नमः । (सुन्दर ४०५) १०२१. ॐ रजनिचरकुलनिधनहेतुभूताय नमः । (सुन्दर ४८९) १०२२. ॐ कोसलेन्द्राय नमः । (सुन्दर ५४४) १०२३. ॐ शान्तात्मकाय नमः । (सुन्दर ५७८) १०२४. ॐ रविकुलोद्भवाय नमः । (सुन्दर ५८३) १०२५. ॐ नृपतिकुलवराय नमः । (सुन्दर ५८५) १०२६. ॐ मनुजपरिवृढाय नमः । (सुन्दर ६४३) १०२७. ॐ तीर्थपादाय नमः । (सुन्दर ६७०) १०२८. ॐ परमपुरुषाय नमः । (सुन्दर ६७९) १०२९. ॐ रघुतिलकाय नमः । (सुन्दर ६८७) १०३०. ॐ नळिनदळनेत्राय नमः । (सुन्दर ९१५) १०३१. ॐ मधुमथनाय नमः । (सुन्दर ९१७) १०३२. ॐ रघुतिलकचरणयुग्माभ्यां नमः । (सुन्दर ९२१) १०३३. ॐ भुवनपतये नमः । (सुन्दर ९६७) १०३४. ॐ पुरन्दरपूजिताय नमः । (सुन्दर ९६७) १०३५. ॐ भुजगकुलपतिशयनाय नमः । (सुन्दर ९६९) १०३६. ॐ अमलाय नमः । (सुन्दर ९६९) १०३७. ॐ पूर्वदेवारातये नमः । (सुन्दर ९७०) १०३८. ॐ भुक्तिमुक्तिप्रदाय नमः । (सुन्दर ९७०) १०३९. ॐ पुरमथनहृदयमणिनिलयननिवासिने नमः । (सुन्दर ९७१) १०४०. ॐ भूतेशसेविताय नमः । (सुन्दर ९७२) १०४१. ॐ भूतपञ्चात्मकाय नमः । (सुन्दर ९७२) १०४२. ॐ भुजगकुलरिपुमणिरथध्वजाय नमः । (सुन्दर ९७३) १०४३. ॐ भूपतये नमः । (सुन्दर ९७४) १०४४. ॐ भूतिविभूषणसम्मिताय नमः । (सुन्दर ९७४) १०४५. ॐ अमृतमयाय नमः । (सुन्दर १०३१) १०४६. ॐ अमेयाय नमः । (सुन्दर १०३३) १०४७. ॐ नियमपरनिलयनाय नमः । (सुन्दर १०३५) १०४८. ॐ अज्ञानिनामवेद्याय नमः । (सुन्दर १०३८) १०४९. ॐ सत्यबोधाय नमः । (सुन्दर १०४०) १०५०. ॐ भवभयापहाय नमः । (सुन्दर १०५९) १०५१. ॐ भक्तलोकप्रियाय नमः । (सुन्दर १०५९) १०५२. ॐ भानुकोटिप्रभाय नमः । (सुन्दर १०६०) १०५३. ॐ विष्णुपादाम्बुजाभ्यां नमः । (सुन्दर १०६०) १०५४. ॐ मधुमथनचरणसरसिजयुगळाभ्यां नमः । (सुन्दर १०६१) १०५५. ॐ नळिनदळनयनाय नमः । (सुन्दर १०६७) १०५६. ॐ रघुकुलपतये नमः । (सुन्दर ११७९) १०५७. ॐ रघुकुलवर्याय नमः । (सुन्दर १२१३) १०५८. ॐ रजनिचरकुलविपिनपावकाय नमः । (सुन्दर १२२५) १०५९. ॐ भुजगपतिशयनाय नमः । (सुन्दर १२३३) १०६०. ॐ भूतदैवात्मसम्भूततापापहाय नमः । (सुन्दर १२३४) १०६१. ॐ शुभचरिताय नमः । (सुन्दर १२५९) १०६२. ॐ दशरथसुताय नमः । (सुन्दर १२८७) १०६३. ॐ पुरुषमणये नमः । (सुन्दर १३३९) १०६४. ॐ पुरमथनहृदिवासिने नमः । (सुन्दर १३४१) १०६५. ॐ अखिलजगदीश्वराय नमः । (सुन्दर १३४१) १०६६. ॐ पुरन्दरसेविताय नमः । (सुन्दर १३४२) १०६७. ॐ त्रिजगत्परिपूर्णाय नमः । (सुन्दर १३४३) १०६८. ॐ पुरुहूतसहोदराय नमः । (सुन्दर १३४४) १०६९. ॐ भुजगनिवहाशनवाहनाय नमः । (सुन्दर १३४५) १०७०. ॐ पुष्करपुत्रीरमणाय नमः । (सुन्दर १३४६) १०७१. ॐ भुजगकुलभूषणाराधिताङ्घ्रिद्वयाय नमः । (सुन्दर १३४७) १०७२. ॐ पूष्करसम्भवपूजिताय नमः । (सुन्दर १३४८) १०७३. ॐ पुष्करबान्धवपुत्रप्रियसख्ये नमः । (सुन्दर १३५०) १०७४. ॐ बुधजनहृदिस्थिताय नमः । (सुन्दर १३५१) १०७५. ॐ पुष्करबान्धववंशसमुद्भवाय नमः । (सुन्दर १३५२) १०७६. ॐ भुजबलवतांवराय नमः । (सुन्दर १३५३) १०७७. ॐ भूपतिनन्दनाय नमः । (सुन्दर १३५४) १०७८. ॐ भूमिजावल्लभाय नमः । (सुन्दर १३५५) १०७९. ॐ भुवनतलपालकाय नमः । (सुन्दर १३५५) १०८०. ॐ भूरिभूतिप्रदाय नमः । (सुन्दर १३५६) १०८१. ॐ पूण्यजनार्चिताय नमः । (सुन्दर १३५६) १०८२. ॐ भुजभवकुलाधिपाय नमः । (सुन्दर १३५७) १०८३. ॐ पुण्डरीकाननाय नमः । (सुन्दर १३५७) १०८४. ॐ भूरिकारुण्यवते नमः । (सुन्दर १३५८) १०८५. ॐ हरीश्वराय नमः । (सुन्दर १३६३) १०८६. ॐ अवनिपतये नमः । (सुन्दर १४२१) १०८७. ॐ इन्दिराकान्ताय नमः । (सुन्दर १४५६) १०८८. ॐ त्रिदशप्रभवे नमः । (युद्ध ६) १०८९. ॐ प्रणवात्मकाय नमः । (युद्ध ७) १०९०. ॐ भुवनैकनायकाय नमः । (युद्ध १९) १०९१. ॐ तारकब्रह्मात्मकाय नमः । (युद्ध २०) १०९२. ॐ लोकनाथाय नमः । (युद्ध १८२) १०९३. ॐ रघुकुलनाथाय नमः । (युद्ध १९६) १०९४. ॐ सुज्ञानरूपाय नमः । (युद्ध २३१) १०९५. ॐ चिदात्मने नमः । (युद्ध २३१) १०९६. ॐ मोक्षदाय नमः । (युद्ध ४४०) १०९७. ॐ सृष्टिस्थितिलयकारणाय नमः । (युद्ध ४४०) १०९८. ॐ नृसिंहरूपाय नमः । (युद्ध ४४३) १०९९. ॐ वामनमूर्तये नमः । (युद्ध ४४५) ११००. ॐ आश्रितवत्सलाय नमः । (युद्ध ४६१) ११०१. ॐ श्रिरामदेवपादाम्भोजाभ्यां नमः । (युद्ध ५४३) ११०२. ॐ रामपादाम्बुजाभ्यां नमः । (युद्ध ५५०) ११०३. ॐ देवदेवेशपादाब्जाभ्यां नमः । (युद्ध ५८२) ११०४. ॐ विभीषणेन स्तुताय नमः । (युद्ध ५८८) ११०५. ॐ स्वामिने नमः । (युद्ध ५९०) ११०६. ॐ राजशिखामणये नमः । (युद्ध ५९२) ११०७. ॐ आम्नायमूर्तये नमः । (युद्ध ५९५) ११०८. ॐ करुणाम्बुधये नमः । (युद्ध ६१२) ११०९. ॐ श्रीरामपादाभ्यां नमः । (युद्ध ६९७) १११०. ॐ विशालाक्षाय नमः । (युद्ध ६९९) ११११. ॐ इन्दीवरदळश्यामळाय नमः । (युद्ध ६९९) १११२. ॐ सोमबिम्बाभप्रसन्नमुखाम्बुजाय नमः । (युद्ध ७०१) १११३. ॐ कामोपमाय नमः । (युद्ध ७०२) १११४. ॐ कमलावराय नमः । (युद्ध ७०२) १११५. ॐ शरण्याय नमः । (युद्ध ७०४) १११६. ॐ वरप्रदाय नमः । (युद्ध ७०४) १११७. ॐ लक्ष्मणसंयुताय नमः । (युद्ध ७०५) १११८. ॐ सुग्रीवमारुतिमुख्यकपिकुलसेविताय नमः । (युद्ध ७०५) १११९. ॐ सीतामनोहराय नमः । (युद्ध ७११) ११२०. ॐ राक्षसवंशविनाशनाय नमः । (युद्ध ७१३) ११२१. ॐ चण्डांशुगोत्रोद्भवाय नमः । (युद्ध ७१५) ११२२. ॐ चण्डकोदण्डधराय नमः । (युद्ध ७१६) ११२३. ॐ पण्डितहृत्पुण्डरीकचण्डांशवे नमः । (युद्ध ७१७) ११२४. ॐ खण्डपरशुप्रियाय नमः । (युद्ध ७१८) ११२५. ॐ सुग्रीवमित्राय नमः । (युद्ध ७१९) ११२६. ॐ विश्वोद्भवस्थितिसंहारहेतवे नमः । (युद्ध ७२३) ११२७. ॐ विश्वाय नमः । (युद्ध ७२४) ११२८. ॐ अनादिगृहस्थाय नमः । (युद्ध ७२५) ११२९. ॐ विश्वोद्भवस्थितिसंहारकारणाय नमः । (युद्ध ७३०) ११३०. ॐ जङ्गमाजङ्गमान्तर्बहिर्व्याप्ताय नमः । (युद्ध ७३१) ११३१. ॐ स्थूलाततिस्थूलाय नमः । (युद्ध ७५४) ११३२. ॐ अणोरणीयांसे नमः । (युद्ध ७५५) ११३३. ॐ सर्वलोकानां पित्रे नमः । (युद्ध ७५७) ११३४. ॐ सर्वलोकेशाय नमः । (युद्ध ७५८) ११३५. ॐ सर्वलोकानां मात्रे नमः । (युद्ध ७५८) ११३६. ॐ सर्वधात्रे नमः । (युद्ध ७५९) ११३७. ॐ दर्वीकरेन्द्रशयनाय नमः । (युद्ध ७६०) ११३८. ॐ आदिमध्यान्तविहीनाय नमः । (युद्ध ७६१) ११३९. ॐ प्रपञ्चाधारभूताय नमः । (युद्ध ७६२) ११४०. ॐ सच्चित्पुरुषाय नमः । (युद्ध ७६४) ११४१. ॐ निरीश्वराय नमः । (युद्ध ७६७) ११४२. ॐ निरुपाश्रयाय नमः । (युद्ध ७६८) ११४३. ॐ षड्भावहीनाय नमः । (युद्ध ७६९) ११४४. ॐ प्रकृत्याः परस्मै पुरुषाय नमः । (युद्ध ७६९) ११४५. ॐ सद्भावयुक्ताय नमः । (युद्ध ७७०) ११४६. ॐ मायाविहीनाय नमः । (युद्ध ७७२) ११४७. ॐ मधुकैटभान्तकाय नमः । (युद्ध ७७२) ११४८. ॐ कारुणिकोत्तमाय नमः । (युद्ध ७७७) ११४९. ॐ यातुधानान्तकाय नमः । (युद्ध ७७८) ११५०. ॐ रावणारये नमः । (युद्ध ७७८) ११५१. ॐ वरदानैकतत्पराय नमः । (युद्ध ७८६) ११५२. ॐ धन्याकृतये नमः । (युद्ध ७९१) ११५३. ॐ विभीषणं लङ्कापुराधिपत्यार्थं अभिषेकं कृतवते नमः । (युद्ध ८३०) ११५४. ॐ गूढस्थाय नमः । (युद्ध ८५७) ११५५. ॐ एकात्मकाय नमः । (युद्ध ८५७) ११५६. ॐ कूटस्थाय नमः । (युद्ध ८५८) ११५७. ॐ अनन्याश्रयाय नमः । (युद्ध ८५८) ११५८. ॐ अर्णोजलोचनाय नमः । (युद्ध ९४०) ११५९. ॐ त्रैलोक्येश्वराय नमः । (युद्ध ९४४) ११६०. ॐ त्रैलोक्यपालकाय नमः । (युद्ध ९७९) ११६१. ॐ पौलस्त्यनाशनाय नमः । (युद्ध ९८१) ११६२. ॐ मायारहिताय नमः । (युद्ध ९९७) ११६३. ॐ वैराजनाम्ने नमः । (युद्ध ९९९) ११६४. ॐ गुणात्मने नमः । (युद्ध १०००) ११६५. ॐ विराजे नमः । (युद्ध १००१) ११६६. ॐ कारुण्यसागराय नमः । (युद्ध १०१८) ११६७. ॐ अन्यूनकारुण्यसिन्धवे नमः । (युद्ध १०३०) ११६८. ॐ लोकशरण्याय नमः । (युद्ध १२८६) ११६९. ॐ मरतककान्तिकान्ताय नमः । (युद्ध १२८७) ११७०. ॐ रमासेविताय नमः । (युद्ध १२८७) ११७१. ॐ चापबाणायुधाय नमः । (युद्ध १२८८) ११७२. ॐ सुग्रीवसेविताय नमः । (युद्ध १२८९) ११७३. ॐ रक्षानिपुणाय नमः । (युद्ध १२९०) ११७४. ॐ विभीषणसेविताय नमः । (युद्ध १२९०) ११७५. ॐ श्रीरामपादपोताय नमः । (युद्ध १४२५) ११७६. ॐ राघवदेवाय नमः । (युद्ध १४५५) ११७७. ॐ मित्रतनयसौमित्रिविभीषणमित्रसंयुक्ताय नमः । (युद्ध १४८७) ११७८. ॐ त्रैलोक्यनायकाय नमः । (युद्ध १९११) ११७९. ॐ मानुषाकाराय रामाय नमः । (युद्ध २१४८) ११८०. ॐ तारकब्रह्मणे नमः । (युद्ध २१४९) ११८१. ॐ रामपादाभ्यां नमः । (युद्ध २१५३) ११८२. ॐ कुम्भकर्णान्तकाय नमः । (युद्ध २२७०) ११८३. ॐ सिद्धविद्याधरगुह्यकयक्षभुजङ्गखगाप्सरोवृन्दैः स्तुताय नमः । (युद्ध २२७५) ११८४. ॐ किन्नरचारणकिम्पुरुषैः पन्नगतापसदेवसमूहैश्च भक्त्या स्तुताय नमः । (युद्ध २२७७) ११८५. ॐ देवमुनीश्वरेण नारदेन स्तुताय नमः । (युद्ध २२८१) ११८६. ॐ पूर्णचन्द्राननाय नमः । (युद्ध २२८५) ११८७. ॐ कारुण्यपीयूषपूर्णसमुद्राय नमः । (युद्ध २२८५) ११८८. ॐ सदाशिवाय नमः । (युद्ध २२८६) ११८९. ॐ श्रीधराय नमः । (युद्ध २२९०) ११९०. ॐ श्रीपुरुषोत्तमाय नमः । (युद्ध २२९०) ११९१. ॐ विश्वसाक्षिणे नमः । (युद्ध २२९३) ११९२. ॐ विश्वमूर्तये नमः । (युद्ध २२९४) ११९३. ॐ दैवाय नमः । (युद्ध २२९४) ११९४. ॐ शुद्धतत्त्वज्ञाय नमः । (युद्ध २२९७) ११९५. ॐ सत्वान्तस्थजीवस्वरूपाय नमः । (युद्ध २२९९) ११९६. ॐ सत्वप्रधानगुणप्रियाय नमः । (युद्ध २३००) ११९७. ॐ अतिस्वस्थाय नमः । (युद्ध २३०१) ११९८. ॐ निगमान्तवाक्यार्त्थाय नमः । (युद्ध २३०३) ११९९. ॐ चिद्घनात्मने नमः । (युद्ध २३०४) १२००. ॐ निरीहाय नमः । (युद्ध २३०४) १२०१. ॐ चक्षुरुन्मीलने सृष्टिं कुर्वते नमः । (युद्ध २३०५) १२०२. ॐ चक्षुर्निमीलने संहारं कुर्वते नमः । (युद्ध २३०६) १२०३. ॐ नानावतारैः रक्षां कुर्वते नमः । (युद्ध २३०७) १२०४. ॐ धर्मपरिपालकाय नमः । (युद्ध २३०८) १२०५. ॐ पुरुषप्रकृतिकालाख्याय नमः । (युद्ध २३०९) १२०६. ॐ यं तापसेन्द्राः सदा चेतसि निराशया पश्यन्ति तस्मै आत्मने नमः । (युद्ध २३११) १२०७. ॐ चित्स्वरूपाय नमः । (युद्ध २३१४) १२०८. ॐ विशुद्धज्ञानरूपिणे नमः । (युद्ध २३१५) १२०९. ॐ सर्वलोकाधाराय नमः । (युद्ध २३१६) १२१०. ॐ राजराजेन्द्राय नमः । (युद्ध २३३३) १२११. ॐ बोधस्वरूपिणा गुरुणा बोधितनिवृत्तेन्द्रियैः सदा स्पष्टं पश्यते आत्मने नमः । (युद्ध २७०३) १२१२. ॐ सीतया संस्थिताय लक्ष्मणसेविताय नमः । (युद्ध २७२१) १२१३. ॐ वीरासनस्थाय नमः । (युद्ध २७२३) १२१४. ॐ ऐरावतीतुल्यपीताम्बरधराय नमः । (युद्ध २७२४) १२१५. ॐ हारकिरीटकेयूराङ्गदाङ्गुलीयोरुरत्नाञ्चितकुण्डलनूपुरचारुकटक कटिसूत्रकौस्तुभसारसमाल्यवनमालिकाधराय नमः । (युद्ध २७२५) १२१६. ॐ श्रीवासुदेवाय नमः । (युद्ध २७३०) १२१७. ॐ सर्वहृदिस्थिताय नमः । (युद्ध २७३१) १२१८. ॐ सर्ववन्द्याय नमः । (युद्ध २७३२) १२१९. ॐ सदा हृदिभाविताय भावरूपाय नमः । (युद्ध २७४३) १२२०. ॐ नामरूपादिहीनाय नमः । (युद्ध २७४५) १२२१. ॐ मार्त्ताण्डगोत्रजाय नमः । (युद्ध २९१७) १२२२. ॐ कमलाक्षाय नमः । (युद्ध ३००८) १२२३. ॐ मकराक्षघ्नाय नमः । (युद्ध ३०१८) १२२४. ॐ रामभद्रस्वामिने नमः । (युद्ध ३०४२) १२२५. ॐ अंशुमालीकुलनायकाय नमः । (युद्ध ३१८८) १२२६. ॐ अर्कान्वयोद्भूताय नमः । (युद्ध ३३३२) १२२७. ॐ आनन्दपूर्णस्वरूपाय नमः । (युद्ध ३४५०) १२२८. ॐ मनुवीराय नमः । (युद्ध ३६५०) १२२९. ॐ इक्ष्वाकुवंशतिलकाय नमः । (युद्ध ३७७५) १२३०. ॐ अगस्त्यमहर्षेः अदित्यहृदयमन्त्रं भक्त्या स्वीकृतवते नमः । (युद्ध ३९३५) १२३१. ॐ जगत्प्रभवे नमः । (युद्ध ४००६) १२३२. ॐ रावणहन्त्रे नमः । (युद्ध ४०२३) १२३३. ॐ जयजयशब्देन तापसैः श्लाघितवते नमः । (युद्ध ४०३३) १२३४. ॐ सर्वलोककर्त्रे नमः । (युद्ध ४२३१) १२३५. ॐ अज्ञानविग्रहाय अज्ञाननाशकाय च नमः । (युद्ध ४२३३) १२३६. ॐ नित्यस्वरूपाय नमः । (युद्ध ४२३८) १२३७. ॐ विरिञ्चेन स्तुताय नमः । (युद्ध ४२५२) १२३८. ॐ परमानन्दपदाय नम । (युद्ध ४२५३) १२३९. ॐ अशेषस्थितिकारणपदाय नमः । (युद्ध ४२५४) १२४०. ॐ अध्यात्मज्ञानिभिः परिसेविताय नमः । (युद्ध ४२५५) १२४१. ॐ चित्तसत्तामात्राय नमः । (युद्ध ४२५६) १२४२. ॐ सर्वलोकप्रियाय नमः । (युद्ध ४२५८) १२४३. ॐ अद्भुतरत्नकिरीटरविप्रभाय नमः । (युद्ध ४२५८) १२४४. ॐ कारुण्यरत्नाकराय नमः । (युद्ध ४२५९) १२४५. ॐ रजनीचरान्तकाय नमः । (युद्ध ४२६१) १२४६. ॐ रावणनाशनाय नमः । (युद्ध ४२६२) १२४७. ॐ मायापराय नमः । (युद्ध ४२६३) १२४८. ॐ मनुनायकाय नमः । (युद्ध ४२६३) १२४९. ॐ मधुद्विषे नमः । (युद्ध ४२६४) १२५०. ॐ मानवाय नमः । (युद्ध ४२६५) १२५१. ॐ मानहीनाय नमः । (युद्ध ४२६५) १२५२. ॐ मनुजोत्तमाय नमः । (युद्ध ४२६५) १२५३. ॐ माधुर्यसाराय नमः । (युद्ध ४२६६) १२५४. ॐ सदा योगिचिन्त्याय नमः । (युद्ध ४२६७) १२५५. ॐ महायोगविधानाय नमः । (युद्ध ४२६७) १२५६. ॐ रमणीयरूपाय नमः । (युद्ध ४२६८) १२५७. ॐ पावकं प्रतिपूज्य अग्निशुद्धां देवीं परिगृहीतवते नमः । (युद्ध ४२८१) १२५८. ॐ पङ्केरुहाक्षाय नमः । (युद्ध ४२८३) १२५९. ॐ कारुण्यपीयूषवारिधये नमः । (युद्ध ४२९०) १२६०. ॐ योगमूर्तये नमः । (युद्ध ४२९६) १२६१. ॐ जनकात्मजावल्लभाय नमः । (युद्ध ४२९६) १२६२. ॐ निर्मलमूर्तये नमः । (युद्ध ४३२७) १२६३. ॐ कल्मषनाशनाय नमः । (युद्ध ४३३०) १२६४. ॐ संसारनाशनाय नमः । (युद्ध ४४११) १२६५. ॐ नक्तञ्चरेन्द्रसुग्रिवानुजप्रियायुक्ताय नमः । (युद्ध ४४१३) १२६६. ॐ चित्पुरुषप्रभवे नमः । (युद्ध ४५१०) १२६७. ॐ आदिमध्यान्तहीनाय नमः । (युद्ध ४५१५) १२६८. ॐ देवैरभिवन्दिताय नमः । (युद्ध ४५५८) १२६९. ॐ अरविन्दनेत्राय नमः । (युद्ध ४६३२) १२७०. ॐ जगत्कारणभूताय नमः । (युद्ध ४६४३) १२७१. ॐ क्षोणीन्द्राय नमः । (युद्ध ४६५२) १२७२. ॐ श्रीरामपादारविन्दाभ्यां नमः । (युद्ध ४७०१) १२७३. ॐ ब्रह्मस्वरूपाय नमः । (युद्ध ४७४५) १२७४. ॐ मङ्गलाय नमः । (युद्ध ४७४६) १२७५. ॐ जङ्गमाजङ्गमान्तर्गताय नमः । (युद्ध ४७४९) १२७६. ॐ महामायया सर्वलोकानां निर्माणरक्षासंहारं कुर्वते नमः । (युद्ध ४७५१) १२७७. ॐ अयोध्याराज्यपरिपालनार्थं मुनिश्रेष्ठैरभिषिक्ताय दाशरथये नमः । (युद्ध ४८४०) १२७८. ॐ मनुकुलनाथाय नमः । (युद्ध ४८५०) १२७९. ॐ देवदेवेश्वराय नमः । (युद्ध ४८५४) १२८०. ॐ स्निग्द्धदूर्वादळश्यामळाय नमः । (युद्ध ४८५७) १२८१. ॐ पद्मपत्रेक्षणाय नमः । (युद्ध ४८५८) १२८२. ॐ सूर्यकोटिप्रभाय नमः । (युद्ध ४८५८) १२८३. ॐ हारकिरीटविराजिताय नमः । (युद्ध ४८५९) १२८४. ॐ मारसमानलावण्याय नमः । (युद्ध ४८६०) १२८५. ॐ पीताम्बरपरिशोभिताय नमः । (युद्ध ४८६१) १२८६. ॐ भूधराय नमः । (युद्ध ४८६१) १२८७. ॐ सीतया वामाङ्कसंस्थया राजिताय नमः । (युद्ध ४८६२) १२८८. ॐ राजीवबान्धववंशसमुद्भवाय नमः । (युद्ध ४८६४) १२८९. ॐ सेवकाभीष्टदाय नमः । (युद्ध ४८६६) १२९०. ॐ सेव्याय नमः । (युद्ध ४८६६) १२९१. ॐ उमादेवीसमेताय भर्गेन स्तुताय नमः । (युद्ध ४८६७) १२९२. ॐ श्यामळकोमळरूपाय नमः । (युद्ध ४८७०) १२९३. ॐ कुण्डलीनाथतल्पाय नमः । (युद्ध ४८७१) १२९४. ॐ कुण्डलमण्डितगण्डाय नमः । (युद्ध ४८२) १२९५. ॐ सिंहासनस्थाय नमः । (युद्ध ४८७३) १२९६. ॐ हारकिरीटधराय नमः । (युद्ध ४८७४) १२९७. ॐ वेदज्ञवन्द्याय नमः । (युद्ध ४८७८) १२९८. ॐ विबुधेन्द्रेण स्तुताय नमः । (युद्ध ४८८०) १२९९. ॐ पापविनाशनाय नमः । (युद्ध ४९१७) १३००. ॐ पङ्क्तिकण्ठान्तकाय नमः । (युद्ध ४९२०) १३०१. ॐ पन्नगतल्पवासाय नमः । (युद्ध ४९३३) १३०२. ॐ विद्वज्जनानामप्यवेद्याय नमः । (युद्ध ४९५०) १३०३. ॐ तत्त्वात्मने नमः । (युद्ध ४९५०) १३०४. ॐ सच्चित्परब्रह्मपूर्णाय नमः । (युद्ध ४९६१) १३०५. ॐ सिंहासनोपरि सीतया संयुताय नमः । (युद्ध ४९६५) १३०६. ॐ सिंहपराक्रमाय नमः । (युद्ध ४९६६) १३०७. ॐ सहोदरवानरतापसराक्षसभूदेववृन्दनिषेव्यमाणाय नमः । (युद्ध ४९६७) १३०८. ॐ रामाभिषेकतीर्थार्द्रविग्रहाय नमः । (युद्ध ४९६९) १३०९. ॐ चामीकरप्रभाय नमः । (युद्ध ४९७०) १३१०. ॐ चन्द्रबिम्बाननाय नमः । (युद्ध ४९७१) १३११. ॐ चार्वायतभुजाय नमः । (युद्ध ४९७१) १३१२. ॐ चन्द्रिकामन्दहासोज्ज्वलाय नमः । (युद्ध ४९७२) १३१३. ॐ ध्याननिष्ठानां अभीष्टास्पदाय नमः । (युद्ध ४९७३) १३१४. ॐ विश्वम्भरापरिपालकाय नमः । (युद्ध ४९७५) १३१५. ॐ रामपादाब्जाभ्यां नमः । (युद्ध ५०३८) १३१६. ॐ श्रीरामचरणाम्बुजाभ्यां नमः । (युद्ध ५०७२) १३१७. ॐ देवैरभिपूजिताय नमः । (उत्तर १/१२) १३१८. ॐ नरवीराय नमः । (उत्तर १/२८) १३१९. ॐ पार्त्थिवोत्तमाय नमः । (उत्तर १/३५) १३२०. ॐ मानवशिखामणये नमः । (उत्तर १/४२) १३२१. ॐ अम्भोजविलोचनाय नमः । (उत्तर १/१२७) १३२२. ॐ कल्याणमूर्तये नमः । (उत्तर १/२३९) १३२३. ॐ गोविन्दाय नमः । (उत्तर १/२४५) १३२४. ॐ चण्डिकापतिहृदयावासाय नमः । (उत्तर १/२५०) १३२५. ॐ वेदार्थात्मकाय नमः । (उत्तर १/२५१) १३२६. ॐ शक्तिसंयुक्ताय नमः । (उत्तर १/२५३) १३२७. ॐ परमानन्दाय नमः । (उत्तर १/२५४) १३२८. ॐ अखिलजगन्नाथाय नमः । (उत्तर १/२५६) १३२९. ॐ अम्बुजनेत्राय नमः । (उत्तर १/२९९) १३३०. ॐ पङ्कजाक्षाय नमः । (उत्तर १/३०५) १३३१. ॐ पक्षीन्द्रध्वजाय नमः । (उत्तर १/३३६) १३३२. ॐ वनमालिने नमः । (उत्तर २/३७) १३३३. ॐ चित्पुंसे नमः । (उत्तर २/७८) १३३४. ॐ शङ्खचक्राब्जगदाधराय नमः । (उत्तर २/१६४२) १३३५. ॐ पद्मालयावराय नमः । (उत्तर २/१६४३) १३३६. ॐ भूमिपालेन्द्राय नमः । (उत्तर २/१८४५) १३३७. ॐ भोगीन्द्रभोगसमानतल्पस्थले योगनिद्रायां शयानाय नमः । (उत्तर २/१८५९) १३३८. ॐ आशरवंशविनाशनाय नमः । (उत्तर २/१९५६) १३३९. ॐ भोगीन्द्रभोगतल्पस्थाय नमः । (उत्तर २/१९९१) १३४०. ॐ देवैरभिवन्द्याय नमः । (उत्तर ३/१०) १३४१. ॐ अद्भुतपराक्रमाय नमः । (उत्तर ३/१२) १३४२. ॐ आर्यैः सुपूजिताय नमः । (उत्तर ३/१०६) १३४३. ॐ अपवादशङ्कया प्रजापालनधर्मार्थं सितापरित्यागं कृतवते नमः । (उत्तर ३/१५८) १३४४. ॐ लोकनायकाय नमः । (उत्तर ३/३००) १३४५. ॐ पृथ्वीशाय नमः । (उत्तर ३/३५०) १३४६. ॐ महीपालतिलकाय नमः । (उत्तर ३/४४८) १३४७. ॐ महीपतये नमः । (उत्तर ३/४५४) १३४८. ॐ पृथ्वीशतिलकाय नमः । (उत्तर ३/७००) १३४९. ॐ शम्बूकमोक्षदात्रे नमः । (उत्तर ३/९५४) १३५०. ॐ पुष्करनयनाय नमः । (उत्तर ३/९६८) १३५१. ॐ अवनीशाय नमः । (उत्तर ३/११०९) १३५२. ॐ सूर्यवंशालङ्कारभूताय नमः । (उत्तर ३/१२५७) १३५३. ॐ शौर्यवारिधये नमः । (उत्तर ३/१२५८) १३५४. ॐ भाग्यवारिधये नमः । (उत्तर ३/१२६) १३५५. ॐ नीलनीरजनेत्राय नमः । (उत्तर ३/१२८६) १३५६. ॐ भूपतितिलकाय नमः । (उत्तर ३/१२८८) १३५७. ॐ सारसविलोचनाय नमः । (उत्तर ३/१३०१) १३५८. ॐ कुशलवाभ्यां गेयमानं रामायणकाव्यं श्रुत्वा मोदितवते नमः । (उत्तर ३/१४१०) १३५९. ॐ कुशलवपित्रे नमः । (उत्तर ३/१४१०) १३६०. ॐ अवनीपतीन्द्राय नमः । (उत्तर ३/१४३४) १३६१. ॐ लक्ष्मीवल्लभाय नमः । (उत्तर ३/१५६८) १३६२. ॐ मानवप्रवराय नमः । (उत्तर ३/१६०६) १३६३. ॐ सत्यरक्षार्थं लक्ष्मणं परित्यागं कृतवते नमः । (उत्तर ३/१६३३) १३६४. ॐ आदिनाथाय नमः । (उत्तर ३/१६४८) १३६५. ॐ मोदेन कुशलवौ राज्याभिषेकं कृतवते नमः । (उत्तर ३/१६८२) १३६६. ॐ एकात्मने नमः । (उत्तर ३/१७३२) १३६७. ॐ अम्बुजासनेन स्तुताय नमः । (उत्तर ३/१७३७) १३६८. ॐ सरयूनद्यां निमज्जनं कृत्वा सर्वान् अनुचरान् सद्गतिं दत्त्वा निजलोकं प्राप्तवते नमः । (उत्तर ३/१९१८)

श्रीरामसहोदराणां नामानि

१. ॐ सुमित्रात्मजाय लक्ष्मणाय नमः । (बाल २४०) २. ॐ भरणनिपुणाय भरताय नमः । (बाल ७०५) ३. ॐ कैकेयीतनयाय भरताय नमः । (बाल ७०५) ४. ॐ मानववीराय भरताय नमः । (अयोध्या २५७३) ५. ॐ शत्रुघ्नसंयुक्ताय भरताय नमः । (अयोध्या २५८२) ६. ॐ केकयपुत्रीसुताय भरताय नमः । (अयोध्या २६४३) ७. ॐ चीराम्बराय भरताय नमः । (अयोध्या २६६१) ८. ॐ घनश्यामाय भरताय नमः । (अयोध्या २६६१) ९. ॐ जटाधराय भरताय नमः । (अयोध्या २६६१) १०. ॐ अनारतं श्रीराममन्त्रजापकाय भरताय नमः । (अयोध्या २६६२) ११. ॐ धीरकुमाराय भरताय नमः । (अयोध्या २६६३) १२. ॐ कुमारोपमाय भरताय नमः । (अयोध्या २६६३) १३. ॐ महावीराय भरताय नमः । (अयोध्या २६६३) १४. ॐ रघुवरसहोदराय भरताय नमः । (अयोध्या २६६४) १५. ॐ मारसमानशरीराय भरताय नमः । (अयोध्या २६६५) १६. ॐ मनोहराय भरताय नमः । (अयोध्या २६६५) १७. ॐ कारुण्यसागराय भरताय नमः । (अयोध्या २६६६) १८. ॐ पुण्यवतां अग्रेसराय भरताय नमः । (अयोध्या २७२१) १९. ॐ महामतये भरताय नमः । (अयोध्या २७२२) २०. ॐ दशरथनन्दनाय भरताय नमः । (अयोध्या २७५९) २१. ॐ जटावल्कलधारिणे भरताय नमः । (अयोध्या २७६२) २२. ॐ मङ्गलात्मने भरताय नमः । (अयोध्या २७९६) २३. ॐ भाग्यवते भरताय नमः । (अयोध्या २८६५) २४. ॐ पण्डिताय भरतकुमाराय नमः । (अयोध्या ३००४) २५. ॐ श्रीरामपादुकसेवकाय भरताय नमः । (अयोध्या ३०८५) २६. ॐ भक्तिमते भरताय नमः । (अयोध्या ३०९१) २७. ॐ तापसवेषधारिणे भरताय नमः । (अयोध्या ३१२५) २८. ॐ भक्ताय भरताय नमः । (युद्ध ४५३८) २९. ॐ गुणनिधये भरताय नमः । (युद्ध ४५५०) ३०. ॐ सुमित्रात्मजाय लक्ष्मणाय नमः । (बाल २४०) ३१. ॐ लक्षणान्विताय लक्ष्मणाय नमः । (बाल ७०७) ३२. ॐ सुमित्रातनयाय लक्ष्मणाय नमः । (बाल ७०७) ३३. ॐ सौमित्र्यै लक्ष्मणाय नमः । (अयोध्या ५१०) ३४. ॐ लक्ष्मणवीराय नमः । (अयोध्या १३८५) ३५. ॐ निर्मलमानसाय लक्ष्मणाय नमः । (अयोध्या २७०८) ३६. ॐ अग्रजपरिचारकाय भाग्यवते लक्ष्मणाय नमः । (अयोध्या २७०८) ३७. ॐ सुमित्रात्मजाय लक्ष्मणाय नमः । (अयोध्या ३०४४) ३८. ॐ भोगिप्रवराय लक्ष्मणाय नमः । (अयोध्या ३०६४) ३९. ॐ गूढपादीशांशजाय लक्ष्मणाय नमः । (आरण्य ४१६) ४०. ॐ सुन्दराय लक्ष्मणाय नमः । (आरण्य ७७९) ४१. ॐ मनोहराय लक्ष्मणाय नमः । (आरण्य ७७९) ४२. ॐ मङ्गळशीलाय लक्ष्मणाय नमः । (आरण्य ७८३) ४३. ॐ सुमित्रापुत्राय लक्ष्मणाय नमः । (आरण्य १०४७) ४४. ॐ शेषांशजाताय लक्ष्मणाय नमः । (किष्किन्धा १०१८) ४५. ॐ सुमित्रातनयाय लक्ष्मणाय नमः । (किष्किन्धा ११३३) ४६. ॐ श्रीरामसहोदराय लक्ष्मणाय नमः । (किष्किन्धा ११३७) ४७. ॐ भक्तपरायणाय लक्ष्मणाय नमः । (किष्किन्धा १२६७) ४८. ॐ जगदाधारभूताय लक्ष्मणाय नमः । (किष्किन्धा १८००) ४९. ॐ फणीश्वराय शेषाय लक्ष्मणाय नमः । (किष्किन्धा १८०१) ५०. ॐ भोगीन्द्राय सौमित्रये लक्ष्मणाय नमः । (युद्ध २३३७) ५१. ॐ अतिकायान्तकाय लक्ष्मणाय नमः । (युद्ध २३३८) ५२. ॐ मेघनादघ्नाय लक्ष्मणाय नमः । (युद्ध ३२३९) ५३. ॐ शत्रुवृन्दहारकाय शत्रुघ्नाय नमः । (बाल ७०९) ५४. ॐ सुमित्रात्मजावरजाय शत्रुघ्नाय नमः । (बाल ७०९) ५५. ॐ अग्रजसेवाव्रतधराय शत्रुघ्नाय नमः । (अयोध्या ३१२६) ५६. ॐ अश्रुपूर्णाक्षाय शत्रुघ्नाय नमः । (युद्ध ४७५९) ५७. ॐ लवणासुरहन्त्रे शत्रुघ्नाय नमः । (उत्तर ३/८७४) ५८. ॐ मथुरापुरनिर्मात्रे शत्रुघ्नाय नमः । (उत्तर ३/८९८) ५९. ॐ सुमित्रातनयाय शत्रुघ्नाय नमः । (उत्तर ३/१६९४)

परशुरामनामानि

१. ॐ भार्गवाय नमः । (बाल १४८८) २. ॐ नीलनीरदनिभनिर्मलवर्णाय नमः । (बाल १४८९) ३. ॐ नीललोहितशिष्याय नमः । (बाल १४९०) ४. ॐ बडवानलसमाय नमः । (बाल १४९०) ५. ॐ भार्गवरामाय नमः । (बाल १४९५) ६. ॐ कार्तवीर्यारये नमः । (बाल १४९७) ७. ॐ तपोनिधये नमः । (बाल १४९७) ८. ॐ कारुण्याम्बुधये नमः । (बाल १४९८) ९. ॐ क्षत्रियान्तकाय नमः । (बाल १४९९) १०. ॐ जमदग्निपुत्राय नमः । (बाल १४९९) ११. ॐ रेणुकात्मजाय नमः । (बाल १५००) १२. ॐ विभवे नमः । (बाल १५००) १३. ॐ परशुपाणये नमः । (बाल १५०१) १४. ॐ परमेश्वरप्रियाय नमः । (बाल १५०२) १५. ॐ नाथाय नमः । (बाल १५०४) १६. ॐ तपोवारिधये नमः । (बाल १५०५) १७. ॐ भृगुपतये नमः । (बाल १५०५) १८. ॐ क्षत्रियकुलान्तकाय नमः । (बाल १५२१) १९. ॐ परशुरामाय नमः । (बाल १५३२) २०. ॐ दयानिधये नमः । (बाल १५६०) २१. ॐ विष्णुतेजोयुक्ताय नमः । (बाल १५८५) २२. ॐ धात्रीपतिकुलनाशनाय नमः । (अयोध्या १४८६)

हनुमद्नामानि

१. ॐ मरुत्सूनवे नमः । (बाल १६३) २. ॐ जगद्प्राणनन्दनाय नमः । (बाल १८१) ३. ॐ हनुमते नमः । (बाल १८४) ४. ॐ निर्मलाय नमः । (बाल १८९) ५. ॐ आत्मज्ञानार्हाय नमः । (बाल १८९) ६. ॐ निर्ममाय नमः । (बाल १९०) ७. ॐ नित्यब्रह्मचारिषु प्रथमाय नमः । (बाल १९०) ८. ॐ निष्कल्मषाय नमः । (बाल १९१) ९. ॐ सीतारामाभ्यां ब्रह्मोपदेशग्राहकाय नमः । (बाल १९५) १०. ॐ ब्रह्मज्ञानार्त्थिषु उत्तमोत्तमाय नमः । (बाल १९६) ११. ॐ मारुतये नमः । (बाल १९८) १२. ॐ वीरमकुटनायकरत्नाय नमः । (बाल १९९) १३. ॐ श्रीरामभक्तप्रवराय नमः । (बाल २००) १४. ॐ अञ्जनातनयाय नमः । (बाल २९७) १५. ॐ कपिवराय नमः । (बाल ३०४) १६. ॐ वायुपुत्राय नमः । (बाल ३२३) १७. ॐ दिव्याय नमः । (बाल ३२६) १८. ॐ वायुसुताय नमः । (किष्किन्धा ४०) १९. ॐ अञ्जनापुत्राय नमः । (किष्किन्धा ५०) २०. ॐ महामतये नमः । (किष्किन्धा ८६) २१. ॐ वायुतनयाय नमः । (किष्किन्धा ११०) २२. ॐ अञ्जनात्मजाय नमः । (किष्किन्धा १११) २३. ॐ वातात्मजाय नमः । (किष्किन्धा १३७) २४. ॐ पवनजाय नमः । (किष्किन्धा १०३०) २५. ॐ अञ्जनापुत्राय नमः । (किष्किन्धा १०६०) २६. ॐ मारुतपुत्राय नमः । (किष्किन्धा १०७८) २७. ॐ अञ्जनानन्दनाय नमः । (किष्किन्धा १२२९) २८. ॐ महासत्वपराक्रमाय नमः । (किष्किन्धा १३८६) २९. ॐ गन्धवाहात्मजाय नमः । (किष्किन्धा १३८७) ३०. ॐ ईशांशसम्भवाय नमः । (किष्किन्धा १३८७) ३१. ॐ पुष्करबान्धवशिष्याय नमः । (किष्किन्धा १४४६) ३२. ॐ पवनात्मजाय नमः । (किष्किन्धा १८२०) ३३. ॐ जगत्प्राणनन्दनाय नमः । (किष्किन्धा २२१८) ३४. ॐ सत्वगुणप्रधानाय नमः । (किष्किन्धा २२२९) ३५. ॐ भूमिधराकाराय नमः । (किष्किन्धा २२५९) ३६. ॐ पवनतनयाय नमः । (सुन्दर ३१) ३७. ॐ पवनसुताय नमः । (सुन्दर ३७) ३८. ॐ अनिलतनयाय नमः । (सुन्दर ३९) ३९. ॐ अनिलजाय नमः । (सुन्दर ४३) ४०. ॐ अनिलात्मजाय नमः । (सुन्दर ५६) ४१. ॐ कपिकुलवराय नमः । (सुन्दर ६७) ४२. ॐ आशुगनन्दनाय नमः । (सुन्दर ७२) ४३. ॐ अमलाय नमः । (सुन्दर ८१) ४४. ॐ प्ळवगपरिवृढाय नमः । (सुन्दर ९१) ४५. ॐ कपीन्द्राय नमः । (सुन्दर १०४) ४६. ॐ कपिवीराय नमः । (सुन्दर ११३) ४७. ॐ रघुकुलजवरसचिवाय नमः । (सुन्दर १७५) ४८. ॐ रामदूताय नमः । (सुन्दर २००) ४९. ॐ उत्तमोत्तंसाय नमः । (सुन्दर २२०) ५०. ॐ कपिकुलपतये नमः । (सुन्दर २२९) ५१. ॐ कपिकुञ्जराय नमः । (सुन्दर २७६) ५२. ॐ भगवदनुचरेष्वग्रेसराय नमः । (सुन्दर ५१५) ५३. ॐ प्ळवगकुलवराय नमः । (सुन्दर ५१७) ५४. ॐ कोसलेन्द्रस्य रामस्य दासाय नमः । (सुन्दर ५४४) ५५. ॐ कारुण्यवारान्निधये नमः । (सुन्दर ५५६) ५६. ॐ प्ळवगकुलपरिवृढाय नमः । (सुन्दर ६१३) ५७. ॐ महामतिमते नमः । (सुन्दर ६१३) ५८. ॐ प्रभञ्जननन्दनाय नमः । (सुन्दर ७१६) ५९. ॐ अतिविमलाय नमः । (सुन्दर ७२१) ६०. ॐ अमितबलाय नमः । (सुन्दर ७२१) ६१. ॐ आशरवंशान्तकाय नमः । (सुन्दर ७२१) ६२. ॐ महावीर्यपराक्रमाय नमः । (सुन्दर ७६६) ६३. ॐ अचलसन्निभाय नमः । (सुन्दर ७८३) ६४. ॐ मुसलधराय नमः । (सुन्दर ७८७) ६५. ॐ अक्षकुमारहन्त्रे नमः । (सुन्दर ८५४) ६६. ॐ गरुडनिभाय नमः । (सुन्दर ८८९) ६७. ॐ कपिकुलतिलकाय नमः । (सुन्दर ८९९) ६८. ॐ प्रत्यर्थिवर्गान्तकाय नमः । (सुन्दर ९४२) ६९. ॐ अचलनिभगात्राय नमः । (सुन्दर ११५३) ७०. ॐ लङ्कादाहकाय नमः । (सुन्दर ११६४) ७१. ॐ अनिलसुताय नमः । (सुन्दर ११६७) ७२. ॐ रघुकुलपतिप्रियभृत्याय नमः । (सुन्दर ११७९) ७३. ॐ रघुकुलवरेष्टदूताय नमः । (सुन्दर १२१३) ७४. ॐ रवितनयसचिवाय नमः । (सुन्दर १३८९) ७५. ॐ वायुसम्भवाय नमः । (युद्ध ६५) ७६. ॐ वातजाय नमः । (युद्ध ११९७) ७७. ॐ रावणपुत्रघातकाय नमः । (युद्ध ११९८) ७८. ॐ रामचन्द्रप्रियाय नमः । (युद्ध ११९८) ७९. ॐ मरुत्सुताय नमः । (युद्ध १५६६) ८०. ॐ धूम्राक्षहन्त्रे नमः । (युद्ध १६९०) ८१. ॐ पावकपुत्राय नमः । (युद्ध १७५२) ८२. ॐ समीरणपुत्राय नमः । (युद्ध २५७१) ८३. ॐ मारुतनन्दनाय नमः । (युद्ध २६०४) ८४. ॐ जगत्प्राणतनयाय नमः । (युद्ध २७८५) ८५. ॐ धन्यमाल्यायाः शापमोक्षं दत्तवते नमः । (युद्ध २८३०) ८६. ॐ कालनेमिघ्नाय नमः । (युद्ध २८६६) ८७. ॐ औषधशैलानयनेन मेघनादास्त्रपीडितान् कपिसैन्यं रामलक्ष्मणं च रक्षितवते नमः । (युद्ध २८७८) ८८. ॐ जगत्प्राणपुत्राय नमः । (युद्ध २९८५) ८९. ॐ निकुम्भहन्त्रे नमः । (युद्ध २९८५) ९०. ॐ मारुतात्मजाय नमः । (युद्ध ३०८१) ९१. ॐ मातरिश्वात्मजाय नमः । (युद्ध ३१००) ९२. ॐ मारुतसम्भवाय नमः । (युद्ध ३१५१) ९३. ॐ पावनये नमः । (युद्ध ३३९४) ९४. ॐ वानरवीराय नमः । (युद्ध ४५६५) ९५. ॐ मरुत्पुत्राय नमः । (युद्ध ४८२३) ९६. ॐ भास्करशिष्याय नमः । (उत्तर ३/१२३६)

सूर्यनामानि

१. ॐ दिनपतये नमः । (बाल ६७) २. ॐ खेटानां पतये नमः । (बाल ६७) ३. ॐ अर्काय नमः । (बाल ५८२) ४. ॐ आदित्याय नमः । (अयोध्या १४९) ५. ॐ आदित्यदेवाय नमः । (अयोध्या १०९५) ६. ॐ भास्कराय नमः । (अयोध्या १०९८) ७. ॐ मित्राय नमः । (अयोध्या १७९५) ८. ॐ मार्ताण्डदेवाय नमः । (अयोध्या १८४५) ९. ॐ चित्रभानवे नमः । (आरण्य ११५४) १०. ॐ दिनकराय नमः । (किष्किन्धा २६) ११. ॐ कर्मसाक्षिणे नमः । (किष्किन्धा ४७) १२. ॐ सूर्याय नमः । (किष्किन्धा ३१३) १३. ॐ रवये नमः । (किष्किन्धा ४५६) १४. ॐ पुष्करबान्धवाय नमः । (किष्किन्धा १४४६) १५. ॐ मार्त्ताण्डाय नमः । (किष्किन्धा १८०७) १६. ॐ चण्डकिरणाय नमः । (किष्किन्धा २२३४) १७. ॐ दिवसकराय नमः । (सुन्दर २६३) १८. ॐ तपनाय नमः । (सुन्दर ५८१) १९. ॐ तरणये नमः । (सुन्दर ५८७) २०. ॐ सवित्रे नमः । (सुन्दर १३८३) २१. ॐ चण्डांशवे नमः । (युद्ध ७१५) २२. ॐ अंशुमालिने नमः । (युद्ध ३१८८) २३. ॐ प्रभाकराय नमः । (युद्ध ३८५६) २४. ॐ चण्डकराय नमः । (उत्तर २/१३५१) २५. ॐ दिनेशाय नमः । (उत्तर ३६३१)

आदित्यहृदयनामवलिः

१. ॐ सूर्याय नमः । (युद्ध ३८७०) २. ॐ आदित्याय नमः । (युद्ध ३८७१) ३. ॐ निजरश्मिणा चतुर्दशलोकरक्षकाय नमः । (युद्ध ३८७२) ४. ॐ कल्पकालान्तरे लोकभक्षकाय नमः । (युद्ध ३८७४) ५. ॐ ब्रह्मणे नमः । (युद्ध ३८७५) ६. ॐ विष्णवे नमः । (युद्ध ३८७५) ७. ॐ महादेवाय नमः । (युद्ध ३८७५) ८. ॐ षण्मुखाय नमः । (युद्ध ३८७६) ९. ॐ प्रजापतिवृन्देभ्यो नमः । (युद्ध ३८७६) १०. ॐ शक्राय नमः । (युद्ध ३८७७) ११. ॐ वैश्वानराय नमः । (युद्ध ३८७७) १२. ॐ कृतान्ताय नमः । (युद्ध ३८७७) १३. ॐ रक्षोवराय नमः । (युद्ध ३८७८) १४. ॐ वरुणाय नमः । (युद्ध ३८७८) १५. ॐ वायवे नमः । (युद्ध ३८७८) १६. ॐ यक्षाधिपाय नमः । (युद्ध ३८७९) १७. ॐ ईशानाय नमः । (युद्ध ३८७९) १८. ॐ चन्द्राय नमः । (युद्ध ३८७९) १९. ॐ नक्षत्रजालेभ्यो नमः । (युद्ध ३८८०) २०. ॐ दिक्करिवृन्देभ्यो नमः । (युद्ध ३८८०) २१. ॐ वारणवक्त्राय नमः । (युद्ध ३८८१) २२. ॐ आर्याय नमः । (युद्ध ३८८१) २३. ॐ माराय नमः । (युद्ध ३८८१) २४. ॐ तारागणेभ्यो नमः । (युद्ध ३८८२) २५. ॐ नानाग्रहेभ्यो नमः । (युद्ध ३८८२) २६. ॐ अश्विनीपुत्राभ्यां नमः । (युद्ध ३८८३) २७. ॐ अष्टवसुभ्यो नमः । (युद्ध ३८८३) २८. ॐ विश्वदेवेभ्यो नमः । (युद्ध ३८८४) २९. ॐ सिद्धेभ्यो नमः । (युद्ध ३८८४) ३०. ॐ साद्ध्येभ्यो नमः । (युद्ध ३८८४) ३१. ॐ नानापितृभ्यो नमः । (युद्ध ३८८५) ३२. ॐ मनुदानवोरगसमूहेभ्यो नमः । (युद्ध ३८८५) ३३. ॐ वारमासर्तुसंवसरकल्पादिकारकाय नमः । (युद्ध ३८८७) ३४. ॐ वेदान्तवेद्याय नमः । (युद्ध ३८८९) ३५. ॐ वेदात्मकाय नमः । (युद्ध ३८८९) ३६. ॐ वेदार्त्थविग्रहाय नमः । (युद्ध ३८९०) ३७. ॐ वेदज्ञसेविताय नमः । (युद्ध ३८९०) ३८. ॐ पूष्णे नमः । (युद्ध ३८९१) ३९. ॐ विभाकराय नमः । (युद्ध ३८९१) ४०. ॐ मित्राय नमः । (युद्ध ३८९१) ४१. ॐ प्रभाकराय नमः । (युद्ध ३८९१) ४२. ॐ दोषाकरात्मकाय नमः । (युद्ध ३८९२) ४३. ॐ त्वष्ट्रे नमः । (युद्ध ३८९२) ४४. ॐ दिनकराय नमः । (युद्ध ३८९२) ४५. ॐ भास्कराय नमः । (युद्ध ३८९३) ४६. ॐ नित्याय नमः । (युद्ध ३८९३) ४७. ॐ अहस्कराय नमः । (युद्ध ३८९३) ४८. ॐ ईश्वराय नमः । (युद्ध ३८९३) ४९. ॐ साक्षिणे नमः । (युद्ध ३८९४) ५०. ॐ सवित्रे नमः । (युद्ध ३८९४) ५१. ॐ समस्तलोकेक्षणाय नमः । (युद्ध ३८९४) ५२. ॐ भास्वते नमः । (युद्ध ३८९५) ५३. ॐ विवस्वते नमः । (युद्ध ३८९५) ५४. ॐ नभस्वते नमः । (युद्ध ३८९५) ५५. ॐ गभस्तिमते नमः । (युद्ध ३८९५) ५६. ॐ शाश्वताय नमः । (युद्ध ३८९६) ५७. ॐ शम्भवे नमः । (युद्ध ३८९६) ५८. ॐ शरण्याय नमः । (युद्ध ३८९६) ५९. ॐ शरणदाय नमः । (युद्ध ३८९६) ६०. ॐ लोकशिशिरारये नमः । (युद्ध ३८९७) ६१. ॐ घोरतिमिरारये नमः । (युद्ध ३८९७) ६२. ॐ शोकापहारिणे नमः । (युद्ध ३८९८) ६३. ॐ लोकालोकविग्रहाय नमः । (युद्ध ३८९८) ६४. ॐ भानवे नमः । (युद्ध ३८९९) ६५. ॐ हिरण्यगर्भाय नमः । (युद्ध ३८९९) ६६. ॐ हिरण्येन्द्रियाय नमः । (युद्ध ३८९९) ६७. ॐ दानप्रियाय नमः । (युद्ध ३९००) ६८. ॐ सहस्रांशवे नमः । (युद्ध ३९००) ६९. ॐ सनातनाय नमः । (युद्ध ३९००) ७०. ॐ सप्ताश्वाय नमः । (युद्ध ३९०१) ७१. ॐ अर्जुनाश्वाय नमः । (युद्ध ३९०१) ७२. ॐ सकलेश्वराय नमः । (युद्ध ३९०१) ७३. ॐ सुप्तजनावबोधप्रदाय नमः । (युद्ध ३९०२) ७४. ॐ मङ्गलाय नमः । (युद्ध ३९०२) ७५. ॐ आदित्याय नमः । (युद्ध ३९०३) ७६. ॐ अर्काय नमः । (युद्ध ३९०३) ७७. ॐ अरुणाय नमः । (युद्ध ३९०३) ७८. ॐ अनन्तगाय नमः । (युद्ध ३९०३) ७९. ॐ ज्योतिर्मयाय नमः । (युद्ध ३९०४) ८०. ॐ तपनाय नमः । (युद्ध ३९०४) ८१. ॐ सवित्रे नमः । (युद्ध ३९०४) ८२. ॐ रवये नमः । (युद्ध ३९०४) ८३. ॐ विष्णवे नमः । (युद्ध ३९०५) ८४. ॐ विकर्तनाय नमः । (युद्ध ३९०५) ८५. ॐ मार्त्ताण्डाय नमः । (युद्ध ३०५) ८६. ॐ अंशुमते नमः । (युद्ध ३९०५) ८७. ॐ उष्णकिरणाय नमः । (युद्ध ३९०६) ८८. ॐ मिहिराय नमः । (युद्ध ३९०६) ८९. ॐ विरोचनाय नमः । (युद्ध ३९०६) ९०. ॐ प्रद्योदनाय नमः । (युद्ध ३९०७) ९१. ॐ परस्मै नमः । (युद्ध ३९०७) ९२. ॐ खद्योताय नमः । (युद्ध ३९०७) ९३. ॐ उद्योताय नमः । (युद्ध ३९०७) ९४. ॐ अद्वयाय नमः । (युद्ध ३९०८) ९५. ॐ विद्याविनोदाय नमः । (युद्ध ३९०८) ९६. ॐ विभावसवे नमः । (युद्ध ३९०८) ९७. ॐ विश्वसृष्टिस्थितिसंहारकारणाय नमः । (युद्ध ३९०९) ९८. ॐ विश्ववन्द्याय नमः । (युद्ध ३९१०) ९९. ॐ महाविश्वरूपाय नमः । (युद्ध ३९१०) १००. ॐ विभवे नमः । (युद्ध ३९१०) १०१. ॐ विश्वविभावनाय नमः । (युद्ध ३९११) १०२. ॐ विश्वैकनायकाय नमः । (युद्ध ३९११) १०३. ॐ विश्वासभक्तियुक्तानां गतिप्रदाय नमः । (युद्ध ३९१२) १०४. ॐ चण्डकिरणाय नमः । (युद्ध ३९१३) १०५. ॐ तरणये नमः । (युद्ध ३९१३) १०६. ॐ दिनमणये नमः । (युद्ध ३९१३) १०७. ॐ पुण्डरीकप्रबोधप्रदाय नमः । (युद्ध ३९१४) १०८. ॐ अर्यम्ने नमः । (युद्ध ३९१४) १०९. ॐ द्वादशात्मने नमः । (युद्ध ३९१५) ११०. ॐ परमात्मने नमः । (युद्ध ३९१५) १११. ॐ परापराय नमः । (युद्ध ३९१५) ११२. ॐ आदितेयाय नमः । (युद्ध ३९१६) ११३. ॐ जगदादिभूताय नमः । (युद्ध ३९१६) ११४. ॐ शिवाय नमः । (युद्ध ३९१६) ११५. ॐ खेदविनाशनाय नमः । (युद्ध ३९१७) ११६. ॐ केवलात्मने नमः । (युद्ध ३९१७) ११७. ॐ बिन्दुनादात्मकाय नमः । (युद्ध ३९१७) ११८. ॐ नारदादिनिषेविताय नमः । (युद्ध ३९१८) ११९. ॐ ज्ञानस्वरूपाय नमः । (युद्ध ३९१९) १२०. ॐ अज्ञानविनाशनाय नमः । (युद्ध ३९१९) १२१. ॐ नित्यं ध्येयाय देवाय नमः । (युद्ध ३९२०) १२२. ॐ सन्ततं भक्त्या नमस्करणीयाय नमः । (युद्ध ३९२१) १२३. ॐ सन्तापनाशकराय नमः । (युद्ध ३९२२) १२४. ॐ अन्धकारान्तकराय नमः । (युद्ध ३९२३) १२५. ॐ चिन्तामणये नमः । (युद्ध ३९२४) १२६. ॐ चिदानन्दाय नमः । (युद्ध ३९२४) १२७. ॐ नीहारनाशकराय नमः । (युद्ध ३९२५) १२८. ॐ मोहविनाशकराय नमः । (युद्ध ३९२६) १२९. ॐ शान्ताय नमः । (युद्ध ३९२७) १३०. ॐ रौद्राय नमः । (युद्ध ३९२७) १३१. ॐ सौम्याय नमः । (युद्ध ३९२७) १३२. ॐ घोराय नमः । (युद्ध ३९२७) १३३. ॐ कान्तिमतां कान्तिरूपाय नमः । (युद्ध ३९२८) १३४. ॐ स्थावरजङ्गमाचार्याय नमः । (युद्ध ३९२९) १३५. ॐ देवाय नमः । (युद्ध ३९३०) १३६. ॐ विश्वैकसाक्षिणे नमः । (युद्ध ३९३०) १३७. ॐ सत्वप्रधानाय तत्त्वाय नमः । (युद्ध ३९३१) १३८. ॐ सत्यस्वरूपाय नमः । (युद्ध ३९३२) १३९. ॐ शत्रुक्षयकारकाय नमः । (युद्ध ३९३४) इति मलयालभाषया कृता अध्यात्मरामायाणाधिष्ठिता नामावलिः । (तुञ्चत् रामानुज एळुत्तच्च महाशयेन कृतम् अध्यात्मरामायणम्) हरे राम हरे राम राम राम हरे हरे । हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे । श्री राम जयं, श्री राम जयं, श्री राम जयम् । नमश्शिवाय साम्बाय हरये परमात्मने । प्रणतक्ळेशनाशाय योगिनां पतये नमः ॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेर्स्वभावात् । करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ श्रीरामकृपया नामसमाहरणं - मठत्तिल् नरेन्द्रन् कृतज्ञता - श्री मोहन् चेट्टूर् Compiled, encoded, and proofread by Narendran Madathil madathilnarendran at gmail.com
% Text title            : Namavali constructed from Malayalam Adhyatmaramayana
% File name             : malayAlaMadhyAtmarAmAyaNAdhiShThitAnAmAvaliH.itx
% itxtitle              : malayalaM adhyAtmarAmAyANAdhiShThitA vividha devatA nAmAvaliH
% engtitle              : malayalaM adhyAtmarAmAyANAdhiShThitA
% Category              : deities_misc, raama, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Constructed by Narendran Madathil madathilnarendran at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Narendran Madathil madathilnarendran at gmail.com
% Proofread by          : Narendran Madathil
% Indexextra            : (Excel)
% Latest update         : July 15, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org