श्रीमन्महाप्रभोरष्टकम् श्रीस्वरूपचरितामृतम्

श्रीमन्महाप्रभोरष्टकम् श्रीस्वरूपचरितामृतम्

स्वरूप ! भवतो भवत्वयमिति स्मितस्निग्धया गिरैव रघुनाथमुत्पुलकिगात्रमुल्लासयन् । रहस्युपदिशन् निजप्रणयगूढमुद्रां स्वयं विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ १॥ स्वरूप ! मम हृद्व्रणं बत विवेद रूपः कथं लिलेख यदयं पठ त्वमपि तालपत्रेऽक्षरम् । इति प्रणयवेल्लितं विदधदाशु रूपान्तरं विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ २॥ स्वरूप ! परकीयसत्प्रवरवस्तुनाशेच्छतां दधज्जन इह त्वया परिचितो न वेतीक्षयम् । सनातनमुदित्य विस्मितमुखं महाविस्मितं विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ३॥ स्वरूप ! हरिनाम यज् जगदघोषयं तेन किं न वाचयितुमप्यथाशकमिमं शिवानन्दजम् । इति स्वपदलेहनैः शिशुमचीकरन् यः कविं विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ४॥ स्वरूप ! रसरीतिरम्बुजदृशां व्रजे भण्यतां घनप्रणयमानजा श्रुतियुगं ममोत्कण्ठते । रमा यदिह मानिनी तदपि लोकयेति ब्रुवन् विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ५॥ स्वरूप ! रसमन्दिरं भवसि मन्मुदामास्पदं त्वमत्र पुरुषोत्तमे व्रजभुवीव मे वर्तसे । इति स्वपरिरम्भणैः पुलकिनं व्यधात्तं च यो विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ६॥ स्वरूप ! किमपीक्षितं क्व नु विभो निशि स्वप्नतः प्रभो कथय किं नु तन्नवयुवा वराम्भोधरः । व्यधात्किमयमीक्ष्यते किमु न हीत्यगात्तां दशां विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ७॥ स्वरूप ! मम नेत्रयोः पुरत एव कृष्णो हसन्न् उपैति न करग्रहं बत ददाति हा किं सखे । इति स्खलति धावति श्वसिति घूर्णते यः सदा विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ८॥ स्वरूपचरितामृतं किल महाप्रभोरष्टकं रहस्यतममद्भुतं पठति यः कृती प्रत्यहम् । स्वरूपपरिवारतां नयति तं शचीनन्दनो घनप्रणयमाधुरीं स्वपदयोः समात्वादयन् ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीमहाप्रभोरष्टकं सम्पूर्णम् ।
% Text title            : manmahAprabhoraShTakam
% File name             : manmahAprabhoraShTakam.itx
% itxtitle              : manmahAprabhoraShTakam (vishvanAthachakravartin Thakkuravirachitam)
% engtitle              : manmahAprabhoraShTakam by vishvanAthachakravartin
% Category              : deities_misc, gurudev, aShTaka, vishvanAthachakravartina, stavAmRRitalaharI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Meaning)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org