मन्त्रात्मकश्लोकाः

मन्त्रात्मकश्लोकाः

%१३३ अनसूयात्रिसम्भूतो दत्तात्रेयो दिगम्बरः । स्मर्तृगामी स्वभक्तानामुद्धर्ता भव सङ्कटात् ॥ १॥ दरिद्रविप्रगेहे यः शाकं भुक्त्वोत्तमश्रियम् । ददौ श्रीदत्तदेवः स दारिद्र्याच्छ्रीप्रदोऽवतु ॥ २॥ दूरीकृत्य पिशाचार्तिं जीवयित्वा मृतं सुतम् । योऽभूदभीष्टदः पातु स नः सन्तानवृद्धिकृत् ॥ ३॥ जीवयामास भर्तारं मृतं सत्या हि मृत्युहा । मृत्युञ्जयः स योगीन्द्रः सौभाग्यं मे प्रयच्छतु ॥ ४॥ अत्रेरात्मप्रदानेन यो मुक्तो भगवानृणात् । दत्तात्रेयं तमीशानं नमामि ऋणमुक्तये ॥ ५॥ जपेच्छ्लोकमिमं देवपित्रर्षिपुन्नृणापहम् । सोऽनृणो दत्तकृपया परम्ब्रह्माधिगच्छति ॥ ६॥ अत्रिपुत्रो महातेजो दत्तात्रेयो महामुनिः । तस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ ७॥ नमस्ते भगवन्देव दत्तात्रेय जगत्प्रभो । सर्वबाधाप्रशमनं कुरु शान्तिं प्रयच्छ मे ॥ ८॥ अनसूयासुत श्रीश जनपातकनाशन । दिगम्बरं नमो नित्यं तुभ्यं मे वरदो भव ॥ ९॥ श्रीविष्णोरवतारोऽयं दत्तात्रेयो दिगम्बरः । मालाकमण्डलूच्छूलडमरूशङ्खचक्रधृक् ॥ १०॥ नमस्ते शारदे देवि सरस्वति मतिप्रदे । वस त्वं मम जिह्वाग्रे सर्वविद्याप्रदा भव ॥ ११॥ दत्तात्रेयं प्रपद्ये शरणमनुदिनं दीनबन्धुं मुकुन्दम् ॥ नैर्गुण्यं सन्निविष्टं पथि परमपदं बोधयन्तं मुनीनाम् ॥ भस्माभ्यङ्गं जटाभिः सुललितमुकुटं दिक्पटं दिव्यरूपं सह्याद्रौ नित्यवासं प्रमुदितममलं सद्गुरुं चारुशीलम् ॥ १२॥ इति श्रीवासुदेवानन्दसरस्वतीविरचिताः मन्त्रश्लोकाः सम्पूर्णाः ।
% Text title            : Mantratmaka Shlokas
% File name             : mantrAtmakashlokAH.itx
% itxtitle              : mantrAtmakashlokAH (vAsudevAnandasarasvatIvirachitam)
% engtitle              : mantrAtmakashlokAH
% Category              : dattatreya, deities_misc, vAsudevAnanda-sarasvatI, mantra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org