श्रीमन्त्रमातृकाष्टकम्

श्रीमन्त्रमातृकाष्टकम्

घ्रूङ्काराङ्कितमन्त्रगं शरणदं सर्वार्थसिद्धिप्रदं शाङ्कर्यादिरमेशलालिततनुं सङ्कीर्तनाकर्षितम् । कालाम्भोदसमप्रभं करतलैर्दिव्यायुधं बिभ्रतं वन्दे श्रीहरिशङ्करात्मजमहं कारुण्यवारान्निधिम् ॥ १॥ नम्राणामखिलार्थदं मुनिजनैः संसेवितं सर्वदा नित्यानन्दसुखाञ्चितं मणिगणेनालङ्कृतं सुन्दरम् । सर्वारिघ्नमशेषशोकशमनं कान्तारमध्यस्थितं वन्दे पापनिवारणैकनिरतं पूर्णेन्दुबिम्बाननम् ॥ २॥ मत्तेभोपरिसंस्थितं त्रिनयनं कान्तद्वयालिङ्गितं सत्त्वादित्रिगुणात्मकं कलिमलौघारण्यदावानलम् । वित्तेशाश्रितमम्बिकाहृदयगं भक्तौघभूतिप्रदं वन्दे पावनभक्तकीर्तितविभुं कल्याणकल्पद्रुमम् ॥ ३॥ पद्मादुत्तमपुष्पपूजितपदं नीलाम्बरालङ्कृतं पद्मान्तर्गतराजितं वरगणान् दातुं सदाप्युत्सुखम् । दिव्यैर्भूतगणैर्वृतं रिपुहरं चण्डाट्टहासप्रियं वन्दे देवमुनीन्द्रवन्दितपदं सर्वापदं शान्तिदम् ॥ ४॥ रागद्वेषतमोविहीनसुजनैर्भक्त्या सदा सेवितं रोगाद्युद्भटदोषसङ्घदलनं वागीश्वरीलालितम् । धर्माधर्मविचिन्तनैकनिरतं सर्वार्थसम्पादकं वन्दे सुन्दरसूनुमद्भुतमहं मन्दारहारोज्वलम् ॥ ५॥ यन्त्राराधितदैवतं परपदप्राप्त्युत्सुकाभीष्टदं मन्त्रोच्चारणतुष्टमानसमहं श्रीभूतनाथाकृतिम् । स्फुर्जत्पत्रसुवर्णकुण्डलधरं सन्तानवृक्षोपमं वन्दे वन्दितलोकसर्ववरदं सन्तानसौख्यप्रदम् ॥ ६॥ गोप्तृस्थाननिवासिनं गुरुवरैराराधितं सर्वगं दीप्यद्दिव्यविभूषणौघविमलं शोणाम्बरालङ्कृतम् । प्राप्यस्थाननिवासिनं नृपवरैः संसेव्यमात्तादरं वन्दे शाश्वतधर्मरक्षणविधावृग्वेदरूपं परम् ॥ ७॥ पत्रेमन्त्रान्त्यकवर्णशोभिततनुं वेदार्थवाक्योज्ज्वलं वामाङ्गस्थितपूर्णयेतरलसच्छ्रीसत्यकेनाश्रितम् । दिव्यं भक्तजनैकनिरतं सत्यस्थितं सर्वदा वन्दे घ्रूम्पदमन्त्रवर्णसुभगं रत्नप्रभाभासुरम् ॥ ८॥ इति श्रीमन्त्रमातृकाष्टकं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Shri Mantramatrika Ashtakam
% File name             : shrImantramAtRRikAShTakam.itx
% itxtitle              : shrImantramAtRikAShTakam
% engtitle              : shrImantramAtRikAShTakam
% Category              : deities_misc, ayyappa, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ayyappa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Latest update         : October 8, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org