नागदेवताष्टोत्तरशतनामावलिः

नागदेवताष्टोत्तरशतनामावलिः

ॐ अनन्ताय नमः । ॐ आदिशेषाय नमः । ॐ अगदाय नमः । ॐ अखिलोर्वेचराय नमः । ॐ अमितविक्रमाय नमः । ॐ अनिमिषार्चिताय नमः । ॐ आदिवन्द्यानिवृत्तये नमः । ॐ विनायकोदरबद्धाय नमः । ॐ विष्णुप्रियाय नमः । ॐ वेदस्तुत्याय नमः ॥ १०॥ ॐ विहितधर्माय नमः । ॐ विषधराय नमः । ॐ शेषाय नमः । ॐ शत्रुसूदनाय नमः । ॐ अशेषपणामण्डलमण्डिताय नमः । ॐ अप्रतिहतानुग्रहदायाये नमः । ॐ अमिताचाराय नमः । ॐ अखण्डैश्वर्यसम्पन्नाय नमः । ॐ अमराहिपस्तुत्याय नमः । ॐ अघोररूपाय नमः ॥ २०॥ ॐ व्यालव्याय नमः । ॐ वासुकये नमः । ॐ वरप्रदायकाय नमः । ॐ वनचराय नमः । ॐ वंशवर्धनाय नमः । ॐ वासुदेवशयनाय नमः । ॐ वटवृक्षार्चिताय नमः । ॐ विप्रवेषधारिणे नमः । ॐ त्वरितागमनाय नमः । ॐ तमोरूपाय नमः ॥ ३०॥ ॐ दर्पीकराय नमः । ॐ धरणीधराय नमः । ॐ कश्यपात्मजाय नमः । ॐ कालरूपाय नमः । ॐ युगाधिपाय नमः । ॐ युगन्धराय नमः । ॐ रश्मिवन्ताय नमः । ॐ रम्यगात्राय नमः । ॐ केशवप्रियाय नमः । ॐ विश्वम्भराय नमः ॥ ४०॥ ॐ शङ्कराभरणाय नमः । ॐ शङ्खपालाय नमः । ॐ शम्भुप्रियाय नमः । ॐ षडाननाय नमः । ॐ पञ्चशिरसे नमः । ॐ पापनाशाय नमः । ॐ प्रमदाय नमः । ॐ प्रचण्डाय नमः । ॐ भक्तिवश्याय नमः । ॐ भक्तरक्षकाय नमः ॥ ५०॥ ॐ बहुशिरसे नमः । ॐ भाग्यवर्धनाय नमः । ॐ भवभीतिहराय नमः । ॐ तक्षकाय नमः । ॐ लोकत्रयाधीशाय नमः । ॐ शिवाय नमः । ॐ वेदवेद्याय नमः । ॐ पूर्णाय नमः । ॐ पुण्याय नमः । ॐ पुण्यकीर्तये नमः ॥ ६०॥ ॐ पटेशाय नमः । ॐ पारगाय नमः । ॐ निष्कलाय नमः । ॐ वरप्रदाय नमः । ॐ कर्कोटकाय नमः । ॐ श्रेष्ठाय नमः । ॐ शान्ताय नमः । ॐ दान्ताय नमः । ॐ आदित्यमर्दनाय नमः । ॐ सर्वपूज्याय नमः ॥ ७०॥ ॐ सर्वाकाराय नमः । ॐ निराशायाय नमः । ॐ निरञ्जनाय नमः । ॐ ऐरावताय नमः । ॐ शरण्याय नमः । ॐ सर्वदायकाय नमः । ॐ धनञ्जयाय नमः । ॐ अव्यक्ताय नमः । ॐ व्यक्तरूपाय नमः । ॐ तमोहराय नमः ॥ ८०॥ ॐ योगीश्वराय नमः । ॐ कल्याणाय नमः । ॐ वालाय नमः । ॐ ब्रह्मचारिणे नमः । ॐ शङ्करानन्दकराय नमः । ॐ जितक्रोधाय नमः । ॐ जीवाय नमः । ॐ जयदाय नमः । ॐ जपप्रियाय नमः । ॐ विश्वरूपाय नमः ॥ ९०॥ ॐ विधिस्तुताय नमः । ॐ विधेन्द्रशिवसंस्तुत्याय नमः । ॐ श्रेयप्रदाय नमः । ॐ प्राणदाय नमः । ॐ विष्णुतल्पाय नमः । ॐ गुप्ताय नमः । ॐ गुप्तातराय नमः । ॐ रक्तवस्त्राय नमः । ॐ रक्तभूषाय नमः । ॐ भुजङ्गाय नमः ॥ १००॥ ॐ भयरूपाय नमः । ॐ सरीसृपाय नमः । ॐ सकलरूपाय नमः । ॐ कद्रुवासम्भूताय नमः । ॐ आधारविधिपथिकाय नमः । ॐ सुषुम्नाद्वारमध्यगाय नमः । ॐ फणिरत्नविभूषणाय नमः । ॐ नागेन्द्राय नमः ॥ १०८॥ ॥ इति नागदेवताष्टोत्तरशतनामावलिः ॥
% Text title            : Naga Devata Ashtottara Shata Namavali (108 names)
% File name             : nAgadevatAShTottarashatanAmAvaliH.itx
% itxtitle              : nAgadevatAShTottarashatanAmAvaliH
% engtitle              : nAgadevatAShTottarashatanAmAvaliH
% Category              : aShTottarashatanAmAvalI, deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description/comments  : see also nAgarAjAShTottarashatanAmAvaliH and anantapadmanAbhAShTottarashatanAmAvaliH
% Latest update         : June 14, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org