श्रीनृसिंहसरस्वतीस्तोत्रम् १

श्रीनृसिंहसरस्वतीस्तोत्रम् १

%१३४ कोट्यर्कभं कोटिसुचन्द्रशान्तं विश्वाश्रयं देवगणार्चिताङ्घ्रिम् । भक्तप्रियं त्वात्रिसुतं वरेण्यं वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ १॥ मायातमोऽर्कं विगुणं गुणाढ्य्ं श्रीवल्लभं स्वीकृतभिक्षुवेषम् । सद्भक्तसेव्यं वरदं वरिष्ठं वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ २॥ कामादिषण्मत्तगजाङ्कुशं त्वामानन्दकन्दं परतत्त्वरूपम् । सद्धर्मगुप्त्यै विधृतावतारं वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ३॥ सूर्येन्दुगुं सज्जनकामधेनुं मृषोद्यपञ्चात्मकविश्वमस्मात् । उदेति यस्मिन्रमतेऽस्तमेति वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ४॥ रक्ताब्जपत्रायतकान्तनेत्रं सद्दण्डकुण्डीपरिहापिताघम् । श्रितस्मितज्योत्स्नमुखेन्दुशोभं वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ५॥ नित्यं त्रयीमृग्यपदाब्जधूलिं निनादसद्बिन्दुकलास्वरूपम् । त्रितापतप्ताश्रितकल्पवृक्षं वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ६॥ दैन्याधिभीकष्टदवाग्निमीड्य्ं योगाष्टकज्ञानसमर्पणोत्कम् । कृष्णानदीपञ्चसरिद्युतिस्थं वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ७॥ अनादिमध्यान्तमनन्तशक्तिमतक्र्यभावं परमात्मसंज्ञम् । व्यतीतवाघृत्पथमद्वितीयं वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ८॥ स्तोत्रे क्व ते मेऽस्त्युरुगाय शक्तिश् चतुर्मुखो वै विमुखोऽत्र जातः । स्तुवन्द्विजिह्वोऽभवदीश्वर त्वां सहस्रवक्त्रश्चकितोऽपि वेदः ॥ ९॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं नृसिंहसरस्वतीस्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Nrisimhasarasvati Stotram 1
% File name             : nRRisiMhasarasvatIstotram1.itx
% itxtitle              : nRisiMhasarasvatIstotram 1 (vAsudevAnandasarasvatIvirachitam koTyarkabhaM koTisuchandrashAntaM)
% engtitle              : nRRisiMhasarasvatIstotram 1
% Category              : dattatreya, deities_misc, vAsudevAnanda-sarasvatI, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org