श्रीनरसिंहभारतीपादाष्टकम्

श्रीनरसिंहभारतीपादाष्टकम्

श्रीकीर्तिप्रतिभानां भवनं भविता यदीयपदनत्या तान्दासीकृतभूपान्वन्दे नरसिंहभारतीपादान् ॥ १॥ चित्रं यन्मुखचन्द्रालोकाद्विकसन्ति चित्तपद्मानि । शिष्याणामनिशं तान्वन्दे नरसिंहभारतीपादान् ॥ २॥ सरसान्कवितासारान्वर्षत्यास्येषु नम्रजनतायाः । यदपाङ्गवारिदस्तान्वन्दे नरसिंहभारतीपादान् ॥ ३॥ एनःपर्वतभेदे शतकोटिधुरं दधाति यद्भक्तिः । पापाब्धिबाडवांस्तान्वन्दे नरसिंहभारतीपादान् ॥ ४॥ यद्वाक्श्रुतिर्नराणां भवसागरतारणे नौका । शीलितनिगमान्तांस्तान्वन्दे नरसिंहभारतीपादान् ॥ ५॥ त्रासितकामगजेन्द्रान्स्ववचश्चातुर्यतोषितार्यजनान् । क्रोधाहिवैनतेयान्वन्दे नरसिंहभारतीपादान् ॥ ६॥ वितरणधिक्कृतकर्णान्क्षमया निर्धूतमेदिनीगर्वान् । विरतिविधूतार्यशुकान्वन्दे नरसिंहभारतीपादान् ॥ ७॥ यत्पादाम्बुजभक्तिस्तत्त्वप्रासादगमननिःश्रेणी । तान्नतसुखाब्धिचन्द्रान्वन्दे नरसिंहभारतीपादान् ॥ ८॥ भूषितविभाण्डकात्मजजनिभूमीन्कीर्तिराजितदिगन्तान् । विश्वोत्तंसितपादान्वन्दे नरसिंहभारतीपादान् ॥ ९॥ स्तुतिमेनां गुरुकृपया रचितामवनावहर्निशं पठताम् । करुणानीरधयः स्युर्हृष्टा नरसिंहभारतीपादाः ॥ १०॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीनरसिंहभारतीपादाष्टकं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : narasiMhabhAratIpAdAShTakam
% File name             : narasiMhabhAratIpAdAShTakam.itx
% itxtitle              : narasiMhabhAratIpAdAShTakam (shivAbhinavanRisiMhabhAratIvirachitam)
% engtitle              : narasiMhabhAratIpAdAShTakam
% Category              : deities_misc, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, gurudeva, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudeva
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org