नरसिंहसरस्वतीस्तोत्रम्

नरसिंहसरस्वतीस्तोत्रम्

%१२६ (वेदनिवेदनिस्तोत्रम्) विजय तेऽज यते जयते यतेरिह तमो हतमोहतमो नमः । हृदिकदाय पदाय सदा यदा तदुदयो न दयोनवियोनयः ॥ १॥ उदयतेऽनयतेर्न यतेर्यदा मनसि कामनिकामगतिस्तदा । पदुदयो हृदयौकसि ते सिते भवति योऽवति योगिवराऽवरान् ॥ २॥ भवति भावभवोऽवभवो यदा भवति कामनिकामहतिस्तदा । भवति मानवमानवदुत्तमे भवतिरोधिरतो विरतोत्तमे ॥ ३॥ तव सतां वसतां मनसाऽनसा प्रपदयोः पदयोरजसाञ्जसा । सुसहितस्सहितस्तव तावता यदवतारवता जनताविता ॥ ४॥ कृतफलं तु विहाय विहायसा सममजं भजतामज तामसात् । मिलति तारकमत्र कमत्रसत्पदरजो भ्रमहारि महारि सत् ॥ ५॥ तदजरामर कोशविलक्षणं सदज धीगुणवेत्तृ कलक्षणम् । भुवनहेत्वघहृत्त्रिपुरादिकं तव न जातु पदं कुपुराधिकम् ॥ ६॥ विविधभेदपरं सम दृश्यते त्रिविधवेदपरं कमदृश्य ते । पदमिदं सदु चिद्घनमुद्धियासदनिदं प्रजहात्यघनुद्धिया ॥ ७॥ अजनमोहनमोह नमो ह नः प्रिय नियोजय तेन यतेन ते । य इह वेदनिवेदनि वेद वेत्त्यजपदं जपदन्तपदं पदम् ॥ ८॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं वेदनिवेदनिस्तोत्रं सम्पूर्णम् ।
% Text title            : Narasimhasarasvati Stotram
% File name             : narasiMhasarasvatIstotram.itx
% itxtitle              : narasiMhasarasvatIstotram athavA vedanivedanistotram (vAsudevAnandasarasvatIvirachitam)
% engtitle              : narasiMhasarasvatIstotram vedanivedanistotram
% Category              : dattatreya, deities_misc, vAsudevAnanda-sarasvatI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org