नवरत्नमाला

नवरत्नमाला

लोकं समस्तमपि मोहमहान्धकार- नश्यत् दृशं भवमहाजलधौ पतन्तम् । स्वोक्त्यञ्जनेन समपालयदाशु यः सः दृग्गोचरो भवतु देशिकराण्ममाशु ॥ १॥ पाषण्डमुख्यमतकुम्भिषु केसरीन्द्रः पापाटवीदवविभावसुरानतानाम् । अद्वैतवारिनिधिपूर्णशशी च यः सः दृग्गोचरो भवतु देशिकराण्ममाशु ॥ २॥ शब्दादिमान् हि विषयान्विषतुल्यकक्ष्यान् ज्ञात्वापि तत्र बहुरागवतो ममाशु । पादानताखिलजनस्य विरक्तिदाता दृग्गोचरो भवतु देशिकसार्वभौमः ॥ ३॥ श्रीमन्नृसिंहगुरुपादयुगाब्जभृङ्गः सीमाविलङ्घिधिषणोऽखिलशास्त्रवेत्ता । नम्रान्तरान्ध्यविनिवारणचण्डरश्मिः दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ४॥ कामादिश‍ृङ्गिपरिभेदनवज्रपाणिः नामावधूतनिखिलाघचयो महस्वी । सामादिशीर्षपरिगीतनिजस्वरूपः दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ५॥ आश्रामवासिवटुमेकमभाषमाणं सम्भाषमाणमकरोत्त्वरितं कृपातः । श्रीशङ्करार्य इव यः स हि हस्तधात्रीं दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ६॥ विप्रं ह्यपस्मृतियुतं प्रसमीक्ष्य तस्य मूर्ध्न्यङ्घ्रिमादधदपारकृपाम्बुराशिः । यो दक्षिणास्य इव रोगमपानुदत्तं दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ७॥ ऊर्ध्वस्थलान्निपतितां गृहगोधिकां यः त्यक्तासुमाशु करकाम्बुकणेन सिक्त्वा । सोऽजीवयञ्जनसमक्षममेयशक्तिः दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ८॥ मर्त्याचिकित्स्यबहुकुष्ठनिपीडितं यः विप्रं हि कञ्चन तदामयहीनमाशु । चक्रे स दत्त इव केवलभस्मदानात् दृग्गोचरो भवतु देशिकराण्ममाशु ॥ ९॥ इति श्रीजगद्रुरु श्रीश‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता नवरत्नमाला सम्पूर्णम् । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Navaratnamala
% File name             : navaratnamAlA.itx
% itxtitle              : navaratnamAlA (chandrashekharabhAratI virachitA)
% engtitle              : navaratnamAlA
% Category              : deities_misc, gurudev, chandrashekharabhAratI, nava
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : chandrashekharabhAratI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan narayanan.aruna at gmail.com
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Sri Gururaja Sukti Malika
% Indexextra            : (Scan, Translation)
% Latest update         : January 1, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org