श्रीनिम्बार्कगायत्री मन्त्र जपविधिः

श्रीनिम्बार्कगायत्री मन्त्र जपविधिः

विनियोगः- ॐ अस्य श्रीनिम्बार्क गायत्री मन्त्रस्य श्रीगौरमुख ऋषिः, गायत्री छन्दः, श्रीनिम्बार्को देवता, सुदर्शनो बीजम्, पुराणं शक्तिः, विततं कीलकं श्रीनिम्बार्कप्रीत्यर्थे जपे विनियोगः । ऋष्यादि न्यासाः-- श्रीगौरमुखाय ऋषये नमः शिरसि । गायत्री छन्दसे नमो मुखे । श्रीनिम्बार्काय देवाय नमो हृदये । सुदर्शनाय बीजाय नमो गुह्ये । पुराणाय शक्तये नमः पादयोः । वितताय कीलकाय नमः । सर्वाङ्गे । करन्यासाः-- ॐ निम्बार्काय अङ्गुष्ठाभ्यां नमः । विद्महे तर्जनीभ्यां नमः । आद्याचार्याय मध्यमाभ्यां नमः । धीमहि अनामिकाभ्यां नमः । तन्नश्चक्रं कनिष्ठिकाभ्यां नमः । प्रचोदयात् करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासाः-- ॐ निम्बार्काय हृदयाय नमः । विद्महे शिरसे स्वाहा । आद्याचार्याय शिखायै वषट् । धीमहि कवचाय हुम् । तन्नश्चक्रं नेत्रत्रयाय वौषट् । प्रचोदयात्। अस्त्राय फट् । ध्यानम्-- निम्बादित्य ! महाबाहो ! सर्वपाल ! सुदर्शन । आद्याचार्य ! रङ्गदेवि ! त्वमेव शरणं मम ॥ मन्त्रः-- ॐ निम्बार्काय विद्महे आद्याचार्याय धीमहि तन्नश्चक्रं प्रचोदयात् । यथासंख्याकान् जपान् विधायोत्तरन्यासान् कृत्वा निवेदयेत्- गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देव ! त्वप्रसादात् सुदर्शन !॥ कृतेनानेन यथासंख्याकेन श्रीनिम्बार्क-गायत्री मन्त्र जपेन भगवान् श्रीनिम्बार्काचार्यः प्रीयताम् । इति श्रीनिम्बार्कगायत्री मन्त्र जपविधिः समाप्ता । Proofread by Chandrasekhar Karumuri
% Text title            : Nimbarka Gayatri Mantra Japa Vidhih
% File name             : nimbArkagAyatrImantrajapavidhiH.itx
% itxtitle              : nimbArkagAyatrImantrajapavidhiH (rAmagopAlashAtrI)
% engtitle              : nimbArkagAyatrImantrajapavidhiH 
% Category              : deities_misc, gurudev, nimbArkAchArya, mantra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : rAmagopAlashAtrI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Chandrasekhar Karumuri
% Indexextra            : (Scan)
% Acknowledge-Permission: Jagadguru Nimbarkacharyapitham, Shrinimbarkatirtha, Kishangadh, Ajmer, Rajasthan
% Latest update         : January 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org