श्रीनिम्बार्कस्तोत्रम्

श्रीनिम्बार्कस्तोत्रम्

एवं गुरुपरम्परा सङ्क्षिप्तस्तोत्रम् हे निम्बार्क ! दयानिधे ! गुणनिधे ! हे भक्तचिन्तामणे ! हे आचार्यशिरोमणे ! मुनिगणैरामृग्यपादाम्बुज ! । हे सृष्टिस्थितिपालनप्रभवन् ! हे नाथ मायाधिप ! हे गोवर्धन कन्दरालय ! विभो ! मां पाहि सर्वेश्वर ! ॥ १॥ यो राधावरपादपयुगलध्यानानुषक्तो मुनि- भक्तिर्ज्ञानविरागयोगकिरणैर्मोहान्धकारान्तकृत् । लोकानामत एव निम्बघटितं चादित्यनामानुगं निम्बादित्यगुरुं तमेव मनसा वन्दे गिराकर्मणा ॥ २॥ पाषण्डद्रुमदावतीक्ष्णदहनो बौद्धाद्रिखन्ताशनिः ! चार्वाकाख्यतमो निराशकरविजैर्नभमन्थारणिः - । शक्तिवादमहाहिभङ्गविपर्तिस्त्रैक्द्य चूड़ामणिः - राधाकृष्णजयध्वजो विजयते निम्बार्कनामा मुनिः ॥ ३॥ भक्तार्त्तिघ्नमहौषधं भवभयध्वंसेकदिव्योषधं तापानर्थकरौषधं निजजने सञ्जीवनैकौषधम् । व्यामोहद्दलनौषधं मुनिमनो वृत्तिप्रवृत्यौषधं कृष्णप्राप्तिकरौषधं पिबमनो निम्बार्कनामौषधम् ॥ ४॥ यो ब्रह्मेशसुरर्षिवन्दितपदो वेदान्तवेद्यो हरि- स्तं वन्दे मनसा गिरा च शिरसा श्रीश्रीनिवासं गुरुम् । कण्ठे यस्य चकास्ति कौस्तुभमणिर्र्वेदान्ततत्वात्मको भक्तिश्रीर्हृदये शराण्यमगतेः कारुण्यसिन्धुं मुदा ॥ ५॥ श्रीहंसञ्च सनत्कुमारप्रभृतीन् वीणाधरं नारदं निम्बादित्यगुरुञ्च द्वादशगुरुन् श्री श्रीनिवासादिकान् । वन्दे सुन्दरभट्ट देशिकमुखान् वस्विन्दुसङ्ख्यायुतान् श्रोव्यासाद्धरिमव्यगाच्च परतः सर्वान् गुरुन् सादरम् ॥ ६॥ इति श्रीनिम्बार्कस्तोत्रं अथवा गुरुपरम्परा सङ्क्षिप्तस्तोत्रम् । Proofread by Mohan Chettoor
% Text title            : Shri Nimbarka Stotram 2
% File name             : nimbArkastotram2.itx
% itxtitle              : nimbArkastotram 2 guruparamparA saNkShiptastotram (he nimbArka dayAnidhe guNanidhe)
% engtitle              : nimbArkastotram 2
% Category              : deities_misc, gurudev, nimbArkAchArya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scan)
% Latest update         : January 7, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org