पादावलम्बनस्तुतिः

पादावलम्बनस्तुतिः

स्थितेऽनुकम्पामकरन्दपूर्णे जगद्गुरोः पादसहस्रपत्रे । किमन्यतो धावसि चित्तभृङ्ग प्रयाहि तत्रैव रमस्व नित्यम् ॥ १॥ योगिवर्य यमिराजनताङ्घ्रे भोगिराजनवनीयचरित्र । रागिभिन्नमनुजाप्यपदाब्ज देशिकेन्द्र मम देह्यवलम्बम् ॥ २॥ यद्वचोमधुरिमापजितेमं लोकमेव विससर्ज सुधाऽपि । पादपद्मनतमुक्तिद स त्वं देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ३॥ दातृभावमवगम्य महान्तं कर्ण आप जनकर्णपथं ते । दारिताखिलदरिद्रजनार्ते देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ३॥ शान्तिदान्तिविरतीरपवर्ग- प्रापिकाः सुदृढमाशु वितीर्य । जन्ममृत्युभयरोगयुतस्य देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ४॥ दर्शनात्किल दुरध्वगमर्त्याः यस्य जातु बहवः कृतकृत्याः । सूक्तितस्तु किमु वाच्यमयं त्वं देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ५॥ भस्मदानपरिपूरितनम्रा- काङ्क्षितार्थ परमात्मविदग्र्य । विस्मयावहतुरीयकयात्र देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ६॥ ईहितं वितर सच्चितिसंज्ञ मोहितस्य जगदीश्वरशक्त्या । को हितं मम तनोति विना त्वां देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ७॥ शङ्करार्यकृतसर्वनिबन्ध- प्रोक्तिपाटवमतीव वितीर्य । अश्रुतेऽपि परिभाषणदाक्ष्यं देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ८॥ व्यासजैमिनिकणादपदाक्षैः पाणिनिप्रभृतिभिर्मुनिवर्यैः । प्रोक्तशास्त्रपरिपक्वमनीषां देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ९॥ मारमत्तगजचण्डमृगेन्द्र दारबन्धुममतागकुठार । तारयाशु भववारिनिधेर्मां देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ १०॥ पादधूलिपरिपावितलोक भेदवादवनदावकृशानो । मोदमान परमात्मनि नित्यं देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ ११॥ ब्राह्मणत्वमतिदुर्लभमाप्तं ह्याश्रमश्च समवापि तुरीयः । नास्ति रागरहितत्वमपीषत् देहि देशिक ममाङ्घ्र्यवलम्बम् ॥ १२॥ इति श्रीजगद्रुरु श्रीश‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता श्रीपादावलम्बनस्तुतिः समाप्ता । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Padavalambanastutih
% File name             : pAdAvalambanastutiH.itx
% itxtitle              : pAdAvalambanastutiH (chandrashekharabhAratI virachitA)
% engtitle              : pAdAvalambanastutiH
% Category              : deities_misc, gurudev, chandrashekharabhAratI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : chandrashekharabhAratI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan narayanan.aruna at gmail.com
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Sri Gururaja Sukti Malika
% Indexextra            : (Scan, Translation)
% Latest update         : January 1, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org