शिवोक्तं पादुकापञ्चकम्

शिवोक्तं पादुकापञ्चकम्

ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम् । कुण्डलीविवरकाण्डमण्डितं द्वादशार्णसरसीरुहं भजे ॥ १॥ तस्य कन्दलितकर्णिकापुटे कॢप्तरेखमकथादिरेखया । कोणलक्षितहलक्षमण्डली- भावलक्ष्यमवलालयं भजे ॥ २॥ तत्पुटे पटुतडित्कडारिम- स्पर्द्धमानमणिपाटलप्रभम् । चिन्तयामि हृदि चिन्मयं वपु- र्नादबिन्दुमणिपीठमण्डलम् ॥ ३॥ ऊर्ध्वमस्य हुतभुक्शिखात्रयं तद्विलासपरिवृंहणास्पदम् । विश्वघस्मरमहोच्चिदोत्कटं व्यामृशामि युगमादिहंसयोः ॥ ४॥ तत्र नाथचरणारविन्दयोः कुङ्कुमासवपरीमरन्दयोः । द्वन्द्वमिन्दुमकरन्दशीतलं मानसं स्मरति मङ्गलास्पदम् ॥ ५॥ निसक्तमणिपादुकानियमिताघकोलाहलं स्फुरत्किसलयारुणं नखसमुल्लसच्चन्द्रकम् । परामृतसरोवरोदितसरोजसद्रोचिषं भजामि शिरसि स्थितं गुरुपदारविन्दद्वयम् ॥ ६॥ पादुकापञ्चकस्तोत्रं पञ्चवक्त्राद्विनिर्गतम् । षडाम्नायफलप्राप्तं प्रपञ्चे चातिदुर्लभम् ॥ ७॥ इति शिवप्रोक्तं पादुकापञ्चकं सम्पूर्णम् ॥ ॥ ॐ तत् सत् ॥ Encoded and proofread by Prabha Maruvada
% Text title            : Paduka Panchakam by Shiva
% File name             : pAdukApanchakamshivoktam.itx
% itxtitle              : pAdukApanchakaM shivoktam
% engtitle              : pAdukApanchakamshivoktam
% Category              : deities_misc, gurudev, panchaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Prabha Maruvada pvmaruvada at gmail.com
% Proofread by          : Prabha Maruvada
% Indexextra            : (Scan, variation)
% Latest update         : May 8, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org