श्रीपरमगुरुप्रभुवराष्टकम्

श्रीपरमगुरुप्रभुवराष्टकम्

प्रपन्नजननीवृति ज्वलति संसृतिर्ज्वालया यदीयनयनोदितातुलकृपातिवृष्टिर्द्रुतम् । विधूय दवथुं करोत्यमलभक्तिवाप्यौचितीं स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ १॥ यदास्यकमलोदिता व्रजभुवो महिम्नां ततिः श्रुता बत विसर्जयेत्पतिकलत्रपुत्रालयान् । कलिन्दतनयातटी वनकुटीरवासं नयेत् स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ २॥ व्रजाम्बुजदृशां कथं भवति भावभूमा कथं भवेदनुगतिः कथं किमिह साधनं कोऽधिकृत् । इति स्फुटमवैति को यदुपदेशभाग्यं विना स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ३॥ तपस्वियतिकर्मिणां सदसि तार्किकानां तथा प्रतिस्वमतवैदुषीप्रकटनोढगर्वश्रियाम् । विराजति रविर्यथा तमसि यः स्वभक्त्योजसा स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ४॥ किमद्य परिधास्यते किमथ भोज्यते राधया समं मदनमोहनो मदनकोटिनिमज्जितः । इतीष्टवरिवस्यया नयति योऽष्टयामान् सदा स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ५॥ मृदङ्गकरतालिकामधुरकीर्तने नर्तयन् जनान् सुकृतिनो नटन् स्वयमपि प्रमोदाम्बुधौ । निमज्जति दृगम्बुभिःपुलकसङ्कुलःस्नाति यः स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ६॥ समं भगवतो जनैः प्रवरभक्तिशास्त्रोदितं रसं सुरसयन्मुहुः परिजनांश्च यः स्वादयन् । स्वशिष्यशतवेष्टितो जयति चक्रवर्त्याख्यया स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ७॥ स्थितिः सुरसरित्तटे मदनमोहनो जीवनं स्पृहा रसिकसङ्गमे चतुरिमा जनोद्धारणे । घृणा विषयिषु क्षमा झटिति यस्य चानुव्रजे स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ८॥ इदं प्रभुवराष्टकं पठति यस्तदीयो जन- स्तदङ्घ्रिकमलेष्टधीः स खलु रङ्गवत्प्रेमभाक् । विलासभृतमञ्जुल्याल्यतिकृपैकपात्रीभवन् निकुञ्जनिलयाधिपावचिरमेव तौ सेवते ॥ ९॥ इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीश्रीपरमगुरुप्रभुवराष्टकं सम्पूर्णम् ।
% Text title            : paramaguruprabhuvarAShTakam
% File name             : paramaguruprabhuvarAShTakam.itx
% itxtitle              : paramaguruprabhuvarAShTakam (vishvanAthachakravartin Thakkuravirachitam)
% engtitle              : paramaguruprabhuvarAShTakam by vishvanAthachakravartin
% Category              : deities_misc, gurudev, aShTaka, vishvanAthachakravartina, stavAmRRitalaharI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Meaning)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org