पुण्योदयप्रशस्त्यष्टकम्

पुण्योदयप्रशस्त्यष्टकम्

पुण्यमूर्तिः पुण्यचेताः पुण्यधीः पुण्यवाङ्महाः । पुण्यकर्मा पुण्यशर्मा श्रीपुण्यविजयो मुनिः ॥ १॥ निसर्गवत्सलो धीरो विशालहृदयस्तथा । परोपकारप्रवणो नम्नसौम्यस्वभावभाक् ॥ २॥ उदात्तचिन्तनो दीप्रप्रज्ञो वाचंयमस्तथा । निर्भीकः सत्यसामर्थ्यप्रभाप्रसृमरोदयः ॥ ३॥ जैन-वैदिक-बौद्धानां शास्त्रेषु सुविशारदः । सम्माननीयो विदुषां विद्यासंस्थेव जङ्गमा ॥ ४॥ यदीयो व्यवसायश्च मुख्यरूपेण वर्तते । श्रेष्ठपद्धतितः प्राच्यशास्त्राणां परिशोधनम् ॥ ५॥ बहुप्राचीनशास्त्राढ्यभाण्डागारावलोकनम् । कृत्वा श्रमेण योऽकार्षीत् तेषामुद्धारमुत्तमम् ॥ ६॥ महामेधाविना येन प्राचीना बहुगौरवाः । ग्रन्थाः सम्पादिताः सन्ति विद्वदान्दकारिणः ॥ ७॥ विद्यासङ्गपरायणो मुनिपदालङ्कारभूतक्रियः श्रेष्ठाचारविचारपूतविकसद्वैदुष्यनिष्पादितम् । भव्यश्लोकमनल्पधाममहिमा विभ्रन्महासात्त्विको जीयाद् विश्वजनाय पुण्यविजयः पुण्यप्रकाशं दिशन् ॥ ८॥ इति मुनि न्यायविजयविरचितं पुण्योदयप्रशस्त्यष्टकं समाप्तम् । Encoded and proofread by P. Jayaraman vyshupjr at gmail.com, NA
% Text title            : Punyodayaprashasti Ashtakam
% File name             : puNyodayaprashastI.itx
% itxtitle              : puNyodayaprashastyaShTakam (nyAyavijayamunivirachitam)
% engtitle              : puNyodayaprashastI Ashtakam
% Category              : deities_misc, gurudev, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : nyAyavijayamuni
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : P. Jayaraman vyshupjr at gmail.com
% Proofread by          : P. Jayaraman vyshupjr at gmail.com, NA
% Acknowledge-Permission: https://stotra.wordpress.com
% Latest update         : March 2, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org