श्रीराघवेन्द्र आपत्परिहरणस्तोत्रम्

श्रीराघवेन्द्र आपत्परिहरणस्तोत्रम्

श्रीकामुकाय बहुशोकाय तत्सुखमभीकाशु यच्छसि हि भो लोकाय तद्दुरितपाकाप्त पङ्गुजडमूकादिभावहरण । श्रीराघवेन्द्रपदवीर्यादिभोगभवघोराघमाशु हर भो दारात्मजादिभववाराशिसम्भवदपारापदः शमय भोः ॥ १॥ राजादि भक्तजन पूजालसत्पदपयोजाम्बुबिन्दुरपि बीजायते सुविधिभुजाय दूननृषु ते जागरूककरुणः । श्रीराघवेन्द्रपदवर्यादिभोगभवघोराघमाशु हर भोः दारात्मजादिभववाराशिसम्भवदपारापदः शमय भोः ॥ २॥ घोटीमदेभवरशाटीविराजिनृपकोटीशिरोविधृत- कोटीररत्नपरिपाटीभृशारुणितपाटीरपादुक विभो । श्रीराघवेन्द्रपदवीर्यादिभोगभवघोराघमाशु हर भोः दारात्मजादिभववाराशिसम्भवदपापापदः शमय भोः ॥ ३॥ वेदादिदूषककुवादादराध्य सुमोदावदाहकमहा- दावदोषविधुरे दानवद्विषि ममादाय धेहि हृदयम् । श्रीराघवेन्द्रपदवीर्यादिभोगभवघोराघमाशु हर भोः दारात्मजादि भववाराशि सम्भवदपारापदः शमय भोः ॥ ४॥ द्राक्षामधुक्षरण शैक्षाकरामल कटाक्षावलोकत उत तत्क्षामतां हरसि भैक्षाटकस्य भुवि लक्षाधिकस्य सपदि । श्रीराघवेन्द्र पदवरीयादि भोगभव घोराघमाशु हर भोः धारात्मजादि भववाराशै सम्भवदपारापदः शमयो भोः ॥ ५॥ यानादिसम्पदमनूनामवाप्तुमहमानायि पूर्वसृकृ तेनाग्र्यते पदमतोऽनादि दुर्दुरितमानाशयाशु ममभोः । श्रीराघवेन्द्र पदवीर्यादि भोगभव घोराघमाशु हर भोः दारात्मजादि भववाराशि सम्भवदपारापदः शमय भोः ॥ ६॥ नागारिवाहपदयोगादरामितदागारदारधन भोगावनाप्तुमनुरागत तवाभिमतिवेगादुपैमि सुखदम् । श्रीराघवेन्द्र पदवीर्यादि भोगभव घाराघमाशु हर भोः दारात्मजादि भववाराशि सम्भवदपारापदः शमय भोः ॥ ७॥ मन्त्रालयस्य तव मन्त्रादिजप्तुररिमन्त्रादि संहतित तन्त्राभवत्यखिलतन्त्र्याधिकेष्वपरतन्त्रावमामुपगतम् । श्रीराघवेन्द्र पदवीर्यादि भोगभव घोराघमाशु हर भोः दारात्मजादि भववाराति सम्भवदपारापदः शमय भोः ॥ ८॥ कृष्णावधूतकृतमिष्टार्थदानचणमष्टार्थमन्त्र परि पुष्टातुलस्तमवकष्टावह शुभमरिष्टाहरं पठतियः । श्रीराघवेन्द्र पदवीर्यादि भोगभव घोराघमाशु हर भोः दारात्मजादि भववाराशिसम्भवदपारापदः शमय भोः ॥ ९॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले आपत्परिहरणस्तोत्रम् नाम द्वितीयोऽध्यायः सम्पूर्णः । Proofread by Gopalakrishnan, PSA Easwaran
% Text title            : Shri Raghavendra Apatpariharana Stotram
% File name             : rAghavendraApatpariharaNastotram.itx
% itxtitle              : rAghavendra ApatpariharaNastotram (kRiShNa avadhUtapaNDitavirachitam)
% engtitle              : rAghavendra ApatpariharaNastotram
% Category              : deities_misc, gurudev, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Krishna Avadhutapandita Vedavyasacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan, PSA Easwaran
% Description/comments  : from Raghavendra Tantram
% Indexextra            : (Kannada 1, 2, Author, Video)
% Latest update         : December 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org