श्रीराघवेन्द्र अभयप्रदानम्

श्रीराघवेन्द्र अभयप्रदानम्

या कृता द्वादशाध्यायी गुरुराजस्तुतिर्मया । गुरुराजाज्ञया सैव दशध्यायी विरच्यते ॥ ॥ अभयप्रदानं नाम प्रथमोऽध्यायः ॥ श्रितानां स्वपादं मनोऽभीष्टदाने सुरद्रुप्रमोद प्रहादि प्रभाव । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ १॥ रजोहीन ते हीनपादाम्बुजातं प्रसन्नः प्रयाति प्रकृष्टप्रमोदम् । प्रपन्नः प्रयाति अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ २॥ घनानन्द ते पादपद्मं प्रविन्दन् अनन्दोऽप्यमन्दं सदानन्दमेति । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ३॥ वदान्यो वदान्यो वदान्यास्ति कस्त्वां ततोऽहं यते हन्त ते पादमाप्तः । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ४॥ दयालो दयालो दयालो दयालो दयां कुर्वमोघां पदं ते प्रपद्ये । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ५॥ यथाशक्ति पादस्तुतिं तेऽप्पणार्य प्रगीतां पठन्तः प्रमोदं भजन्ति । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ६॥ न जानामि ते पादसेवाविधानं यथाशक्ति किन्तु स्वयं स्तौमि नौमि । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ७॥ महापद्विनाशाय ते पादरेणुः प्रभुः स्यादतस्त्वां विपन्नोऽहमाप्तः । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्यातु हस्तं निधेहि ॥ ८॥ भुजङ्गे भुजङ्गेन कृष्णावधूतेन गीतं सुगीतेन लोके पठेद्यः । अव त्वं सदा श्रीगुरो राघवेन्द्र प्रभो मे शिरस्याशु हस्तं निधेहि ॥ ९॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले अभयप्रदानं नाम प्रथमोऽध्यायः सम्पूर्णः । Proofread by Gopalakrishnan, PSA Easwaran
% Text title            : Shri Raghavendra Abhayapradanam
% File name             : rAghavendraabhayapradAnam.itx
% itxtitle              : rAghavendraabhayapradAnam (kRiShNa avadhUtapaNDitavirachitam)
% engtitle              : rAghavendraabhayapradAnam
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Krishna Avadhutapandita Vedavyasacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan, PSA Easwaran
% Description/comments  : from Raghavendra Tantram
% Indexextra            : (Kannada 1, 2, Author, Video)
% Latest update         : December 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org