श्रीराघवेन्द्रगुरुराजस्तवराजः

श्रीराघवेन्द्रगुरुराजस्तवराजः

अथ कृष्णावधूतोऽहं गुरुराजप्रियः सुतः । वक्ष्ये मयि पितुस्तस्य कृपां सर्वातिशायिनीम् ॥ १॥ यद्यप्येतन्न प्रकाश्यं रहस्यं विस्मयप्रदम् । तथापि वक्ष्ये ग्रन्धेऽस्मिन् प्रत्ययार्थं तदाज्ञया ॥ २॥ कदाचिद्बन्धु-दारिद्र्य-ऋण-राजादि पीडितः । भृशं शोचन् गुरुं ध्यायन् न स्वाप्स्वं कलुषाशयः ॥ ३॥ ततः सूर्योदये काले स्वप्ने कोऽपि यतीश्वरः । आकटीर्जानुपर्यन्तं ऋद्धकाषायवस्त्रवान् ॥ ४॥ तुलसी मणि मालाभ्यां शोभितेन विवाससा । विशालवक्षसा तैलस्निग्धश्यामलवर्चसा ॥ ५॥ अप्रावृतेन शिरसा पादुकाभ्यां च राजतः । शिष्येणानुगतः पश्चात् जलपात्रधरेण च ॥ ६॥ वेगादागत्य मां हस्ते गृहीत्वान्तरुपागतः । शिष्यस्तु द्वार एवासीदुपाविशदसौ गुरुः ॥ ७॥ अथ मां प्राणिनं सन्तं वत्सेत्यामन्त्र्य सोऽब्रवीत् । प्रदर्शयंस्ताम्रपत्रं लिखितं नागराक्षरैः ॥ ८॥ आत्मेत्येव परं देवमुपास्व हरिमव्ययम् । प्राणस्येदं वशे सर्वं प्राणः परवशे स्थितः ॥ ९॥ विष्वक्सेनः वायुपुत्रः प्रह्लादः प्रथमो मतः । विभीषणोऽथ बाह्लीको व्यासोऽहं सत्यसन्धकः ॥ १० ॥ संहतप्रहतौ सन्धिप्रसन्धी सोमिकोर्मिकौ । अप्पणाचार्यकृष्णौ च सेवकौ मे युगक्रमात् ॥ ११॥ मय्यधिष्ठाय ते भारं समन्मन्त्राद्युपासनम् । ग्रन्थं कमपि कर्तुं त्वं प्रारभस्व भयं न ते ॥ १२॥ योग्यतामनुसृत्याहमयोग्येच्छां निवारयन् । विपत्तीः परिहृत्या ते सुखं दास्यामि पुत्रक ॥ १३॥ ओमित्युक्त्वा यतिस्तच्च ताम्रपत्रं तथाक्षतान् । दत्वा मह्यमदृश्योऽभूत् प्रबुद्धोऽहं ततः क्षणात् ॥ १४॥ अपश्यं शिरसः स्थाने साक्षतां ताम्रपत्रिकाम् । शान्तः शोकस्तदा मेऽभूदासारैः पादपो यथा ॥ १५॥ चित्तं प्रसन्नमभवद्यथाम्भः कुम्भजोदयात् । ततः श्रीराघवेन्द्रार्यगुरुं मोदादपूजयम् ॥ १६॥ आरिरम्भयिषुर्ग्रन्थं राघवेन्द्रार्यतन्त्रकम् । अस्तौषं स्तवराजेन भक्त्युन्मादभ्रमन्मनाः ॥ १७॥ श्रीराघवेन्द्रार्य पिता त्वमेव त्वमेव मे सद्गतिहेतुभूतः । इमं च शोकं मम नाशयाशु क्षमस्व मे सर्वमहापराधम् ॥ १८॥ कल्यावेशेन कलुषं विषयासक्तचेतसम् । स्नानसन्ध्यादिभिर्हीनं भक्तिहीनं हरौ गुरौ ॥ १९॥ साधूनां सङ्गरहितं दुष्टानां सङ्गते स्थितम् । दुर्मार्गे सर्वदा सन्तं राघवेन्द्रार्य रक्ष माम् ॥ २०॥ रक्षणीयमरक्षन्तं रक्षणानर्हरक्षकम् । दाक्षिण्यादर्थलोभाद्वा दुर्व्यापारं सुवञ्चकम् ॥ २१॥ यन्त्रबद्धपशुप्रायं भ्रममाणं कुयोनिषु । अनालम्बनमत्यार्तं राघवेन्द्रार्य रक्ष माम् ॥ २२॥ जन्ममृत्युजराव्याधिपीडितश्च स्वकर्मभुक् । दारिद्र्यमतितीर्षश्च संसारव्यसनातुरः ॥ २३॥ दातुं भोक्तुं महालुब्धी वैभवेऽपि कदन्नभुक् । परान्नपरितुष्टोऽहं राघवेन्द्रार्य रक्ष माम् ॥ २४॥ क्षणशः कणशोऽप्यर्थं सङ्गृह्य च पिशाचवत् । रक्षन्नदाता चाभोक्ता दुर्मुखो दुरहङ्कृतिः॥ २५॥ पुत्रपत्नीगृहाद्येषु सक्तोऽहं भर्त्सितोऽपि तैः । कर्मज्ञानेन्द्रियैः पापी गुरुराजानुरक्ष माम् ॥ २६॥ गुरुवार्ये पुराणादावनादरणशालिनः । त्वद्भक्तान् विष्णुभक्तांश्चाप्यवज्ञातुश्च सज्जनान् ॥ २७॥ स्वमाहात्म्यप्रकाशार्थमत्यन्तानृतभाषिणः । गुरुब्राह्मणदेवानां पूजां दम्भेन कुर्वतः ॥ २८॥ अपराधाननेकान् मे क्षमस्व मयि वत्सलः पञ्चयज्ञाद्यकरणादतिथीनामुपेक्षणात् ॥ २९॥ श्रौतस्मार्ताग्निराहित्याद् अमाश्राद्धाद्वभावतः । हव्यकव्यादि लोपाच्च पङ्क्तिभेदाच्च पातकात् ॥ ३०॥ अभक्ष्यभक्षणाच्छादि पात्रापात्राविवेचनात् । वर्णोक्ताचारराहित्याद्राघवेन्द्रार्य रक्ष माम् ॥ ३१॥ नीचसेवालेख्यवृत्ति माढापत्यादि जीवनात् । असत्सु पक्षपाताच्च पौरोहित्यात् दुरन्नतः ॥ ३२॥ दिवा-सन्ध्यारजः श्राद्ध-पर्वादिषु वधूरतेःल् ऋतौ पत्न्यनुगमनात् पातकाद्रक्ष मां गुरो ॥ ३३॥ कन्यागोऽजादिमहिषीघृततैलादि विक्रयात् । एकादश्यन्ननिघसाद्द्वादश्युल्लङ्घनादपि ॥ ३४॥ दिवास्वापात्परस्त्रीणां विधवानां च सङ्गतः । पत्नीसुतादिनिर्व्यजत्यागात् ताताव मां गुरो ॥ ३५॥ परस्त्रीगणिकादीनां पुरुषस्यानुकूलनात् । हिंसनाद्गोद्विजस्त्रीणां जारगर्भनिपातनात् ॥ ३६॥ नरस्तुतिर्द्यूतचौर्याद्भार्यापण्येन जीवनात् । जारजानां स्वपुत्राणां लालनाच्चाव मां गुरो ॥ ३७॥ विषाग्निशस्त्रपाषाणगलबन्धाभिचारकैः । हिंसनोच्चाटनाद्बन्धुमातापित्रादिवर्जनात् ॥ ३८॥ स्वस्रादिदूषणात् पत्नीपतिविद्वेषवश्यतः । मित्रभित् कूटसाक्षित्वाद्राघवेन्द्रार्य रक्ष माम् ॥ ३९॥ ज्ञात्वापि जारिणीं पत्नीं तया सङ्गम्य लोभतः । वंशाधःपातनात् तस्यामपत्योत्पादनादपि ॥ ४०॥ परस्व-परपत्नीनां बलादनुभवादपि । ऋणापहरणाच्चापि मामुद्धर कृपानिधे ॥ ४१॥ इत्यादि बहुपापौघात् ज्ञात्वाऽज्ञात्वा कृतादपि । तात श्रीराघवेन्द्रार्य परिपालय मां सुतम् ॥ ४२॥ पापिनामग्रगण्योऽहं दयालूनां त्वमग्रणीः । त्वां विना न हि जानेऽन्यं ममाद्योद्धारकारणम् ॥ ४३॥ श्रीराघवेन्द्र गुरुराज कृपासमुद्र कारुण्यपूर्णकरुणाजलधे कृपाब्धे । भक्तानुकम्पितमनो दयापयोधे- ऽनुक्रोशसान्द्र करुणालय मां प्रपाहि ॥ ४४॥ इति कृष्णावधूतेन गुरुपादानुजीविना । स्तवराजमिमं प्रोक्तं रहस्यं पापनाशकम् ॥ ४५॥ पठतां सर्वपापानि नश्यन्त्येव न संशयः । इदं दत्तवरस्तोत्रं गुरुराजेन सादृतम् ॥ ४६॥ प्रगोप्तव्यं प्रयत्नेन दद्याच्छ्रद्धालवे गुरौ । अभक्ताय न दातव्यं कलिदोषनिवारकम् ॥ ४७॥ दिनं वा सकृदप्येतत् पठतां योग्यतामनु अनाचाररतानां वा वर्तते पितृवद्गुरुः ॥ ४८॥ बालोऽसत्यं वदति पितरं स्वापराधेऽपि धार्ष्ट्या तात त्वं मेऽवद इदमतोऽकार्षमेतत्तथेति ॥ ४९॥ श्रुत्वा तातस्तनयवचनं प्रेमतो मोदते हि । त्वं मोदेथाः शिशुवचसि मे राघवेन्द्रार्य तात ॥ ५०॥ गुरुराज पिता मे कृपावानिति निश्चित्य मयोद्धतं व्यचारि । त्वदनन्यगतीर्ममापराधान् सुतवात्सल्यमुपागतः क्षमस्व ॥ ५१॥ इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे प्रत्यक्षसिद्धिप्रदे रहस्योपाख्याने गुरुराजस्तवराजो नाम पञ्चदशपटलः । Proofread by Gopalakrishnan, PSA Easwaran
% Text title            : Shri Raghavendra Gururajastavaraja
% File name             : rAghavendragururAjastavarAjaH.itx
% itxtitle              : rAghavendragururAjastavarAjaH (kRiShNa avadhUtapaNDitavirachitaH)
% engtitle              : rAghavendragururAjastavarAjaH
% Category              : deities_misc, gurudev, stavarAja
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Krishna Avadhutapandita Vedavyasacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan, PSA Easwaran
% Description/comments  : from Raghavendra Tantram
% Indexextra            : (Kannada 1, 2, Author, Video)
% Latest update         : December 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org