श्रीरामानन्दपञ्चकम्

श्रीरामानन्दपञ्चकम्

सन्मुक्तेः पथदर्शकं कुमतिहृत्प्रस्थानभाष्यस्त्रिभिः काषायाम्बरधारिणं वरतमैर्दण्डैस्त्रिभिर्मण्डितम् । योगीन्द्रैर्वसुधाधिपैश्च विबुधैः संसेवितं मुक्तिदं रामानन्दजगद्गुरुं हितकरं वन्दे यतीनां पतिम् ॥ १॥ श्रीमद्भक्तिमहापयोनिधिसुधासिद्धौषधिस्वादकं श्रीसीतारघुनाथभक्तिवरदं तापत्रयोन्मूलकम् । वेदानामथ वञ्चनाभयहरं वेदानुसन्धायकं रामानन्दजगद्गुरुं हितकरं वन्दे यतीनां पतिम् ॥ २॥ श्रौतस्मार्तवचःसमन्वितविशिष्टाद्वैतसिद्धान्तदं पन्थानं परिपन्थिनां श्रुतिधिया रुद्ध्वा महानन्ददम् । संसारव्यसनापसारणमहायागे सदा दीक्षितं रामानन्दजगद्गुरुं हितकरं वन्दे यतीनां पतिम् ॥ ३॥ वादे वैदिकवादिनं विजयिनं वादीभपञ्चाननं सिद्धेन्द्रैः परिपूजितं सुखकरं सिद्धिप्रदं सात्त्विकम् । रामोपासनदायकं मुनिवरं रामावतारं विभुं रामानन्दजगद्गुरुं हितकरं वन्दे यतीनां पतिम् ॥ ४॥ श्रीमद्वैष्णवधर्मवारिजरविं वैराग्यपाथोनिधिं श्रीरामायणतत्त्वविच्छ्रुतिनुतश्रीराममन्त्रप्रदम् । धर्माचार्यशिरोमणिं गुणनिधिं भक्तप्रियं धार्मिकं रामानन्दजगद्गुरुं हितकरं वन्दे यतीनां पतिम् ॥ ५॥ वैष्णवभाष्यकारश्रीवैष्णवाचार्यनिर्मितम् । पञ्चकं भवतादेतत् सर्वकल्याणकारकम् ॥ इति स्वामी श्रीवैष्णवाचार्यप्रणीतं श्रीरामानन्दपञ्चकं सम्पूर्णम् । Encoded and proofread by Akash Pandeya
% Text title            : Ramananda Panchakam
% File name             : rAmAnandapanchakam.itx
% itxtitle              : rAmAnandapanchakam (shrIvaiShNavAchAryapraNItam)
% engtitle              : rAmAnandapanchakam
% Category              : deities_misc, gurudev, panchaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Vaishnavacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Akash Pandeya
% Latest update         : October 25, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org