श्रीरामकृष्णाष्टकम्

श्रीरामकृष्णाष्टकम्

भूदेव वंशं जनुषा विमण्डयन् भूलोक दुःखं मनसा विचिन्तयन् । भूभारहाराय समागतः स्वयं भू भारते यः किल भक्त सज्जनैः ॥ १॥ हन्तोदितः श्यामवनानि वेष्टिते पर्णोटजे बङ्ग भुविच्छलेन यः । निर्मुक्तलक्ष्मेव महीसुधाकरः प्राह्लादयन् विश्वमनिन्द्यधामभिः ॥ २॥ वक्तारविन्दान्मकरन्दसुन्दरै- र्निस्यन्दिभिर्वागमृतैर्निरन्तरम् । तापत्रयेणाभिहतान्स्तपस्विनः सञ्जीवयन् प्रेम भरेण यः स्थितः ॥ ३॥ ब्रह्मैव भो जीवजगत् स्वरूपकं लीलामयेनेदमहो प्रपञ्चितम् । सेवा ततः सन्त तमेव देहिनां कार्या जनैः प्राह यमेवमात्मवित् ॥ ४॥ विज्ञान-कर्माख्यसुदुर्ग कूलयो- र्मध्ये सुगं भक्तिनदी पथं मुदा । यो नारदाद्यैर्बहुधाप्युदीरितं ब्रह्माब्धिलाभाय जनान् समादिशत् ॥ ५॥ यः कामिनी काञ्चन सङ्ग वर्जितः कृच्छ्रव्रतः शान्त उदार दर्शनः । आदर्शमात्मोपमया भुवि स्थिरं प्रादर्शयत् वैषयिकान् नरोत्तमः ॥ ६॥ धर्मांश्चरित्वा विविधान् समन्वयं दृष्ट्वा च तेषां विषमैः स्वसाधनैः । सर्वैकगम्यां प्रकृतिं पुरातनीं योऽप्याह शक्तिं परमार्थकोविदः ॥ ७॥ आजन्मब्रह्मचारी शिशुरिव सततं स्निग्ध हास्योज्ज्वल श्री- र्मूर्तः कारुण्यराशिः कुसुममिव शुचिः सद्गुरुर्वीतमानः । आत्मारामो मनोज्ञः परम इति पुनर्हंससंज्ञः स शिष्यैः साक्षाच्छ्रीरामकृष्णः प्रदिशतु भगवान् रामकृष्णः शुभं नः ॥ ८॥ दुर्गादासग्रन्थितोऽयं हारावलीव योषिताम् । श्रीरामकृष्ण-भक्तानां कण्ठे लगतु सर्वदा ॥ ९॥ ॐ श्रीरामकृष्णार्पणमस्तु । ॐ तत्सत् । इति श्रीदुर्गादासगोस्वामी काव्यव्याकरणतीर्थ, साहित्यशास्त्रीविरचितं ``श्रीरामकृष्णाष्टकं'' सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Ramakrishna Ashtakam
% File name             : rAmakRRiShNAShTakam3.itx
% itxtitle              : rAmakRiShNAShTakam 3 (durgAdAsagosvAmIvirachitam bhUdeva vaMshaM januShA vimaNDayan)
% engtitle              : rAmakRiShNAShTakam 3
% Category              : deities_misc, gurudev, rAmakRiShNa, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Durgadasa Goswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org