श्रीरामकृष्णभुजङ्गम्

श्रीरामकृष्णभुजङ्गम्

सदाकारमोङ्कार मन्त्रैकसारं सदानिर्विकारं चिदानन्दपूरम् । अणोरप्यणुं सर्वधीसाक्षिभूतं गुरूणां गुरुं भावये रामकृष्णम् ॥ १॥ युगेऽस्मिन् कलो सङ्कुचत्सारतत्त्वं समुल्लासयन् लोकपद्माकरं यः । प्रभो ! कर्मसाक्षीव साक्षाद्बभूव प्रभाप्रोज्ज्वलं तं भजे रामकृष्णम् ॥ २॥ भृशं कामिनीं काञ्चनं किञ्चनाप्य- स्पृशन् सुप्तिकालेऽपि योऽभूदसङ्गः । अतिश्लाघ्यवैराग्य सौभाग्यमूर्तिं भवच्छेदिनं तं भजे रामकृष्णम् ॥ ३॥ जटां वक्त्र वैराग्यलक्ष्मीकचाभा- -मुरोलम्बितश्मश्रुमालां वहन्तम् । लसद्-भ्रूयुगान्तः स्फुरद्भाव-दृष्टि- प्रमृष्ट प्रपञ्चं भजे रामकृष्णम् ॥ ४॥ यथान्तर्बहिर्निर्विकारस्वभाव- स्फुटाशंसदन्तद्युति द्योतिवक्त्रम् । समस्तप्रकृत्यन्तिमस्थस्वलीला- समाकृष्टविश्वं भजे रामकृष्णम् ॥ ५॥ द्रुतस्वर्णसावर्ण्य भृद्रम्यगात्रो- -पवीतीकृतस्वच्छ दिव्योत्तरीयम् । महापीनवक्षो भुजाभारकिञ्चित्- -समाकुञ्चिताङ्गं भजे रामकृष्णम् ॥ ६॥ वसानं सुधाशुभ्रवस्त्रं सुगात्रं स्फुरच्चारुपद्मासनस्थं पवित्रम् । विशालाङ्कविन्यस्त विश्वैकरक्षा- -विधानाञ्जलिं तं भजे रामकृष्णम् ॥ ७॥ ``अहं सर्वसाक्षीमहाहंसयोगी'' त्यहो निर्विकल्पे समाधौ जगत्याम् । परं पामराणामपि व्यञ्जयन्तं भ्रमं मार्जयन्तं भजे रामकृष्णम् ॥ ८॥ जगत् सृष्टिरक्षालयस्वैरलीला- महावीर्यमैश्वर्यसम्पत्समृद्धम् । भवतप्तभक्तावनैकप्रवीणं पुराणं पुमांसं भजे रामकृष्णम् ॥ ९॥ पुरा येन तत्त्वं वसिष्ठाद्गृहीतं पुनः पाण्डुपुत्राय योऽदात्तदेव । स रामश्च कृष्णश्च तत्तत्त्वमूर्त्या ग्रहीत् साम्प्रतं रामकृष्णावतारम् ॥ १०॥ पुरा रावणादीन् यया चेदिपादीन् रुषा प्रावधीस्त्वं तथाऽस्मिन्युगेऽपि । महामौढ्यरुढोद्भताधर्मदार्ढ्यं समुत्पाट्य धर्मप्रतिष्ठां करोषि ॥ ११॥ जय श्रीपते ! सर्वलोकेश ! विष्णो, जय क्षीरवाराशिशायिन् ! कृपालो ! । जय श्री वराहाकृते ! श्री नृसिंह ! प्रभो ! भारतोद्धारका ! ब्रह्ममूर्ते ॥ १२॥ विवेको-दितानन्दमन्दाकिनी यत् पदाब्जोद्भवा सर्वलोकान् पुनाति । कुधीभिर्दुरापं कृपापूर्ण रूपं तमीशं वितृष्णं भजे रामकृष्णम् ॥ १३॥ महाभक्तिसेव्यं महायोगभाव्यं महाज्ञानगम्यं चिदानन्दरम्यम् । अवर्ण्यं वरेण्यं महैश्वर्यपूर्णं भजे रामकृष्णं भजे रामकृष्णम् ॥ १४॥ इति महाकविना कुट्टमत्तुकुन्नीयूरुकुञ्जूकृष्णकुरूप नामकेन विरचितं ``रामकृष्णभुजङ्गम्'' सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Ramakrishna bhujangam
% File name             : rAmakRRiShNabhujangam.itx
% itxtitle              : rAmakRiShNabhujaNgam (kuTTamattukunnIyUrukunjUkRiShNakurUpavirachitam)
% engtitle              : rAmakRiShNabhujangam
% Category              : deities_misc, gurudev, rAmakRiShNa, bhujanga
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Kuttamattukunniyuru Kunjukishna Kurupa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org