श्रीरामकृष्णस्तोत्रम्

श्रीरामकृष्णस्तोत्रम्

ओङ्कार ज्ञान-वेद्यो यः सच्चिदानन्द-मूर्तिकः ब्रह्माम्भोधि-समुद्भूत तरङ्गो वेद विग्रहः । भेद-द्वन्द्व-गुणातीतो माया-धृत-कलेवरः चरण-प्रणताय मे विदधातु शिवं सदा ॥ १॥ न-लिन-नयन-नाथं चानुकम्पाधिवासं निखिल-नर-शरण्यं दीनबन्धुं दयालुम् । निरवधि विनतानां दुःखनाशे नियुक्तं भव-जलनिधिपोतं नौमि नित्यमनन्तम् ॥ २॥ मोह-मेघ-समाच्छन्न-मानसाकाश-भास्करः! कल्मष-तमसाच्छन्न-रजन्याश्चन्द्रमाश्च यः । हरति करुणा यस्य सकलं दुष्कृतं कृत- मविरत-कृपाराशिर्वृष्टोऽस्तु तस्य मे सदा ॥ ३॥ भ-वति च भव-भङ्गो भावतो यस्य नित्यं भव-विधि-सुर सङ्घाः यस्य वै मूर्ति-भेदाः । भुवन-भवन-बीजं यत्र सर्वं समुप्तं भवतु हि मम तस्मिन् भावनं सर्वदैव ॥ ४॥ ग-गन-सदृशमीशं वाङ्मनोबुद्ध्यगम्यं गिरिवर-हिमराज-सन्निभं धैर्य-वासम् । सकल-भुवन-संस्थं वारिनाथ-प्रशान्तं धृत-नरहित-कायं सततं संस्मरामि ॥ ५॥ व-हति वपुषि विश्वं विस्तरं वीर्ययोनि- र्धरति विमल-वेशं दीन-सन्तान-जन्यम् । विषम-विषय-बाण-प्रोज्झितं भक्तिपूतं चरण-शरणमेवं मानसं मे प्रयातु ॥ ६॥ ते-जोभिरस्पष्ट-दिगन्तमाप्तं भास्वद् विभाषा जगदन्तमाप्तम् । ज्योतिर्निवासं चरणान्तमाप्तं मुहुर्मनो ध्यान-निमग्नमस्तु ॥ ७॥ रा-शौ कृपावारिनिधेर्जलस्य स्नातो विशुद्धो विमलान्तरात्मा । पिबामि रूपामृतमेव सम्यक् भक्त्यञ्जनाभृन्नयनस्तु देव ॥ ८॥ म-नुष्य-देवेन्द्र-प्रसेव्यमानं तापत्रयोन्मूलनमिष्टमीड्यम् । उद्वेजितः सन् जनिमृत्यु जालैः पादारविन्दं शरणं प्रपद्ये ॥ ९॥ कृ-तान्तक-त्रास -प्रणाशनास्त्रं समस्त -लोकस्य परायणं वै । संश‍ृत्य शान्ता हि भवन्तु सर्वे कृशानुवत्तावदतर्प्यकामाः ॥ १०॥ ष्णा-न्तं सुमिष्टं हि निरस्तपापं सन्दोह -सन्देह-विनाशमन्त्रः । त्वन्नाम सत्यं सुमहद्वरेण्यं विराजतां नित्य मुखाम्बुजे मे ॥ ११॥ य-स्यैव कारुण्यमजस्र धारं विज्ञप्तवद्धर्म-समन्वयं वै । योषिद्धनानां परिवर्जनञ्च तमेव वन्दे भुवि रामकृष्णम् ॥ १२॥ इति श्रीवामदेव भट्टाचार्य प्रणीतं ``श्रीरामकृष्णस्तोत्रम्'' सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Ramakrishna Stotram
% File name             : rAmakRRiShNastotram6.itx
% itxtitle              : rAmakRiShNastotram 6 (vAmadeva bhaTTAchAryapraNItam oNkAra jnAna-vedyo yaH)
% engtitle              : rAmakRiShNastotram 6
% Category              : deities_misc, gurudev, rAmakRiShNa, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Vamadeva Bhattacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org