श्रीरामकृष्णस्तोत्रम्

श्रीरामकृष्णस्तोत्रम्

लब्ध्वा पाश्चात्यशिक्षामगणितयुवका धर्महीना विमूढाः स्वैराचार प्रमत्ताः शुभमतिरहिता ध्वंसमार्गं गताश्च । तेषामुद्धारणार्थं भुवनविजयिनं मातृमन्त्रं ददानं वन्दे श्रीरामकृष्णं कलिकलुषहरं पावनं पुण्यराशिम् ॥ १॥ धर्मानैक्यात् पृथिव्यामजनि जनमनः स्वासुरी भेदबुद्धि- र्हिंसा-द्वेषोत्थदावानल-दहन भयव्याकुले सर्वलोके । ``सर्वे धर्माः समाना'' इति निजचरितैर्मयानवं दर्शयन्तं वन्दे श्रीरामकृष्णं हरिहरदयितं कालिका-लीनचित्तम् ॥ २॥ नाधीत्य ग्रन्थराजिं न च गुरुभवनं शिष्यरूपेण गत्वा वेदान्तातीत-तत्त्वं सुललित-वचनैर्हेलया कीर्तयन्तम् । ज्ञाने तुङ्गं महीध्रं शिशुमिव सरलं विश्वकल्याणमूर्तिं वन्दे श्रीरामकृष्णं द्विजकुलतिलकं निर्जरं मानवाख्यम् ॥ ३॥ बाल्यात् त्यागस्य मार्गे स्थिरमतिचलितं भोगमार्गञ्च हित्वा पश्यन्तं न प्रभेदं कमपि करधृते काञ्चने मृच्चये च । जित्वा जैवप्रवृर्त्तिं प्रकृतिसहचरं ब्रह्मचर्यं चरन्तं वन्दे श्रीरामकृष्णं जगति निरुपमं साधकेष्वग्रगण्यम् ॥ ४॥ जीवन्मुक्तं महान्तं विजित भव भयं शुद्धसत्त्व-स्वरूपं विश्वाराध्यं महिम्ना विजित रिपुचयं तापसं देव कान्तिम् । भक्तानामार्त्तिराशिं निजवरवपुषि स्वेच्छया धारयन्तं वन्दे श्रीरामकृष्णं शरणग-सदयं तापित-त्राणहेतुम् ॥ ५॥ श्यामाध्याने निमग्नं हसित रुदितयोर्लीलया दीप्यमानं ``मा ! मा ! मा ! मा !'' ब्रुवानं चरण-सरसिजे तन्मयं लुप्तसंज्ञम् । उद्गीते मातृमन्त्रे पुनरपि तरसा लब्ध संज्ञं सचेष्टं वन्दे श्रीरामकृष्णं स्मरहर-रुचिरं पूजितं सर्वलोकैः ॥ ६॥ ग्लानौ धर्मस्य पृथ्व्यां प्रभवति कलुषे पीड्यमाने च साधौ दुष्टानां शासनायावतरति भुवने विश्वराड् विश्वभूत्यै । यो रामो यो हि कृष्णः शमन-भयहरो मानव-त्राणकर्ता विश्वप्रेमावतारो धृतमनुजतनु रामकृष्णः स एव ॥ ७॥ जाह्नव्याः पुलिने पवित्र धरणौ श्री मन्दिरे शोभने घण्टा-शङ्ख-निनाद-नित्यमुखरे चोङ्कार-सन्दीपिते । दिव्ये धाम्नि दिने दिने च बहुभिः पुण्यार्थिभिः सेविते लीनं श्रीभवतारिणी-चरणयोः श्रीरामकृष्णं स्तुमः ॥ ८॥ इति श्रीकालीपदबन्द्योपाध्याय-विद्याविनोद-विरचितं ``श्रीश्रीरामकृष्णस्तोत्रम्'' सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Ramakrishna Stotram
% File name             : rAmakRRiShNastotram8.itx
% itxtitle              : rAmakRiShNastotram 8 (kAlIpadabandyopAdhyAya-vidyAvinoda\-virachitam labdhvA pAshchAtyashikShAmagaNitayuvakA)
% engtitle              : rAmakRiShNastotram 8
% Category              : deities_misc, gurudev, rAmakRiShNa, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Kalipada Bandyopadhyaya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org