श्रीरामकबीराचार्याष्टकम्

श्रीरामकबीराचार्याष्टकम्

रामानन्दयतीन्द्रस्य शिष्यं धर्मप्रवर्धकम् । वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥ आनन्दभाष्यसिद्धान्तवेदिनं जितवादिनम् । वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥ महात्मानं महासिद्धं सिद्धयोगीन्द्रसेवितम् । वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥ दयालुं राममन्त्रस्योपदेष्टारं तपोनिधिम् । वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥ लोकानां हितकर्त्तारं रामकीर्त्तनशिक्षया । वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥ सत्यादिधर्मवक्तारं दम्भिनां दम्भखण्डकम् । वन्दे रामकवीरार्यं द्वाराचार्यं जगदुरुम् ॥ ६॥ संस्काराणां च मालोर्ध्वपुण्ड्रादीनां च रक्षकम् । वन्दे रामकवीरार्यं द्वाराचार्यं जगद्गुरुम् ॥ ७॥ राममन्त्रादिकानां च रहस्यानां प्रबोधिनम् । वन्दे रामकवीरार्यं द्राराचार्यं जगद्गुरुम् ॥ ८॥ इति श्रीरामकबीराचार्याष्टकं सम्पूर्णम् । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Ramakabiracharya Ashtakam
% File name             : rAmakabIrAchAryAShTakam.itx
% itxtitle              : rAmakabIrAchAryAShTakam (chatuHsampradAya)
% engtitle              : rAmakabIrAchAryAShTakam
% Category              : deities_misc, rAmAnanda, aShTaka, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 8, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org