श्रीरामरङ्गिदेवाचार्याष्टकम्

श्रीरामरङ्गिदेवाचार्याष्टकम्

सम्पादकं च शिष्याणां संस्कारपञ्चकस्य हि । श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥ वेदान्तवेदिनं प्राज्ञं विशिष्टाद्वैतवादिनम् । श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥ रामभक्तिप्रदं सिद्धं सिद्धवृन्देन वन्दितम् । श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥ श्रीरामानन्दीयसिद्धान्तसिन्धुपूर्णविधुं बुधम् । श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥ तारकादिरहस्याणां रहस्यज्ञं तपोनिधिम् । श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥ श्रीमदानन्दभाष्याणां मर्मविच्छोकहारकम् । श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥ रामस्य कीर्त्तनासक्तं रामाराधनतत्परम् । श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ७॥ श्रीमद्वैष्णवधर्मस्य शिक्षकं चाथ रक्षकम् । श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ८॥ इति श्रीरामरङ्गिदेवाचार्याष्टकं सम्पूर्णम् । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Ramarangidevacharya Ashtakam
% File name             : rAmarangidevAchAryAShTakam.itx
% itxtitle              : rAmaraNgidevAchAryAShTakam (chatuHsampradAya)
% engtitle              : rAmarangidevAchAryAShTakam
% Category              : deities_misc, rAmAnanda, aShTaka, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 8, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org