श्रीरघुनाथदासगोस्वामिनः प्रार्थना

श्रीरघुनाथदासगोस्वामिनः प्रार्थना

प्रातः पीतपटे कुचोपरिरुषा घूर्णाभरे लोचने बिम्बौष्ठे पृथु वीक्षते जटिलया सन्दृश्यमाने मुहुः । वाचा युक्तिजुषा मृषा ललितया तां संप्रतार्य क्रुधा दृष्ट्वेमं हृदि भीषिता स्तुतवती राधा ध्रुवं पातु वः ॥ १॥ पीकपटुरववाद्यैर्भृङ्गझङ्कारगानईः स्फुरदतुलकुडुङ्गक्रोडरङ्गे सरङ्गम् । स्मरसदसि कृतोद्यन्नृत्यतः श्रान्तगात्रं व्रजनवयुवयुग्मं नर्तकं वीजयानि ॥ २॥ कुहूकण्ठीकण्ठादपि कमनकण्ठी मयि पुन- र्विशाखा गानस्यापि च रुचिरशिक्षां प्रणयतु । यथाहं तेनैतद्युवयुगलमुल्लास्य सगणा- ल्लभे रासे तस्मान्मणिप्रदकहारानिह मुहुः ॥ ३॥ कान्त्या निन्दन्तमुद्यजलधरनिचयं तप्तकार्तस्वभावं वासो बिभ्राणमीषत्स्मितरुचिरमुखाम्भोजमाकल्पिताङ्गम् । वामाङ्के राधिकां तां प्रथमरसकलाकेलिसौभाग्यमत्तं आलिङ्ग्यालापभङ्ग्या व्रजपतितनयं स्मेरयन्तं स्मरामि ॥ ४॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीरघुनाथदासगोस्वामिनः प्रार्थना समाप्ता ।
% Text title            : raghunAthadAsagosvAminaHprArthanA
% File name             : raghunAthadAsagosvAminaHprArthanA.itx
% itxtitle              : raghunAthadAsagosvAminaHprArthanA (raghunAthadAsagosvAmivirachitA)
% engtitle              : raghunAthadAsagosvAminaHprArthanA
% Category              : deities_misc, gurudev, raghunAthadAsagosvAmin, stavAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org