श्रीसारदानवकम्

श्रीसारदानवकम्

सर्व सौभाग्य-सन्दोहे ब्रह्मानन्द-पयस्विनि । रामकृष्णार्चिते शुद्धे सारदे त्वां नमाम्यहम् ॥ १॥ विवेकानन्दसन्ध्येयां क्षमारूपां तपस्विनीम् । सारदां दिव्यभूषां त्वां नारायणि स्मराम्यहम् ॥ २॥ माहेशि महदाराध्ये चित्प्रेमानन्दसम्प्रदे । सारदे जगतामाद्ये नारायणि नमोऽस्तुते ॥ ३॥ महापुरुषसंसेव्ये हंसेश्वरि सुमङ्गले । शिवानन्दप्रदे मातः सारदे त्वामहं भजे ॥ ४॥ सारदानन्दसम्पूज्ये वरेण्ये सारदायिके । प्रसन्नवदनाम्भोजे सारदे त्वां नतोऽस्म्यहम् ॥ ५॥ विमले कमले सीते शारदे सारदे शिवे । कलिकल्मषपापघ्ने कात्यायनि नमोऽस्तुते ॥ ६॥ यतिसङ्घसमाराध्ये यतिसङ्घ-सुहासिनि । तत्सङ्घत्राणदात्री त्वं सारदे त्वां नता वयम् ॥ ७॥ सारदे वरदे मातर्ब्रह्मशक्ति सनातनि । निष्कलङ्क-सुचरित्रं भक्तिमन्तं कुरुष्व माम् ॥ ८॥ सर्वोत्कृष्ट-गुणाधारे गुणाढ्ये सर्वसाधिके । शरण्ये सारदे दुर्गे नारायणि नमोऽस्तुते ॥ ९॥ (जय) नारायणि नमोऽस्तु ते, नारायणि नमोऽस्तु ते । नारायणि नमोऽस्तु ते, नारायणि नमोऽस्तु ते ॥ इति श्रीसारदानवकं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Sarada Navakam
% File name             : sAradAnavakam2.itx
% itxtitle              : sAradAnavakam 2 (sarva saubhAgyasandohe brahmAnandapayasvini)
% engtitle              : sAradAnavakam 2
% Category              : deities_misc, gurudev, rAmakRiShNa, nava
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 13, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org