श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम्

श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम्

(सदाशिवब्रह्मेन्द्रपञ्चरत्नम्) यत्सदशनमात्राद्भक्तिर्जाताप्यविद्धकर्णस्य । (भक्तिर्जाताऽप्यकर्णविद्धस्य) तत्सदशनमधुना कृत्वा नूनं कृतार्थोऽस्मि ॥ १॥ योऽनिशमात्मन्येव ह्यात्मानं सन्दधद्वीथ्याम् । (सन्दधन्वीथ्याम्) भस्मच्छन्नानल इव जडाकृतिश्चरति तं नौमि ॥ २॥ यस्य विलोकनमात्राच्चेतसि सञ्जायते शीघ्रम् । वैराग्यमचलमखिलेष्वपि विषयेषु प्रणौमि तं यमिनम् ॥ ३॥ पुरतो भवतु कृपाब्धिः पुरवैरिनिविष्टमानसः सोऽयम् । परमशिवेन्द्रकराम्बुजसञ्जातो यः सदाशिवेन्द्रो मे ॥ ४॥ उन्मत्तवत्सञ्चरतीह शिष्य- स्तवेति लोकस्य वचांसि श‍ृण्वन् । खिद्यन्नुवाचास्य गुरुः पुराहो (पुराऽहो) पञ्चकमतद्भक्त्या श्लोकानां विरचितं लोके । यः पठति सोऽपि लभते करुणां शीघ्रं सदाशिवेन्द्रस्य ॥ ६॥ (सोऽपि गच्छतेत्करुणां शीघ्रं) इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रं सम्पूर्णम् । अथवा इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीसच्चिदानन्द- शिवाभिनवनृसिंहभारतीस्वामी विरचितं श्रीसदाशिवपञ्चरत्नं सम्पूर्णम् ॥ Proofread by PSA Easwaran, Ruma Dewan
% Text title            : sadAshivendrapancharatnastotram
% File name             : sadAshivendrapancharatnastotram.itx
% itxtitle              : sadAshivendrapancharatnastotram athavA sadAshivabrahmendrapancharatnam (shivAbhinavanRisiMhabhAratIvirachitam)
% engtitle              : sadAshivendrapancharatnastotram
% Category              : deities_misc, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, gurudev, pancharatna
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Description/comments  : Also in Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211
% Source                : https://archive.org/details/ShivaYogaDeepika139AnandAshramSeries/page/n33/mode/2up

% Indexextra            : (Scans 1, 2, 3)
% Latest update         : July 10, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org