श्री सन्तदासस्तोत्रम्

श्री सन्तदासस्तोत्रम्

येन भक्तजनचित्तचारिणा जन्मना वसुमती पवित्रता । पूतपादरजसा तमोहरं सन्तदासमनिशं भजामि तम् ॥ १॥ अन्तरेण विषये विरागिणा कर्मजातमतिवाहयलीलया । येन सत्यसनमास्थितं गुरुं सन्तदासमनिशं भजामि तम् ॥ २॥ यो विहाय जगदुत्तरं यशो दुस्त्यजां विपुलवित्तसम्पदम् । प्रापदीशपदपङ्कजाश्रयं सन्तदासमनिशं भजामि तम् ॥ ३॥ दोक्षया परमशुद्धया मनः शोधयन् निखिलशिष्यसन्ततेः । रागमूढमलूनार्दाविद्यया सन्तदासमनिशं भजामि तम् ॥ ४॥ यस्य भूतिसितया रुचान्वितं लम्बमानजटयाञ्चितं वपुः । कान्तिमन्नयनमात्मदर्शनात् सन्तदासमनिशं भजामि तम् ॥ ५॥ चेतसा परकृपालुना कला व्युत्पथप्रहितचेतसां नृणाम् । ईशपादतरितं भवाम्बुधौ सन्तदासमनिशं भजाम्यहम् ॥ ६॥ दुःखमग्नजगदुद्धिधीषया सदगुरुं कलितकायमीश्वरम् । तत्त्वमस्यमृतभारतीरितं सन्तदासमिह सन्ततं भजे ॥ ७॥ यत्कृपानिपुणमन्वभावय - न्नामरूपमखिलं न वास्तवम् । वस्तु तत् परमचिन्मयं विभु सन्तदासमनिशं भजाम्यहम् ॥ ८॥ परमशमं परं करुणाकरं निखिलतापहरं गुणसागरम् । तमसि तत्पददर्शनभास्करं ब्रजविदेहिमहान्तमहं भजे ॥ ९॥ इति श्रीहेमन्तकुमार भट्टाचार्य काव्य-व्याकरण-तर्कतीर्थविरचितं श्रीसन्तदासस्तोत्रं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Shri Santadasa Stotram
% File name             : santadAsastotram.itx
% itxtitle              : santadAsastotram (hemantakumAra bhaTTAchArya virachitam)
% engtitle              : santadAsastotram
% Category              : deities_misc, gurudev, nimbArkAchArya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Hemantakumara Bhattacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scan)
% Latest update         : January 7, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org