श्रीशारदादेवीस्तोत्रामृतम्

श्रीशारदादेवीस्तोत्रामृतम्

ब्रह्मयुक्तनित्यशक्तिसृष्टजीवपालिकां रामकृष्णशक्तिशुद्धबुद्धिमुक्तिदायिकाम् । रामकृष्णभावसिक्तरामकृष्ण वल्लभां तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ १॥ ब्रह्मशक्तिदिव्यरूपसर्वसृष्टि भासिकां ज्ञानभक्तिपूर्णमूर्तिनित्यसत्यसुस्थिराम् । प्रेमभक्तिरागशुद्धिनित्यमोक्षदायिनीं तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ २॥ रामकृष्णपूजितां सुपावनीं भवेश्वरीं दृष्टिपातशुद्धिदान दक्षजन्मघातिनीम् । रामकृष्ण शुद्धनित्य भक्तिदानतत्परां तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ ३॥ रामकृष्णनाममुग्धतत्सुधाकथाप्रियां रामकृष्णलुप्तचित्तसर्वकामवर्जिताम् । विश्वलोकपूज्य-नित्यसिद्ध-साधिकासतीं तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ ४॥ भर्तृदेवरामकृष्ण-शेषकर्मसाधिकां दीर्घकालपुण्ययोग-पूर्णसिद्धिकारिकाम् । प्राप्त सर्वयोगसिद्धि -पूर्णकाममातरं तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ ५॥ गेहिकृत्य-गेहकर्मनीति धर्मदेशिकां त्यागिसेव्य-दिव्यधर्म-कायचित्तमण्डिताम् । कोटिभक्त-कण्ठगीत-मातृनामवन्दितां तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ ६॥ ज्ञानभक्तिमिश्रपूर्ण शौर्यवीर्यदायिकां क्लैव्यमोह-दीनहीनभीति भावनाशिकाम् । दृष्टविश्वरामकृष्ण भावपूतनन्दितां तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ ७॥ सर्वसम्प्रदायहीनसत्यधर्मदेशिनीं देशकालजातिमध्यतुच्छभावनाशिनीम् । देशपूज्य-कालपूज्य-कार्यहेतुवर्जितां तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ ८॥ आद्याशक्तिदिव्यमूर्ति-हृद्यशान्तिदायिनीं वेदमूर्तिसत्यमूर्तिं-कल्पवल्लिरूपिणीम् । भक्तसूनुचित्तनित्य-वित्तवृद्धिकारिणीं तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ ९॥ सर्वभीतिनाशिनीं च पापपुण्यकारिणीं सूपदेशदायिनीं च शोकमोहतारिणीम् । रामकृष्ण-भावयुक्तसर्वसिद्धिदायिनीं तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ १०॥ इति स्वामिजीवानन्दविरचितं ``श्रीश्रीशारदादेवीस्तोत्रामृतम्'' सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Sharadadevi Stotramritam
% File name             : shAradAdevIstotrAmRRitam.itx
% itxtitle              : shAradAdevIstotrAmRitam (svAmijIvAnandavirachitam)
% engtitle              : shAradAdevIstotrAmRitam
% Category              : deities_misc, gurudev, rAmakRiShNa
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Swami Jivananda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org