श्रीशारदादेव्यष्टकम्

श्रीशारदादेव्यष्टकम्

शारदा वरदा पुण्या सुदिव्यज्योतिर्मण्डिता । सार्धं श्रीरामकृष्णेन हृदये मम तिष्ठतु ॥ १॥ या शारदा मर्त्यमलं करोति ज्ञानप्रदा सैव सरस्वती हि । ध्येया सदा सा भवभञ्जनाय ज्ञेया भवानी जननीति नित्यम् ॥ २॥ इत्थं स्तवैः श्रीप्रभु-रामकृष्णो यामर्चयामास शुभां वरेण्याम् । मायावृतां भस्मनिगूढ़ वह्निं सा मङ्गला मङ्गलमातनोतु ॥ ३॥ सेवा परं पङ्कजपाणियुग्मं श्रीरामकृष्णाय च दत्तचित्तम् । यस्याः प्रसन्नास्यसुहास्यबिम्बं नित्यं जने सा करुणां दधातु ॥ ४॥ लज्जावगुण्ठनवती पतिगेहलक्ष्मीः सा षोडशीति ललनासु ललामभूता । पूजामगृह्णदभया सदया स्वपत्युः मग्ना समाधि जलधौ खलु भावलीना ॥ ५॥ या घोषितार्चन परैस्तु नरेन्द्रमुखैः कालीति कल्मषहरीति जननी च साक्षात् । प्रत्यक्षगम्यपरमाद्भुतमूर्तरूपा सद्यो भयं हरतु सा भवभीतिभीरोः ॥ ६॥ तेजः पुञ्जतपः प्रभावविभया देदीप्यमाना सदा हस्ताब्जे जपमालिकां धृतवती कल्याणयज्ञे रता । शश्वद्भक्तजने त्वनुग्रहकरी पुण्यप्रदा मोक्षदा गङ्गातोयसमा प्रसादनिलया श्री शारदा पातु नः ॥ ७॥ लोलादेहधरी सदा सहचरी श्री रामकृष्णस्य या देवेशस्य युगप्रयोजनवशात् साक्षात् जगद्धात्रिका । धर्मस्थापनहेतवे धृतवपुर्नेतुं जनान् सत्पथं भक्तिं मोक्षफलं सकृद् वितरितुं साम्बा प्रसीदत्वहो ॥ ८॥ इति अध्यापिका डाॅ (कुमारी) कृष्णा बन्द्योपाध्याया (एम. ए. (डबल) पी-एच। डी.) विरचितं ``श्रीश्रीशारदादेव्यष्टकम्'' सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Sharada Devi Ashtakam
% File name             : shAradAdevyaShTakam3.itx
% itxtitle              : shAradAdevyaShTakam 3 (mitArAyachaturdhuriNyAvirachitam shAradA varadA puNyA sudivyajyotirmaNDitA)
% engtitle              : shAradAdevyaShTakam 3
% Category              : deities_misc, gurudev, rAmakRiShNa, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Mitarayachaturdhurinya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org