श्रीशारदामणिवन्दना

श्रीशारदामणिवन्दना

माता गुरुभ्यां परमो गुरुर्मतः, सा दैवतानां परमं च दैवतम् । सर्वाश्रयाणां परमाश्रयोऽपि सा, तुल्यं जनन्या न ततोऽस्ति भुवने ॥ १॥ विलोक्य तीर्थाणि सहस्रवारं प्रजायते यत् फलमत्र लोके । फलं ततः कोटि-गुणाधिकं स्यात् सकृन्मुखावलोकनतो जनन्याः ॥ २॥ श्रुत्वा हरेर्नाम सहस्रबारं प्रजायते यत् फलमत्र लोके । फलं ततः कोटिगुणाधिकं स्यात् श्री नाम्न आकर्णनतो जनन्याः ॥ ३॥ सहस्रबारं श्रुति-मन्त्रपाठात् प्रजायते यत् फलमत्र लोके । फलं ततः कोटिगुणाधिकं स्या- च्छ्रीनाम्न उच्चारणतो जनन्याः ॥ ४॥ सहस्रकृत्वोऽमर-विग्रहाङ्घ्रि स्पर्शेन यावत् फलमत्र लोके । फलं ततः कोटि गुणाधिकं स्यात् मातुः सकृच्छ्रीपद-सङ्ग्रहेण ॥ ५॥ जननी मम धरणी-सम सर्वसहन-सारा । स्वीकृत-नत-सन्तति-शत-पालन-वर-भारा ॥ ६॥ अम्ब ! सदयमृच्छ हृदय-जात-कुसुम-गुच्छम् । क्व सुरसद्म चरण-पद्म-विरहित मति तुच्छम् ॥ ७॥ वीताशन-पान-गमन-शयनासन-शोकम् । जननि ! बहसि निजवक्षसि दुर्दमपि तोकम् ॥ ८॥ माता मम करुणा-कम-मूर्तिः शम-धात्री । प्रति जनुरनुसरतु वितनु पुत्रममृत-पात्री ॥ ९॥ परम-जननि दैत्य-दलनि मोक्ष-धरणि धन्ये । वितर वितर मङ्गलकरचाचलेश्वर-कन्ये ॥ १०॥ ब्रह्म-महिषि परम-विदुषि चिन्मयि चिर-सत्ये । ज्ञान-विभवमर्पय भव-जलधि-तरण-कृत्ये ॥ ११॥ हृदयं ममभेद-विषम-वोध-विघुरमन्धम् । मृगयति सति हत-निर्वृति भवतीमनुसन्ध्यम् ॥ १२॥ धरणी-शरणी भवाब्धि तरणी बन्ध-मोक्ष-कारिणी । नमामि चरणे त्रिताप-तारिणी मलिन-मरण-हारिणी ॥ १३॥ कोटि-सूर्य-शोभा-सारिणी, कोटि-चन्द्र-भारिणी । कोटि-तारक-किरण धारिणी, कोटि-ग्रह-विचारणी ॥ १४॥ विमल-हासिनी कनक-काशिनी दिव्यधामवासिनी । श्री शारदामणिः नित्यानन्दखनिः सुधा-रस-निर्झरिणी ॥ १५॥ भुवनादरिणी भवनाभरणी जननी शारदामणिः । तनया तापिनी सदा-विलापिनी पाद-रेणु-कामिनी ॥ १६॥ नौमि श्री शारदामणिं ! नौमि श्री शारदामणिं !! नौमि श्री शारदामणिं !!! ॥ ॐ शान्तिः ॥ इति डाॅ रमाचतुर्धुरिण्याविरचिता श्रीश्रीशारदामणिवन्दना सम्पूर्णा । Proofread by Aruna Narayanan
% Text title            : Shri Sharadamanivandana
% File name             : shAradAmaNivandanA.itx
% itxtitle              : shAradAmaNivandanA (yatIndravimalachaturdhurINavirachitA)
% engtitle              : shAradAmaNivandanA
% Category              : deities_misc, gurudev, rAmakRiShNa
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Yatindra Vimala Chaturdhurina
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org