श्रीशारदास्वरूपव्याख्यानम्

श्रीशारदास्वरूपव्याख्यानम्

वर्णिता या वाणीरूपेति रामकृष्णेन शाश्वती स्वस्वरूपं यन्मुखात् कालिकेति प्रकाशितम् । दुर्गा बगलामुखी चेति विवेकानन्देन घोषिता सैव ज्ञानेच्छाक्रियामयी श्रीशारदादेवी स्वयम् ॥ १॥ या देवी श्रीविद्येत्यागमादिषु संज्ञिता षोडशीति च या भगवता रामकृष्णेन पूजिता । रामकृष्णलीला प्रसारणाय सर्वकल्याणकरणाय च सा नारीरूपेणेह मातृभूमावाविर्भूता ॥ २॥ षोडशीविद्यायास्त्रिकूटमन्त्रमध्ये यो वाग्भवकूटः, सा देव्याः सरस्वत्या ज्ञापयति स्वरूपं कथितं रामकृष्णपादैः । त्रिकूटमध्ये कामराजकूट इच्छात्मकं वर्णयति श्रीकालिकायाः स्वरूपमथ शक्तिकूटेन क्रियात्मकं यत् सूचितं तदेव दिव्य दृष्ट्या दुर्गा बगला चेति विवेकानन्दपादैः कीर्तितम् ॥ ३॥ भावत्रयविग्रहायाः शारदाया एकैकभावः प्रकटीकृतो विभिन्नकाले भगवता रामकृष्णेन स्वयं शारदया विवेकानन्दपादेन च । अतः सैव निरतिशयप्रकाशा महाशक्तिर्देवी शारदेति ॥ ४॥ यस्यास्त्रिपुरसुन्दर्या विभिन्नरूपाणि महालक्ष्मीरिति महासरस्वतीति महाकालिकेति च जगदुद्भव-पालन-लयान् कुर्वते श्यामा यस्याः प्रधानामात्यो-वाराही च दण्डनायिका सा सर्वेश्वरेश्वरी संराज्ञी भुवनान्नाम् । तस्या अर्चां विधातुं श्यामां महाविद्यां प्रथमं पूजयतः सिद्धौ सत्यां जायतेऽधिकारस्त्रिपुरसुन्दर्याः पूजायाम् ॥ ५॥ यस्या महिमानं हरिहरादिदेवताः कदापि-वक्तुमलम् । सा देवी शारदा सकलभुवनानां सर्वभूताधिवासासर्वदा मामवतु ॥ ६॥ इति स्वामिहिरण्यमयानन्देन अमित्राक्षरछन्दसाविरचितं ``श्रीश्रीशारदास्वरूपव्याख्यानम्'' सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Sharadasvarupavyakhyanam
% File name             : shAradAsvarUpavyAkhyAnam.itx
% itxtitle              : shAradAsvarUpavyAkhyAnam (svAmihiraNyamayAnandavirachitam)
% engtitle              : shAradAsvarUpavyAkhyAnam
% Category              : deities_misc, gurudev, rAmakRiShNa
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Swami Hiranyamayananda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org