शास्तादशकम्

शास्तादशकम्

लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् । पार्वतीहृदयानन्दं शास्तारं प्रणमाम्यहम् ॥ १॥ विप्रपूज्यं विश्ववन्द्यं विष्णु-शम्भोः प्रियं सुतम् । क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ २॥ मत्तमातङ्गगमनं कारुण्यामृतपूरितम् । सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ ३॥ अस्मत्कुलेश्वरं देवमस्मचछत्रुविनाशनम् । अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ ४॥ पाण्ड्येशवंशतिलकं केरळे केलिविग्रहम् । आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ ५॥ त्रयम्बकपुराधीशं गणाधिपसमन्वितम् । गजारूढमहं वन्दे शास्तारं प्रणमाम्यहम् ॥ ६॥ शिववीर्यसमुद्भूतं श्रीनिवासतनूद्भवम् । शिखिवाहानुजं वन्दे शास्तारं प्रणमाम्यहम् ॥ ७॥ यस्य धन्वन्तरिर्माता पिता देवो महेश्वरः । तं शास्तारमहं वन्दे महारोगनिवारणम् ॥ ८॥ भूतनाथदयानन्द सर्वभूतदयापर । रक्ष रक्ष महाबाहो शास्त्रे तुभ्यं नमो नमः ॥ ९॥ आश्याम कोमलविशालतनुं विचित्रं वासो वसानमरुणोत्पलदामहस्तम् । उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं शास्तारमिष्टवरदं शरणं प्रपद्ये ॥ १०॥ इति शास्तादशकं सम्पूर्णम् । The first five verses are termed as pancharatnam and are in a separate file. Encoded and proofread by PSA Easwaran
% Text title            : shAstAstutidashakam 2
% File name             : shAstAdashakam2.itx
% itxtitle              : shAstAstutidashakam 2
% engtitle              : shAstAstutidashakam 2
% Category              : deities_misc, ayyappa, stotra, dashaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ayyappa
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Latest update         : August 1, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org