श्रीशङ्कराचार्यसुवर्णमाला स्तवराजः

श्रीशङ्कराचार्यसुवर्णमाला स्तवराजः

आकारार्थविबोधनचतुरं करुणार्द्रनयनकञ्जातम् । माण्डूक्यकारिकाम्बुजबालरविं नौमि शङ्कराचार्यम् ॥ १॥ नयनजितपङ्कजातं नतनयनाम्भोधिपूर्णचद्रमसम् । नवनीततुल्यहृदयं नौमि सदा शङ्कराचार्यम् ॥ २॥ मथितमदमानमारप्रभृतिबलिष्ठारिसर्वगर्वमहम् । मनसा स्मरामि सततं विरतिप्रदमाशु शङ्कराचार्यम् ॥ ३॥ शङ्करपरावतारं किङ्करपापौघपाटनपटिष्ठम् । पङ्कजपादमुखेड्यं तं कलये शङ्कराचार्यम् ॥ ४॥ कमलोद्भवरूपान्तरमण्डनमिश्रान्तरङ्गशुद्धिचणम् । शितिकण्ठापररूपं शिरसा प्रणतोऽस्मि शङ्कराचार्यम् ॥ ५॥ रामादिविषयविमुखीकरणसमर्थात्मवाक्ततिश्रवणम् । भूमानन्दप्रदपदनमनं प्रणमामि शङ्कराचार्यम् ॥ ६॥ यतिपतिपूजितपादं नतिमात्रप्रापितात्मदृढबुद्धिम् । श्रीशेशांशप्रभवं श्रीमन्तं नौमि शङ्कराचार्यम् ॥ ७॥ शङ्करगुरुवरकरुणालेशास्पदतास्वरूपयोग्येन । रचिता स्तुतिर्गुरूणां प्रीत्यै भूयाद्यतिब्रुवेणेयम् ॥ ८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीशङ्कराचार्यसुवर्णमालास्तवराजः सम्पूर्णः । Proofread by PSA Easwaran
% Text title            : shankarAchAryasuvarNamAlAstavarAjaH
% File name             : shankarAchAryasuvarNamAlAstavarAjaH.itx
% itxtitle              : shaNkarAchAryasuvarNamAlAstavarAjaH (shivAbhinavanRisiMhabhAratIvirachitaH)
% engtitle              : shankarAchAryasuvarNamAlAstavarAjaH
% Category              : deities_misc, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, gurudev, stavarAja
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org