श्रीशङ्करार्यायमङ्गलम्

श्रीशङ्करार्यायमङ्गलम्

मङ्गलं ब्रह्मरूपाय मङ्गलं गुरुरुपिणे । मङ्गलं तत्त्वबोधाय शङ्करार्याय मङ्गलम् ॥ १॥ मङ्गलं शिवरूपाय मङ्गलं शङ्कराय च । शिवार्याम्बातनुजाय शङ्करार्याय मङ्गलम् ॥ २॥ मङ्गलं सत्यबोधाय मङ्गलं सत्यरूपिणे । अद्वैताचार्यवर्याय शङ्करार्याय मङ्गलम् ॥ ३॥ मङ्गलं वेदवेद्याय वेदज्ञाय च मङ्गलम् । मङ्गलं वेदरूपाय शङ्करार्याय मङ्गलम् ॥ ४॥ मङ्गलं निष्प्रपञ्चाय मङ्गलं मोक्षरूपिणे । भाष्यत्रयकृते नित्यम शङ्करार्याय मङ्गलम् ॥ ५॥ मङ्गलं मठनिर्मात्रे मङ्गलं शिष्यबोधिने । विश्वोद्धारावताराय शङ्करार्याय मङ्गलम् ॥ ६॥ ॥ इति श्रीमत्परमहंस परिव्राजकाचार्य सद्गुरु भगवता श्रीधरस्वामिना विरचितं शङ्करार्यायमङ्गलं सम्पूर्णम् ॥ रचनास्थानं - श्रीक्षेत्र वरदपुरं
% Text title            : Shri Shankararyaya Mangalam
% File name             : shankarAryAyamangalam.itx
% itxtitle              : shaNkarAryAyamaNgalam (shrIdharasvAmIvirachitam)
% engtitle              : shankarAryAyamangalam
% Category              : deities_misc, gurudev, mangala, shrIdharasvAmI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Upendra Dasare
% Description/comments  : shrIdharasvAmI stotraratnAkara
% Indexextra            : (Marathi, Collection 1, 2)
% Acknowledge-Permission: https://shridharamrut.com
% Latest update         : November 3, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org